Ekūnavīsatima pariccheda

Bodhi āgamano

1.

Mahābodhirakkhaṇatthaṃ , aṭṭhārasa rathe sabho;

Devakulāni datvāna, aṭṭhāmaccā kulāni ca.

2.

Aṭṭha brāhmaṇakulāni, aṭṭha vassakulāni ca;

Gopakānaṃ taracchānaṃ, kuliṅgānaṃ kulāni ca.

3.

Tatheva pesakārānaṃ, kumbhakārānameva ca;

Sabbe sañcāpi senīnaṃ, nāgayakkhānameva ca.

4.

Hemasajjughaṭeceva, datvā aṭṭhaṭṭha mānado;

Āropetvā mahābodhiṃ, nāvaṃ gaṅgāya bhūsitaṃ.

5.

Saṅghamitta mahātherī, sahe kadasa bhikkhuniṃ;

Tathevā’ropayitvāna, ariṭṭhapamukhepi ca.

6.

Nagarā nikkhamitvāna, viñjāṭavimaticcaso;

Tāmalitthiṃ anuppatto, sattāhene’va bhūpati.

7.

Accuḷā rāhi pūjāyi, devānāgānarāpi ca;

Mahābodhiṃ pūjayantā, sattāhena’vupāgamuṃ.

8.

Mahāsamuddatīramhi, mahābodhiṃ mahīpati;

Ṭhapāpetvāna pūjesi, mahārajjena so puna.

9.

Mahābodhiṃ mahārajje, abhisiñcīyakāmado;

Aggasira sukkapakkhe, dine pāṭipade tato.

10.

Uccāretuṃ mahābodhiṃ, tehiyeva’ṭṭha aṭṭhahi;

Sālamūlamhi dinnehi, dhātuggatakulehi so.

11.

Ukkhipitvā mahābodhiṃ, galamattaṃ jalaṃ tahiṃ;

Ogāhetvā sanāvāya, patiṭṭhāpayi sādhukaṃ.

12.

Nāvaṃ āropayitvā taṃ, mahātheriṃ satherikaṃ;

Mahāriṭṭhaṃ mahāmaccaṃ, idaṃ vacanamabravi.

13.

‘‘Ahaṃ rajjena tikkhattuṃ, mahābodhimapūjayiṃ;

Eva mevā’bhi pūjetu, rājā rajjena me sakhā’’.

14.

Idaṃ vatvā mahārājā, tīre pañjaliko ṭhito;

Gacchamānaṃ mahābodhiṃ, passaṃ assūnivattayi.

15.

Mahābodhi viyogena,

Dhammā soko sasokavā;

Kannitvā paridevitvā,

Agamāsi sakaṃ puraṃ.

16.

Mahābodhi samāruḷhā, nāvāpakkhandhī toyadhiṃ;

Samantā yojane vicī, sannisīdi mahaṇṇave.

17.

Pupphiṃsu pañcavaṇṇāni, padumāni samantato;

Antalikkhe pavajjiṃsu, aneka tūriyāni ca.

18.

Devatāhi anekāhi, pūjā’nekā pavattitā;

Gahetuñca mahābodhi, nāgā’kāsuṃ vikubbanaṃ.

19.

Saṅghamittā mahātheri, abhiññābalapāragā;

Supaṇṇarūpā hutvāna, te tāsesi mahorage.

20.

Te tāsitā mahātheriṃ, yācitvāna mahoragā;

Nayitvāna mahābemadhiṃ, bhujaṅgabhavanaṃ tato.

21.

Sattāhaṃ nāgarajjena, pūjāhi vividhāhi ca;

Pūjayitvāna ānetvā, nāvāyaṃ ṭhapayiṃsu te.

22.

Tadaheva mahābodhi, jambukolamidhagamā;

Devānaṃpiyatisso tu, rājā lokahite rato.

23.

Sumanā sāmaṇeramhā, pubbe sutatadāgamo;

Maggasirādidinagho, pabhuti vacasādaro.

24.

Uttaradvārato yāva, jambukolaṃ mahāpathaṃ;

Vibhūsayitvā sakalaṃ, mahābodhigatāsayo.

25.

Samuddāsanasālāya, ṭhāne ṭhatvā mahaṇṇave;

Āgacchantaṃ mahābodhiṃ, mahātheriddhiyā’ddasa.

26.

Tasmiṃṭhāne katā sālā, pakā setuṃ tamabbhutaṃ;

Samuddāsanasālāti, nāmenā‘si’dha pākaṭā.

27.

Mahātherānubhāvena, saddhiṃ therehi tehi ca;

Tadaheva’gamā rājā, jambukolaṃ sa senako.

28.

Mahābodhā gamepīti-vegenu’nno udānayaṃ;

Galappamāṇaṃ salilaṃ, vigāhetvā suviggaho.

29.

Mahābodhiṃ soḷasahi, kulehi saha muddhanā;

Ādāyo’ropayitvāna, velāyaṃ maṇḍape subhe.

30.

Ṭhapayitvāna laṃkindo, laṃkārajjena pūjayi;

Soḷasannaṃ samappetvā, kulānaṃ rajjamattano.

31.

Sayaṃ dovārikaṭhāne, ṭhatvāna divase tayo;

Tattheva pūjaṃ kāresi, vividhaṃ manujādhipo.

32.

Mahābodhiṃ dasamiyaṃ, āropetvā rathesubhe;

Ānayanto manussindo, dumindaṃ taṃ ṭhapāpayi.

33.

Pācinassa vihārassa, ṭhāne ṭhānavicakkhaṇo;

Pātarāsaṃ pavattesi, sasaṅghassa janassa so.

34.

Mahāmahindathere’ttha, kataṃ dasabalena taṃ;

Kathesi nāgadamanaṃ, rañño tassa asesato.

35.

Therassa sutvā kāretvā, saññāṇāni tahiṃ tahiṃ;

Paribhuttesu ṭhānesu, nisajjādīhi satthunā.

36.

Tivakkassa brāhmaṇassa, gāmadvāre ca bhūpati;

Ṭhapāpetvā mahābodhiṃ, ṭhānesu tesu tesu ca.

37.

Suddhavāluka santhāre, nānāpupphasamākule;

Paggahitadhaje magge, pupphagghikavibhūsite.

38.

Mahābodhiṃ pūjayanto, rattindiva matandito;

Ānayitvā cuddasiyaṃ, anurādha purantikaṃ.

39.

Vaḍḍhamānakacchāyāya, puraṃ sādhu vibhūsitaṃ;

Uttarena ca dvārena, pūjayanto pavesiya.

40.

Dakkhiṇena ca dvārena, nikkhamitvā pavesiya;

Mahā meghavanārāmaṃ, catubuddhanisevitaṃ.

41.

Sumanasseva vacasā, padesaṃ sādhusaṅkhataṃ;

Pubbabodhiṭhitaṭṭhānaṃ, upanetvā manoramaṃ.

42.

Kulehi so soḷasahi, rājā laṅkāradhārihi;

Oropetvā mahābodhiṃ, patiṭṭhā petu mossajji.

43.

Hatthato muttamattasā, asītiratanaṃ nabhaṃ;

Uggantvāna ṭhitā muñci, chabbaṇṇā rasmiyo subhā.

44.

Dīpe patthariyā’hacca, brahmalokaṃ ṭhitā ahu;

Sūriyatthaṅgamanāyāva, rasmiyo tā manoramā.

45.

Purisā dasasahassāni, pasannā pāṭihāriye;

Vipassitvānā’rahatthaṃ, patvāna idha pabbajuṃ.

46.

Orohitvā mahābodhi, sūriyatthaṅgame tato;

Rohiṇiyā patiṭṭhāsi, mahiyaṃ kampi medinī.

47.

Mūlāni tāni uggantvā, kaṭāhamukhavaṭṭito;

Vinandhantā kaṭāhaṃ taṃ, otariṃsu mahītalaṃ.

48.

Patiṭṭhitaṃ mahābodhiṃ, janā sabbe samagatā;

Gandhamālādi pūjāhi, pūjayiṃsu samantato.

49.

Mahāmegho pavassittha, himagabbhā samantato;

Mahābodhiṃ chādayiṃsu, sītalāni ghanāni ca.

50.

Sattāhāni mahābodhiṃ, tahiṃyeva adassanā;

Himagabbhe sannisīdi, pasādajananī jane.

51.

Sattāhā tikkame meghā, sabbe apagamiṃsu te;

Mahābodhi ca dissittha, chabbaṇṇā raṃsiyopi ca.

52.

Mahāmahindattheroca, saṅghamittā ca bhikkhunī;

Tatthā’gañchuṃsaparisā, rājā saparisopi ca.

53.

Khattiyā kājaraggāme, candanaggāma khattiyā;

Tivakka brāhmaṇo ceva, dīpavāsī janāpi ca.

54.

Devānubhāvenā’gañchuṃ, mahābodhi mahussukkā;

Mahāsamāgame tasmiṃ, pāṭihāriyavimhite.

55.

Pakkaṃ pācinasākhāya, pekkhataṃ pakka’makkhataṃ;

Thero patantamādāya, ropetuṃ rājino adā.

56.

Paṃsūnaṃ gandhamissānaṃ, puṇṇe soṇṇa kaṭāhake;

Mahāsanassa ṭhāne taṃ, ṭhapitaṃ ropa’yissaro.

57.

Pekkhataṃyeva sabbesaṃ, uggantvā aṭṭha aṅkurā;

Jāyiṃsu bodhitaruṇā, aṭṭhaṃsu catuhatthakā.

58.

Rājā te bodhitaruṇe, disvā vimhitamānaso;

Setacchattena pūjesi, abhisekamadāsi ca.

59.

Patiṭṭhāpesi aṭṭhannaṃ, jambukolamhi paṭṭane;

Mahābodhi ṭhita ṭhāne, nāvāyo rohane tadā.

60.

Tivakkabrāhmaṇagāme, thūpārāme tatheva ca;

Issarasamaṇārāme, paṭhame cetiyaṅgaṇe.

61.

Cetiya pabbatā rāme, tathā kājaragāmake;

Candanagāmake cāti, ekekaṃ bodhilaṭṭhikaṃ.

62.

Sesā catupakkajātā, dvattiṃsa bodhilaṭṭhiyo;

Samantā yojanaṭhāne, vihāresu tahiṃ tahiṃ.

63.

Dīpāvāsī janasseva, hitatthāya patiṭṭhite;

Mahābodhi dumindamhi, sammāsambuddha tejasā.

64.

Anulāsāsa parisā, saṅghamittāya theriyā;

Santike pabbajitvāna, arahattamapāpuṇi.

65.

Ariṭṭho so pañcasata-parivāro ca khattiyo;

Therantike pabbajitvā, arahattamapāpuṇi.

66.

Yāni seṭṭhikulāna’ṭṭha-mahābodhimidhāharuṃ;

Bodhāharakulānīti, tāni tena pavuccare.

67.

Upāsikā vihāroti, ñāte bhikkhunupassaye;

Sasaṅghā saṅghamittā sā, mahātherī tahiṃ vasi.

68.

Agārattayapāmokkhe , agāre tattha kārayi;

Dvādasa tesu ekasmiṃ, mahāgāre ṭhapāpayi.

69.

Mahābodhisametāya, nāvāya kūpayaṭṭhikaṃ;

Ekasmiṃ piya mekasmiṃ, arittaṃ tehi teviduṃ.

70.

Jāte aññanikāyepi, agārā dvādasāpi te;

Hatthāḷaka bhikkhunīhi, vaḷañjayiṃsu sabbadā.

71.

Rañño maṅgalahatthi so, vicaranto yathāsukhaṃ;

Purassa ekapassamhi, kandarantamhi sītale.

72.

Kadambapupphagumbante, aṭṭhāsi gocaraṃ caraṃ;

Hatthiṃ tattharataṃ ñatvā, akaṃsu tattha āḷhakaṃ.

73.

Atheka divasaṃ hatthī, nagaṇhi kabaḷāni so;

Dīpappasādakaṃ theraṃ, rājā so pucchitaṃ mataṃ.

74.

Kadambapupphagumbasmiṃ, thūpassa karaṇaṃ karī;

Icchatīti mahāthero, mahārājassa abravi.

75.

Sadhātukaṃ tattha thūpaṃ, thūpassa gharameva ca;

Khippaṃ rājā akāresi, niccaṃ janahiterato.

76.

Saṅghamittā mahātherī, suññāgārābhilāsinī;

Ākiṇṇattā vihārassa, vussamānassa tassa sā.

77.

Vuddhatthinī sāsanassa, bhikkhunīnaṃ hitāya ca;

Bhikkhunupassayaṃ aññaṃ, icchamānā vicakkhaṇā.

78.

Gantvā cetiyagehaṃ taṃ, pavivekasukhaṃ bhusaṃ;

Divāvihāraṃ kappesi, vihārakusalā’malā.

79.

Theriyā vandanatthāya, rājā bhikkhunupassayaṃ;

Gantvā tattha gataṃ sutvā, gantvāna tattha vandiya.

80.

Sammoditvā tāya saddhiṃ, tatthāgamanakāraṇaṃ;

Tassā ñatvā adhippāyaṃ, adhippāya vidū vidū.

81.

Samantā thūpagehassa, rammaṃ bhikkhunupassayaṃ;

Devānaṃpiyatisso so, mahārājā akārayi.

82.

Hatthāḷhakasamīpamhi , kato bhikkhunupassayo;

Hatthāḷhakavihāroti, vissuto āsi tena so.

83.

Sumittā saṅghamittā sā, mahātherī mahāmatī;

Tasmiñhi vāsaṃ kappesi, ramme bhikkhunupassaye.

84.

Evaṃ laṃkā lokahitaṃ sāsanavuddhiṃ;

Saṃsodhento esa mahābodhi dumindo;

Laṃkādīpe ramme mahāmeghavanasmiṃ,

Aṭṭhā sīghaṃ kālamanekabbhūtayuttoti.

Sujanappasādasaṃvegatthāya kate mahāvaṃse

Bodhiāgamano nāma

Ekūnavīsatimo paricchedo.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute
Các bài viết trong sách

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app