Aṭṭhacattālīsatima pariccheda

Ekarājako

1.

Tato tassā’nujo seno, chattaṃ ussāpayī pure;

Piyaṃ’va puttaṃ passanto, satte sabbe mahādhano.

2.

Cariyaṃ pubbarājūnaṃ, samācari yathābhataṃ;

Apubbampi ca vattesi, cariyaṃ dhammasaṃhitaṃ.

3.

Bhikkhūnaṃ bhikkhūnīnañca, ñātīnaṃ dīpavāsinaṃ;

Macchānaṃ migapakkhīnaṃ, kattabbaṃ sa samācari.

4.

Mahindaṃ paratīraṃ so, gataṃ yojiyamārayi;

Evaṃ so suvisodhesi, rajjapaccatthike’khile.

5.

Mahādānaṃ pavattesi, yācakānaṃ dhanesinaṃ;

Bhikkhūnaṃ brāhmaṇānañca, manuññaṃ rājabhojanaṃ.

6.

Ahesuṃ anujātassa, mahindo kassapo tathā;

Udayoti tayo tesu, mahindo yuvarājako.

7.

Hutvā tassānuvattanto, sakkaccaṃ tamupaṭṭhahi;

Saṅghānāmāsi rājassa, bhariyā tassa rājinī.

8.

Kīḷanatthaṃ samuddassa, gate rājini paṭṭanaṃ;

Udayo ādipādoso, ohīno nagare tadā.

9.

Nālanāmaṃ gahetvāna, dhītaraṃ māṇilāniyā;

Rakkhitaṃ rājarakkhāya, puḷatthinagaraṃ agā.

10.

Rājā tasmiṃ akujjhitvā, sandhiṃ katvā akuppiyaṃ;

Mahādīpādaṃ pesetvā, tosatvā taṃ idhānayi.

11.

Evaṃ samaggā te āsuṃ, tato paṭṭhāya khattiyā;

Rakkhantā sāsanaṃ lokaṃ, vasiṃsu susamāhitā.

12.

Tato kenaci kālena, paṇḍurājā mahābalo;

Jambudīpā idhā’gamma, dīpa gaṇhitumārabhi.

13.

Rājā sutvā mahāsenaṃ, pesuyittha tadantikaṃ;

Amaccānaṃ vivādena, thaddhotāro nārādhipo.

14.

Paṇḍurājā vināsento, sabbaṃ taṃ desamuttaraṃ;

Khandhāvāraṃ nivesesi, mahātālitagāmake.

15.

Vasantā damiḷā ettha, bahavo ye tahiṃ tahiṃ;

Sabbe taṃ pakkhiyāhesuṃ, tato so balavā ahu.

16.

Tattha gantā mahāsenā, rañño yujjhitumārabhi;

Hatthikkhandhagato paṇḍu-rājāpi samupāvisi.

17.

Ahu damiḷasenāsā, passanti sāmino mukhaṃ;

Sampattabalahussāhā, tadatthe cattajīvitā.

18.

Dīpasenā tu sāmina-mabhāvena nirussukkā;

Yujjhanti paribhinditvā, palāyittha tato tato.

19.

Otaritthamahāsenā, paṇḍurājāssa taṅkhaṇe;

Mārasenāva gacchanti, vicuṇṇenti mahājanaṃ.

20.

Rājā senāya bhinnattaṃ, sukkā sabbaṃ samādiya;

Hatthasāraṃ puraṃ hitvā, malayābhimukho gato.

21.

Tato hatthiṃ samāruyha, yuvarājā mahindako;

Yujjhanto sakasenāya, palātattaṃ samekkhiya.

22.

Ekename na sakkā ve, sabbe etehi mārituṃ;

Etesaṃ na ca nīcānaṃ, hatthesu maraṇaṃ sukhaṃ.

23.

Tasmā varaṃ me maraṇaṃ, mayā eveti cintiya;

Hatthikkhandhagatoyeva, chindi so sīsamattano.

24.

Taṃ disvā bahavo sīse, tattha chindiṃsu sevakā;

Taṃ disvā damiḷī senā, haṭṭhatuṭṭhā pamodisā.

25.

Etaṃ sabbaṃ samekkhitvā, ādāpādo sakassapo;

Turaṅgavaramāruyha, susannaddho mahāyudho.

26.

Vihāramupasaṅkamma, abhayaṃ ekakova so;

Tādisampi mahāsenaṃ, ogāhetvā vidārayi.

27.

Supaṇṇo viya gaṇhanto, bhūjagena salilāla ye;

So taṃ sabbaṃ nivattesi, attānañca sugopayi.

28.

Asso ekova dissittha, turaṅgāvalisannibho;

Attano so janaṃ kañci, apassanto’nugāminaṃ.

29.

Kiṃ me ekena verinaṃ, pūritena manorathaṃ;

Kālantarehaṃ jīvanto, pūressaṃ me manorathaṃ.

30.

Tasmā gantuṃva yuttanti, nimphoṭetvā mahābalaṃ;

Nibbhayova mahāyodho, koṇḍivātamupāgami.

31.

Paṇḍurājā mahāsenā, aggahesi tato puraṃ;

Sīsaṃ taṃ yuvarājassa, paṇḍurājassa dassayuṃ.

32.

So taṃ disvā ca jhāpetvā, rājūnaṃ paṇḍudesinaṃ;

Sabbamāḷāhane kiccaṃ, tassa kātuṃ niyojayi.

33.

Sabbaṃ sāraṃ harāpesi, bhaṇḍāgāramhi rājino;

Aggaṇhittha gahetabbaṃ, vihāre nagarepi ca.

34.

Pāsāde ratane sabbe, sovaṇṇaṃsatthubimbakaṃ;

Silāmaya munindassa, cakkhubhūka maṇidvayaṃ.

35.

Tathā sovaṇṇapaṭṭe ca, thūpārāmamhi cetiye;

Suvaṇṇa paṭimāyo ca, vihāresu tahiṃ tahiṃ.

36.

Sabbaṃ gahetvā nissāraṃ, laṅkādīpa makāsi so;

Chaḍḍayittha puraṃ ramma, yakkhabhakkhita rūpakaṃ.

37.

Rājā’pi rakkhaṃ datvāna, mahāmagge tahiṃ tahiṃ;

Gaṅgādvaya mukhe vāsaṃ, kappesi parisaṅkito.

38.

Paṇḍurājā tato saddhiṃ, kātuṃ sīhaḷasāminā;

Amacce tattha pesesi, disvā te sīhalādhipo.

39.

Suṇitvā sāsanaṃ tesaṃ, sabbaṃ taṃ sampaṭicchiya;

Dūtānaṃ kārayitvāna, yathākāmena saṅgahaṃ.

40.

Hatthidvayaṃ sadatvāna, sabbamābharaṇampi ca;

Tassa pesesi dūteso, attanopi hitāvahe.

41.

Paṇḍurājā sitaṃ sabbaṃ, disvā santuṭṭhamānaso;

Niyyātetvāna dūtānaṃ, tadaheva mahāpuraṃ.

42.

Nikkhamitvā purā gantvā, na cireneva paṭṭanaṃ;

Tattha āruyha nāvaṃ so, saka desa mupāgami.

43.

Tato āgamma nagaraṃ, sīlāmegho mahīpati;

Yathāṭhāne ṭhapetvāna, dīpaṃ vasi samāhito.

44.

Bhātaraṃ dutiyaṃ katvā, udayaṃ nāma khattiyaṃ;

Mahādīpādaṃ tassā’dā, sogatthaṃ dakkhiṇaṃ disaṃ.

45.

Sopi kho na cireneva, katvā puññaṃ yathārahaṃ;

Rogenekena samphuṭṭho, paviṭṭho maccuno mukhaṃ.

46.

Kassapo ādipādopi, pulatthinagare vasaṃ;

Yojetvā paṇḍurājena, ahosi kira mārito.

47.

Tadā kassapanāmassa, puttā āsuṃ mahārahā;

Ādipādassa cattāro, dhaññalakkhaṇa saññutā.

48.

Yo senaṃ sabbapaṭhamo, seno nāma kumārako;

Sūro vīro mahussāho, rājabhārakkhamo samo.

49.

Rājā mahādīpādattaṃ, tassa datvā yathāvidhiṃ;

Bhogatthaṃ dakkhiṇaṃ desaṃ, savāhana mupādisi.

50.

Rohaṇādhipatissā’suṃ, puttā kittaggabodhito;

Cattāro dhītaro tisso, dassaneyyā manoramā.

51.

Tadā jeṭṭhasutaṃ tassa, mahindaṃ nāma khattiyaṃ;

Pitucchā mārayitvāna, desaṃ gaṇhi sasādhanaṃ.

52.

Bhātaro te tayo tasmiṃ,

Saṃruṭṭhā bhātu ghātane;

Ādāya bhagīnī tisso,

Rañño santikamāgamuṃ.

53.

Rājāpi disvā tetīva, mamāyanto dayāluko;

Sabbe devakumāreva, sukhaṃ vaḍḍhesi pemavā.

54.

Tato kassapanāmaṃ so, tesaṃ jeṭṭhaṃ narissaro;

Desaṃ taṃ gaṇha yāhīti, datvā balamapesayi.

55.

So’pi gantvāna taṃ hantvā, rohaṇaṃ kasiṇampi taṃ;

Katvā hatthagataṃ tattha, vasittha nirupaddavo.

56.

Atha so bhātaro dve’pi, senañca udayaṃ tathā;

Pakkositvāna, bhājetvā, desaṃ tehi sahāvasi.

57.

Rājā tā sādhu vaḍḍhetvā, vayapattāsu tīsu so;

Rājakaññāsu dhaññāsu, devaccharasū rūpisu.

58.

Ṭhapetvā rājini ṭhāne, uparājassa dāpayi;

Saṅghanāmaṃ mahābhogaṃ, datvā rajjasarikkhakaṃ.

59.

Kaṇiṭṭho uparājassa, mahindo nāma bhātuko;

Atthi sabbaguṇopeto, sabbasatthavisārado.

60.

Tassā’dāsi duve rājā, rājakaññā manoharā;

Tissavhakitta nāmañca, datvā bhogaṃ yathāruciṃ.

61.

Evaṃ karonto ñātīnaṃ, saṃgahaṃ so yathārahaṃ;

Ārādhento ca dānādi-saṅgahehi mahājanaṃ.

62.

Rājā dasayi rājūnaṃ, dhammehi samupāgato;

Samācaranto puññāni, paribhuñjittha mediniṃ.

63.

Paṃsukūlika bhikkhūnaṃ, katvā’riṭṭhamhi pabbate;

Mahābhogaṃ adārāmaṃ, nimmitaṃ viya iddhiyā.

64.

Parihārañca tassadā, rājārahamasesato;

Ārāmike ca bahavo, dāse kammakarepi ca.

65.

Pāsādaṃ sova kāresi, vihāre jetanāmake;

Anekabhūmiṃ bhūmindo, buddhabhūmigatāsayo.

66.

Vaḍḍhetvā tattha kāretvā, sabba sovaṇṇayaṃ jinaṃ;

Saṇṭhapetvā mahābhogaṃ, vasāpesi ca bhikkhavo.

67.

Mahādi pariveṇamhi, kāresi sumanoharaṃ;

Pāsāda maggisandaṃḍḍhaṃ, tasmiṃyeva vihārake.

68.

Katvā vīraṅkurārāmaṃ, vihāre abhayuttare;

Mahāsaṅghika bhikkhūnaṃ, theriyānañca dāpayi.

69.

Pubbārāmañca kāresi, sampanna catupaccayaṃ;

Saddhiṃ so saṅghanāmāya, deviyāpi ca attano.

70.

Mahāvihāretāyeva, saddhiṃ kāresi bhūmipo;

Āvāsaṃ saṅghasenavhaṃ, mahābhogaṃ mahāmati.

71.

Kāretvā sabbasovaṇṇaṃ, kesadhātu karaṇḍakaṃ;

Mahāpūjaṃ pavattesi, rajjaṃ vissajji uttamo.

72.

Cetiyassa gīrissādā, kāṇavāpiṃ bahudayaṃ;

Bhikkhūnaṃ dipavāsīnaṃ, dāpesi ca ticīvaraṃ.

73.

Pulatthi nagare kāsi, vāpiyo thusavāpiyā;

Senaggabodhimāvāsaṃ, gāmārāmika saññutaṃ.

74.

Tasmiṃyeva ca kāresi, mahāpāḷiṃ subhojanaṃ;

Mahāpāḷiñca sabbesaṃ, mahānettampi pabbate.

75.

Vejjasālampi kāresi, nagarassa ca pacchime;

Anāthānaṃ pavattesi, yāgudānaṃ sakhajjakaṃ.

76.

Paṃsukūlika bhikkhūnaṃ, paccekañca mahānasaṃ;

Katvā dāpesi sakkaccaṃ, niccaṃ bhojanamuttamo.

77.

Hutvā mahādipādo’yaṃ, kappūra pariveṇake;

Uttarāḷhe ca kāresi, paricchede sanāmake.

78.

Tulābhārañca pādāsī, tikkhattuṃ so mahādhane;

Puññamaññampi so’kāsi, rājā nānappakārakaṃ.

79.

Saṅghanāmāpi sā devī, uttaramhi vihārake;

Katvā mahindasenavhā-vāsaṃ vāsesi bhikkhavo.

80.

Āraddho dappulavhassa, kāle rājassa dhīmabho;

Mahādevena so āsi, rammo dappula pabbato.

81.

Dārukassapanāmena, tathā kassaparājikaṃ;

Ubhopi te vippakate, rājā so vasamāpayi.

82.

Bhaddo senāpati tassa, bhaddasenāpati’vhayaṃ;

Pariveṇampi kāresi, dāsabhogasamāyutaṃ.

83.

Uttaro ca amacco’kā, vihāre abhayuttare;

Vāsamuttarasenavhaṃ, ramma muttarapaccayaṃ.

84.

Vajiro nāma tatthevā-vāsaṃ vajirasenakaṃ;

Kāsi rakkhasanāmocā-vāsaṃ rakkhasanāmakaṃ.

85.

Tato vīsati vassesu, pulatthi nagare vasaṃ;

Paṇḍurājakataṃ kāraṃ, saranto saradassano.

86.

Dadanto viya senassa, sūrassāvasarañcaso;

Pahāya dīpaṃ dīpo’va, mahāvāta hato gato.

87.

Bhogo aniccā saha jīvitena;

Pageva te bandhujanā sahāyā;

Narādhīpaṃ passatha ekameva;

Samāgataṃ maccumukhaṃ sughoraṃ.

Sujanappasādasaṃvegatthāya kate mahāvaṃse

Eka rājako nāma

Aṭṭhacattālīsatimo paricchedo.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute
Các bài viết trong sách

Trả lời

Từ điển
Youtube
Live Stream
Tải app