Catuvīsatima pariccheda

Dvebhātikayuddhaṃ

1.

Hatthassa tharukammassa, kusalo katupāsano;

So gāmaṇirājasuto, mahāgāme vasī tadā.

2.

Rājā rājasutaṃ tissaṃ, dīghavāpimhi vāsayi;

Ārakkhituṃ janapadaṃ, sampanna balavāhanaṃ.

3.

Kumāro gāmaṇikāle, sampassanto balaṃ sakaṃ;

‘‘Yujjhissaṃ damiḷehī’’ti, piturañño kathāpayī.

4.

Rājā taṃ anurakkhanto, ‘‘oragaṅgaṃ alaṃ’’ iti;

Vāresi yāvatatiyaṃ, so tatheva kathāpayī.

5.

Pitā me puriso honto, ne’vaṃ vakkhati teni’daṃ;

Pilandhatūti pesesi, itthālaṅkāramassa so.

6.

Rājā’ha tassa kujjhitvā, ‘‘karotha hemasaṅkhaliṃ;

Tāya taṃ bandhayissāmi, nā’ññathā rakkhiyo hi so.

7.

Palāyitvāna malayaṃ, kujjhitvā pituno agā;

Duṭṭhattāyeva pitari, āhu taṃ duṭṭhagāmaṇi.

8.

Rājā’tha ārabhī kātuṃ, mahāmaṅgalacetiyaṃ;

Niṭṭhite cetiye saṅghaṃ, sannipātayi bhūpati.

9.

Dvādasā’suṃ sahassāni, bhikkhū cittalapabbatā;

Tato tato dvādaseva, sahassāni samāgamuṃ.

10.

Katvāna cetiyamahaṃ, rājā saṅghassa sammukhā;

Sabbe yodhe samānetvā, kāresi sapathaṃ tadā.

11.

‘‘Puttānaṃ kalahaṭṭhānaṃ, na gacchissāma no’’iti;

Akaṃsu sapathaṃ sabbe, taṃ yuddhaṃ tena nāgamuṃ.

12.

Catusaṭṭhi vihāre so, kārāpetvā mahīpati;

Tattakāneva vassāni, ṭhatvā maritahiṃ tadā.

13.

Rañño sarīraṃ gāhetvā, channayānena rājini;

Netvā tissa mahārāmaṃ, taṃ saṅghassa nivedayi.

14.

Sutvā tissakumāro taṃ, āgantvā dīghavāpito;

Sarīrakiccaṃ kāretvā, sakkaccaṃ pituno sayaṃ.

15.

Mātaraṃ kaṇḍulaṃ hatthiṃ, ādiyitvā mahabbalo;

Bhātubhayā dīghavāpiṃ, agamāsi lahuṃ tato.

16.

Taṃ pavattiṃ nivedetuṃ, duṭṭhagāmaṇi santikaṃ;

Lekhaṃ datvā visajjesuṃ, saccemaccā samāgatā.

17.

So guttahālamāgantvā, tattha cāre visajjiya;

Mahāgāmamupagantvā, sayaṃ rajje’bhisecayi.

18.

Mātatthaṃ kaṇḍūlatthañca, bhātulekhaṃ visajjayi;

Aladdhā yāvatatiyaṃ, yuddhāya samupāgami.

19.

Ahu dvinnaṃ mahāyuddhaṃ, cūḷaṅgaṇiyapiṭṭhiyaṃ;

Tattha nekasahassāni, patiṃsu rājino narā.

20.

Rājā ca tissāmacco ca, vaḷavādīghutunikā;

Tayoyeva palāyiṃsu, kumāro anubandhite.

21.

Ubhinnamantare bhikkhū, mantayiṃsu mahīdharaṃ;

Taṃ disvā ‘‘bhikkhusaṅghassa, kammaṃ’’ iti nivatti so.

22.

Kappakandaranajjāso, javamālititthamāgato;

Rājā’ha tissamaccaṃ taṃ, ‘‘chātajjhattā mayaṃ’’iti.

23.

Suvaṇṇasarake khitta-bhattaṃ nīharitassa so;

Saṅghe datvā bhuñjanato, kāretvā catubhāgakaṃ.

24.

‘‘Ghosehi kāla’’miccā’ha,

Tisso kālamaghosayi;

Suṇitvā dibbasotena,

Rañño sakkhāya dāyako.

25.

Thero piyaṅgu dīpaṭṭho, theraṃ tattha niyojayi;

Tissaṃ kuṭumbikasutaṃ, so tattha nabhasā’gamā.

26.

Tassa tisso karāpatta-ādāyā’dāsi rājino;

Saṅghassa bhāgaṃ sambhāgaṃ, rājā patte khipāpayi.

27.

Sambhāgaṃ khipi tisso ca, sambhāgaṃ vaḷavāpi ca;

Na icchitassābhāgañca, tisso pattamhi pakkhipi.

28.

Bhattassa puṇṇapattaṃ taṃ, adātherassa bhūpati;

Adā gotamatherassa, so gantvā nabhasā lahuṃ.

29.

Bhikkhūnaṃ bhuñjamānānaṃ, datvā ālopabhāgaso;

Pañcasatānaṃ so thero, laddhehi tu tadantikā.

30.

Bhāgehi pattaṃ pūretvā, ākāse khipi rājino;

Disvā’ gataṃ gahetvā taṃ, tisso bhojisi bhūpatiṃ.

31.

Bhuñjitvāna sayañjāpi, vaḷavañca abhojayi;

Sattāhaṃ cumbaṭaṃ katvā, rājā pattaṃ visajjayi.

32.

Gantvāna so mahāgāmaṃ, samādāya balaṃ puna;

Saṭṭhisahassaṃ yuddhāya, gantvā yujjhi sabhātarā.

33.

Rājā vaḷavamāruyha, tisso kaṇḍūla hatthinaṃ;

Dve bhātaro samāgañchuṃ, yujjhamānā raṇe tadā.

34.

Rājā kariṃ karitva’nto, vaḷavāmaṇḍalaṃ akā;

Tathāpi chiddaṃ no disvā, laṅghā petuṃ matiṃakā.

35.

Vaḷavaṃ laṅghayitvāna, hatthinaṃ bhātiko’pari;

Tomaraṃ khipi cammaṃva, yathā chijjati piṭṭhiyaṃ.

36.

Anekāni sahassāni, kumārassa narātahiṃ;

Patiṃsu yuddhe yujjhantā, bhijja ceva mahabbalaṃ.

37.

‘‘Ārohakassa vekallā, itthī maṃ laṅghayī’’iti;

Kuddhokarī taṃ cālento, rukkhameka mupāgami.

38.

Kumāro āruhī rukkhaṃ, hatthī sāmimupāgami;

Tamāruyha palāyantaṃ, kumāro manubandhi so.

39.

Pavisitvā vihāraṃ so, mahāthera gharaṃgato;

Nipajjaheṭṭhā mañcassa, kumāro bhātunobhayā.

40.

Pasārayi mahāthero, cīvaraṃ tattha mañcake;

Rājā anupadaṃ gantvā, ‘‘kuhiṃ tisso’’ti pucchatha.

41.

‘‘Mañce tattha mahārāja’’, iti thero avoca taṃ;

Heṭṭhā mañceti jānitvā, tato nikkhamma bhūpati.

42.

Samantato vihārassa, rakkhaṃ kārayi taṃ pana;

Pañcakamhi nipajjetvā, datvā upari cīvaraṃ.

43.

Mañcapādesu gaṇhitvā, cattāro daharā yatī;

Matabhikkhuniyāmena, kumāraṃ bahi nīharuṃ.

44.

Nīyamānantu taṃ ñatvā, idha māha mahīpati;

‘‘Tissa tvaṃ kuladevatānaṃ, sīse hutvāna niyyāsi.

45.

Balakkārena gahaṇaṃ, kuladevehi natthi me;

Guṇaṃ tvaṃ kuladevānaṃ, sareyyāsi kadācipi’’.

46.

Tatoyeva mahāgāmaṃ, agamāsi mahīpati;

Āṇāpesi ca tattheva, mātaraṃ mātugāravo.

47.

[Vassāni aṭṭhasaṭṭhiṃso, aṭṭhā dhammaṭṭhamānaso;

Aṭṭhasaṭṭhivihāre ca, kārāpesi mahīpati.]

48.

Nikkhāmito so bhikkhūhi, tissorāja suto pana;

Dīghavāpiṃ tatoyeva, agama’ññataro viya.

49.

Kumāro godhagattassa, tissatherassa āha so;

‘‘Sāparādho ahaṃ bhante, khamāpessāmi bhātaraṃ.

50.

Veyyāvaccakarā kāraṃ, tissaṃ pañcasatāni ca;

Bhikkhunamādiyitvā so, thero rāja mupāgami.

51.

Rājaputtaṃ ṭhapetvāna, thero sopāna matthake;

Sasaṅgho pāvisi saddho, nisīdāviya bhūmipo.

52.

Upānayī yāguādiṃ, thero pattaṃ vidhesiso;

‘‘Kinti vutto’bravi tissaṃ, ādāya agatā’’iti.

53.

‘‘Kuhiṃ coro’’ti vutto ca, ṭhitaṭhānaṃ nivedayi;

Vihāradevī gantvāna, chādiyaṭhāsi puttaka.

54.

Rājā’ha theraṃ ‘‘ñāto vo,

Dāsabhāvo idāni no;

Sāmaṇeraṃ pesayetha,

Tumhe me sattavassikaṃ.

55.

Janakkhayaṃ vināyeva, kalaho na bhaveyya no;

Rājā saṅghassa doseso, bhaṃghe daṇḍaṃ karissati.

56.

Hessatā’gatakiccā vo,

Yāgādiṃ gaṇhāthāti so;

Datvā taṃ bhikkhusaṅghassa,

Pakkositvāna bhātaraṃ.

57.

Tattheva saṅghamajjhamhi, nisinno bhātarā saha;

Bhuñjitvā ekatoyeva, bhikkhu saṅghaṃ visajjayi.

58.

Sassakammāni kāretuṃ, tissaṃ tattheva pāhiṇi;

Sayampi bheriṃ cāretvā, sassakammāni kārayi.

59.

Iti veramanekavikappacitaṃ,

Samayanti bahuṃ api sappurisaṃ;

Iti cintiya kohi naro matimā,

Na bhaveyya paresu susanta manoti.

Sujanappasādasaṃvegatthāya kate mahāvaṃse

Dvebhātikayuddhaṃ nāma

Catuvīsatimo paricchedo.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute
Các bài viết trong sách

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app