1. Ekakanipāto

Namo tassa bhagavato arahato sammāsambuddhassa Khuddakanikāye Theragāthāpāḷi Nidānagāthā Sīhānaṃva nadantānaṃ, dāṭhīnaṃ girigabbhare; Suṇātha bhāvitattānaṃ, gāthā atthūpanāyikā [attūpanāyikā (sī. ka.)]. Yathānāmā yathāgottā, yathādhammavihārino;

ĐỌC BÀI VIẾT

3. Tikanipāto

3. Tikanipāto 1. Aṅgaṇikabhāradvājattheragāthā 219. ‘‘Ayoni suddhimanvesaṃ, aggiṃ paricariṃ vane; Suddhimaggaṃ ajānanto, akāsiṃ amaraṃ tapaṃ [akāsiṃ aparaṃ tapaṃ (syā.), akāsiṃ amataṃ tapaṃ

ĐỌC BÀI VIẾT

4. Catukanipāto

4. Catukanipāto 1. Nāgasamālattheragāthā 267. ‘‘Alaṅkatā suvasanā, mālinī candanussadā; Majjhe mahāpathe nārī, turiye naccati naṭṭakī. 268. ‘‘Piṇḍikāya paviṭṭhohaṃ, gacchanto naṃ udikkhisaṃ;

ĐỌC BÀI VIẾT

5. Pañcakanipāto

5. Pañcakanipāto 1. Rājadattattheragāthā 315. ‘‘Bhikkhu sivathikaṃ [sīvathikaṃ (sī. syā. pī.)] gantvā, addasa itthimujjhitaṃ; Apaviddhaṃ susānasmiṃ, khajjantiṃ kimihī phuṭaṃ. 316. ‘‘Yañhi eke jigucchanti,

ĐỌC BÀI VIẾT

6. Chakkanipāto

6. Chakkanipāto 1. Uruveḷakassapattheragāthā 375. ‘‘Disvāna pāṭihīrāni, gotamassa yasassino; Na tāvāhaṃ paṇipatiṃ, issāmānena vañcito. 376. ‘‘Mama saṅkappamaññāya, codesi narasārathi; Tato me āsi

ĐỌC BÀI VIẾT

7. Sattakanipāto

7. Sattakanipāto 1. Sundarasamuddattheragāthā 459. ‘‘Alaṅkatā suvasanā, māladhārī [mālābhārī (sī.), mālabhārī (syā.)] vibhūsitā; Alattakakatāpādā, pādukāruyha vesikā. 460. ‘‘Pādukā oruhitvāna, purato pañjalīkatā; Sā maṃ

ĐỌC BÀI VIẾT

10. Dasakanipāto

10. Dasakanipāto 1. Kāḷudāyittheragāthā 527. ‘‘Aṅgārino dāni dumā bhadante, phalesino chadanaṃ vippahāya; Te accimantova pabhāsayanti, samayo mahāvīra bhāgī rasānaṃ. 528. ‘‘Dumāni phullāni

ĐỌC BÀI VIẾT

12. Dvādasakanipāto

12. Dvādasakanipāto 1. Sīlavattheragāthā 608. ‘‘Sīlamevidha sikkhetha, asmiṃ loke susikkhitaṃ; Sīlaṃ hi sabbasampattiṃ, upanāmeti sevitaṃ. 609. ‘‘Sīlaṃ rakkheyya medhāvī, patthayāno tayo

ĐỌC BÀI VIẾT

13. Terasanipāto

13. Terasanipāto 1. Soṇakoḷivisattheragāthā 632. ‘‘Yāhu raṭṭhe samukkaṭṭho, rañño aṅgassa paddhagū [patthagū (syā.), paṭṭhagū (ka.)]; Svājja dhammesu ukkaṭṭho, soṇo dukkhassa pāragū. 633.

ĐỌC BÀI VIẾT

14. Cuddasakanipāto

14. Cuddasakanipāto 1. Khadiravaniyarevatattheragāthā 645. ‘‘Yadā ahaṃ pabbajito, agārasmānagāriyaṃ; Nābhijānāmi saṅkappaṃ, anariyaṃ dosasaṃhitaṃ. 646. ‘‘‘Ime haññantu vajjhantu, dukkhaṃ pappontu pāṇino’; Saṅkappaṃ

ĐỌC BÀI VIẾT

15. Soḷasakanipāto

15. Soḷasakanipāto 1. Aññāsikoṇḍaññattheragāthā 673. ‘‘Esa bhiyyo pasīdāmi, sutvā dhammaṃ mahārasaṃ; Virāgo desito dhammo, anupādāya sabbaso. 674. ‘‘Bahūni loke citrāni, asmiṃ

ĐỌC BÀI VIẾT

16. Vīsatinipāto

16. Vīsatinipāto 1. Adhimuttattheragāthā 705. ‘‘Yaññatthaṃ vā dhanatthaṃ vā, ye hanāma mayaṃ pure; Avasesaṃ [avase taṃ (sī. aṭṭha. mūlapāṭho), avasesānaṃ (aṭṭha.?)] bhayaṃ hoti,

ĐỌC BÀI VIẾT
Từ điển
Youtube
Live Stream
Tải app