Ekūnatiṃsatima pariccheda

Thūpārambho

1.

Evaṃ samatte sambhāre, vesākhapuṇṇamāsīyaṃ;

Patte visākhanakkhatte, mahāthūpatthamārabhi.

2.

Hāretvāna tahiṃ thūpaṃ, thūpaṭhānamakhāṇayi;

Satthahattho mahīpālo, thirī kātuṃ manekadhā.

3.

Yodhehi āharāpetvā, guḷapāsāṇake tahiṃ;

Kūṭehi āhanāpetvā, pāsāṇe cuṇṇite atha.

4.

Cammavanaddha pādehi, mahāhatthīhi maddayi;

Bhūmiyā thirībhāvatthaṃ, atthānatthavicakkhaṇo.

5.

Ākāsa gaṅgāpatita-ṭṭhāne satatatintake;

Mattikā sukhumā tattha, samantā tiṃ sayojane.

6.

Navanīta mattikā’tesā, sukhumattā papuccati;

Khīṇāsavā sāmaṇerā, mattikā āharuṃ tato.

7.

Mattikā attharāpesi, tattha pāsāṇakoṭṭime;

Iṭṭhakā attharāpesi, mattiko pariissaro.

8.

Tasso parikharasudhaṃ, kuruvindaṃ tatopari;

Tasso pariayojālaṃ, marumbantu tatoparaṃ.

9.

Āhaṭaṃ sāmaṇerehi, himavantā sugandhakaṃ;

Santharāpesi bhūmindo, phaḷikantu tatopari.

10.

Sīlāyo santharāpesiccha phaḷikasantharo pari;

Sabbattha mattikākicce, navanītavhayā ahu.

11.

Niyyāsena kapiṭṭhassa, sannitena rasodake;

Aṭṭhaṅgulaṃ bahalaetā, lohapaṭṭaṃ sīlopari.

12.

Manosilāyatilate-lasannitāya tato pari;

Sattaṅgulaṃ sajjupaṭṭaṃ, santharesi rathesabho.

13.

Mahāthūpa patiṭṭhāna-ṭhāne evaṃ mahīpati;

Kāretvā parikammāni, vippasannena cetasā.

14.

Āsaḷhī sukkapakkhassa, divasamhi catuddase;

Kāretvā bhikkhusaṅghassa, sannipātamidaṃ vadi.

15.

Mahācetiya matthāya, bhadantāmaṅgaliṭṭhakaṃ;

Patiṭṭhāpessaṃ sve ettha, sabbo saṅgho sametuno.

16.

Buddha pūjā payogena, mahājanahītatthiko;

‘‘Mahājano’ posathiko, gandhamālādigaṇhiya.

17.

Mahāthūpa patiṭṭhāna-ṭhānaṃ yātu suve’’iti;

Cetiya ṭhāna bhūsāya, amacce ca niyojayi.

18.

Āṇāpitā narindena, munino piyagāravā;

Anekehi pakārehi, te taṃ ṭhānamalaṅkaruṃ.

19.

Nagaraṃ sakalañceva, maggañceva idhāgataṃ;

Anekehi pakārehi, alaṅkārayi bhūpati.

20.

Pabhāte ca catudvāre, nagarassa ṭhapāpayi;

Nahāpite nahāpake ca, appake ca bahūtathā.

21.

Vatthāni gandhamālā ca, annāni madhurāni ca;

Mahājanatthaṃ bhūmindo, mahājanahite rato.

22.

Paṭiyattāni etāni, sādiyitvā yathāruci;

Porājānapadāceva thūpaṭhānamupāgamuṃ.

23.

Sumaṇḍitehi nekehi, ṭhānantara vidhānato;

Ārakkhito amaccehi, yathāṭhānaṃ mahīpati.

24.

Sumaṇḍitāhi nekāhi, devakaññūpamāhi ca;

Nāṭakīhi paribbuḷho, sumaṇḍita passādhito.

25.

Cattālīsa sahassehi, narehi parivārito;

Nānā tūriya saṅghuṭṭho, devarāja vilāsavā.

26.

Mahāthūpa patiṭṭhānaṃ, ṭhānāṭhāna vicakkhaṇo;

Aparaṇhe upāgañchi, nandayanto mahājanaṃ.

27.

Aṭṭhuttarasahassaṃ so, sāṭakāniṭṭhapāpiya;

Puṭabaddhāni majjhamhi, catupasse tato pana.

28.

Vatthāni rāsīṃkāresi, aenakāni mahīpati;

Madhusappi guḷādīhi ca, maṅgalatthaṃ ṭhapāpayi.

29.

Nānādesehipā’gañchuṃ, bahavo bhikkhavo idha;

Idha dīpaṭṭhasaṅghassa, kā kathāva idhāgame.

30.

Thero’ sīti sahassāni, bhikkhū ādāya āgamā;

Rājagahassa sāmantā, indagutto mahāgaṇī.

31.

Sahassāni’sipatanā, bhikkhūnaṃ dvādasā’diya;

Dhammaseno mahāthero, cetiyaṭhānamāgamā.

32.

Saṭṭhibhikkhusahassāni, ādāya idhamāgamā;

Pīyadassī mahāthero, jetārāma vihārato.

33.

Vesālī mahāvanato, theroru buddharakkhito;

Aṭṭhārasa sahassāni, bhikkhū ādāya āgamā.

34.

Kosambī ghositārāmā, theroru dhammarakkhito;

Tiṃsabhikkhusahassāni, ādāya idha āgamā.

35.

Ādāyujjenīyaṃ thero, dakkhiṇa girito yati;

Cattārīsa sahassāni, agoru saṅgharakkhito.

36.

Bhikkhūnaṃ satasahassaṃ, saṭṭhasahassāni cā’diya;

Pupphapure’sokarāmā, thero mittiṇṇa nāmako.

37.

Duve satasahassāni, sahassāni asīti ca;

Bhikkhū gahetvānu’ttiṇṇo, thero kasmiramaṇḍalā.

38.

Cattārīsata sahassāni, sahassāni ca saṭṭhi ca;

Bhikkhū pallavabhogamhā, mahādevo mahāmatī.

39.

Yonanagarā’lasandāso, yona mahādhammarakkhito;

Thero tiṃsa sahassāni, bhikkhū ādāya āgamā.

40.

Vañjhāṭavivattaniyā, senāsanā tu uttaro;

Thero saṭṭhisahassāni, bhikkhū ādāya āgamā.

41.

Cittagutto mahāthero, bodhimaṇḍavihārato;

Tiṃsa bhikkhusahassāni, ādiyitvā idhāgamā.

42.

Candagutto mahāthero, vanavāsapadesato;

Āgāsīti sahassāni, ādiyitvā yatī idha.

43.

Sūriyaguttomahāthero, kelāsamhā vihārato;

Channavuti sahassāni, bhikkhūādāya āgamā.

44.

Bhikkhūnaṃ dīpavāsinaṃ, āgatānañca sabbaso;

Gaṇanāya paricchedo, porāṇehi na bhāsito.

45.

Samāgatānaṃ sabbesaṃ, bhikkhunaṃ taṃ samāgame;

Vuttā khīṇāsavāyeva, te channavutikoṭiyo.

46.

Te mahācetiyaṭhānaṃ, parivāretvā yathārahaṃ;

Majjhe ṭhapetvā okāsaṃ, rañño aṭṭhaṃsu bhikkhavo.

47.

Pavisitvā tahiṃ rājā, bhikkhusaṅghaṃ tathā ṭhitaṃ;

Disvā pasannacittena, vanditvā haṭṭhamānaso.

48.

Gandhamālāhi pūjetvā, katvāna tipadakkhiṇaṃ;

Majjhe puṇṇaghaṭaṭhānaṃ, pavisitvā samaṅgalaṃ.

49.

Suvaṇṇakhīle paṭimukkaṃ, paribbhamanadaṇḍakaṃ;

Rājatena kataṃ suddhaṃ, suddhapīti balodayo.

50.

Gāhayitvā amaccena, maṇḍitena sujātinā;

Abhimaṅgalabhūtena, bhūtabhūtiparāyaṇo.

51.

Mahantaṃ cetiyāvaṭṭaṃ, kāretuṃ katanicchayo;

Bhamāpayitu māraddho, parikammita bhūmiyaṃ.

52.

Siddhattho nāma nāmena, mahāthero mahiddhiko;

Tathākarontaṃ rājānaṃ, dīghadassī nivārayi.

53.

‘‘Evaṃ mahantaṃ thūpañca, ayaṃ rājā’rabhissati;

Thūpe aniṭṭhiteyeva, maraṇaṃ assa hessati.

54.

Bhavissati mahanto ca, thūpoduppaṭisaṅkharo;

Iti so nāgataṃ passaṃ, mahantattaṃ nivārayi.

55.

Saṅghassa ca anuññāya, thero sambhāvanāyaca;

Mahantaṃ kattukāmo’pi, gaṇhitvā therabhāsitaṃ.

56.

Therassa upadesena, tassa rājā akārayi;

Majjhimaṃ cetiyāvaṭṭaṃ, patiṭṭhāpetumiṭṭhikā.

57.

Sovaṇṇarajate ceva, ghaṭe majjheṭṭhapāpayi;

Aṭṭhaṭṭha aṭṭhitussāho, parivāriya te pana.

58.

Aṭṭhuttarasahassañca, ṭhapāpesi nave ghaṭe;

Aṭṭhuttare aṭṭhuttare, vatthānaṃ tu sate pana.

59.

Iṭṭhikāpavarā aṭṭha, ṭhapāpesi visuṃ visuṃ;

Sammatena amaccena, bhūsitena anekadhā.

60.

Tato ekaṃ gāhayitvā, nānāmaṅgalasaṅkhate;

Puritthimadisābhāge, paṭhamaṃ maṅgalitthikaṃ.

61.

Patiṭṭhāpesi sakkaccaṃ, manuññe gandhakaddame;

Jātisumana pupphesu, pūjitesu tahiṃ pana.

62.

Ahosi puthavīkampo, sesā sattāpi sattahi;

Pattiṭṭhāpesa’ maccehi, maṅgalāni ca kārayi.

63.

Evaṃ asāḷhamāsassa, sukkapakkhe’bhisammate;

Uposathe pannarase, patiṭṭhāpesi iṭṭhikā.

64.

Catuddisaṃ ṭhite tattha, mahāthere anāsave;

Vanditvā pūjayitvā ca, suppatito kamena so.

65.

Pubbuttaraṃ disaṃ gantvā, piyadassiṃ anāsavaṃ;

Vanditvāna mahātheraṃ, aṭṭhāsi tassa santike.

66.

Maṅgalaṃ tattha vaḍḍhento, tassa dhammamabhāsiso;

Therassa desanā tassa, janassā’hosi sātthikā.

67.

Cattālīsasahassānaṃ, dhammābhisamayo ahu;

Cattālīsasahassānaṃ, sotāpattiphalaṃ ahu.

68.

Sahassaṃ sakadāgāmi, anāgāmi ca tattakā;

Sahassaṃyeva arahanto, tattha’hesuṃ gihījanā.

69.

Aṭṭhārasasahassāni, bhikkhūbhikkhuniyo pana;

Cuddaseva sahassāni, arahatte patiṭṭhayuṃ.

70.

Evampapasannamatimā ratanattayamhi,

Cāgāmimuttamanasājanatāhi tena;

Lokatthasiddhi paramā bhavatīti ñatvā,

Saddhādinekaguṇayoga ratiṃ kareyyāti.

Sujanappasādasaṃ vegatthāya kate mahāvaṃse

Thūpārambho nāma

Ekūnatiṃsatimo paricchedo.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute
Các bài viết trong sách

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app