Sattarasama pariccheda

Dhātuāgamano

1.

Vutthavasso pavāretvā, kattikapuṇṇamāsiyaṃ;

Avoce’daṃ mahārājaṃ, mahāthero mahāmati.

2.

Ciradiṭṭho hi sambuddho, satthā no manujādhipa;

Anāthavāsaṃ avasimha, natthi no pūjiyaṃ idha.

3.

‘‘Bhāsittha nanu bhanteme, sambuddho nibbuto’’ iti;

Āha dhātūsu diṭṭhesu, diṭṭho hoti jino’’ iti.

4.

Vidito vo adhippāyo, thūpassa kāraṇe mayā;

Kāressāmi ahaṃ thūpaṃ, tumhe jānātha dhātuyo.

5.

Mantehi sumanenāti, thero rājānamabravi;

Rājā’ha sāmaṇeraṃ taṃ, kuto lacchāma dhātuyo.

6.

Vibhūsayitvā nagaraṃ, maggañca manujādhipa;

Uposathī sapariso, hatthiṃ āruyha maṅgalaṃ.

7.

Setacchattaṃ dhārayanto, tālāvacarasaṃhito;

Mahānāgavanuyyānaṃ, sāyanhasamaye vaja.

8.

Dhātubhedaññuno rāja, dhātuyo tattha lacchasi;

Icchāha sāmaṇero so, sumano taṃ sumānasaṃ.

9.

Thero’tha rājakulato, gantvā cetiyapabbataṃ;

Āmantiya sāmaṇeraṃ, sumanaṃ sumano gatiṃ.

10.

Ehi tvaṃ bhadra sumana, gantvā pupphapuraṃ varaṃ;

Ayyakaṃ te mahārājaṃ, evaṃ no vacanaṃ vada.

11.

Sahāyo te mahārāja, mahārājā maruppiyo;

Pasanno buddhasamaye, thūpaṃ kāretumicchati.

12.

Munino dhātuyo dehi, pattaṃ bhuttañca satthunā;

Sarīradhātuyo santi, bahavo hi tavantike.

13.

Pattapūrā gahetvā tā, gantvā devapuraṃ varaṃ;

Sakkaṃ devānamindaṃ taṃ, evaṃ no vacanaṃ vada.

14.

Tilokadakkhiṇeyyassa, dāṭhādhātu ca dakkhiṇā;

Tavantikamhi devinda, dakkhiṇakkhakadhātu ca.

15.

Dāṭhaṃ tvameva pūjehi, akkhakaṃ dehi satthuno;

Laṃkādīpassa kiccesu, māpamajja surādhipa.

16.

‘‘Evaṃ bhante’’ti vatvā so, sāmaṇero mahiddhiko;

Taṅkhaṇaṃyeva agamā, dhammāsokassa santikaṃ.

17.

Sālamūlamhi ṭhapitaṃ, mahābodhiṃ tahiṃ sutaṃ;

Kattikacchaṇapūjāhi, pūjiyaṃ tañca addasa.

18.

Therassa vacanaṃ vatvā, rājato laddhadhātuyo;

Pattapūraṃ gahetvāna, himavantamupāgami.

19.

Himavante ṭhapetvāna, sadhātuṃ pattamuttamaṃ;

Devindasantikaṃ gantvā, therassa vacanaṃ bhaṇi.

20.

Cūḷāmaṇi cetiyamhā, gahetvā dakkhiṇakkhakaṃ;

Sāmaṇerassa pādāsi, sakko devānamissaro.

21.

Taṃ dhātuṃ dhātupattañca, ādāya sumano tato;

Āgamma cetiyagiriṃ, therassa’dāsi taṃ yati.

22.

Mahānāgavanuyyānaṃ, vuttenā vidhinā’gamā;

Sāyanhāsamaye rājā, rājasenā purakkhato.

23.

Ṭhapesi dhātuyo sabbā, thero tattheva pabbate;

Missakaṃ pabbataṃ tasmā, āhu cetiya pabbataṃ.

24.

Ṭhapetvā dhātupattaṃ taṃ, thero cetiyapabbate;

Gahetvā akkhakaṃ dhātuṃ, saṅketaṃ sagaṇo’gamā.

25.

Sacāyaṃ munino dhātu, chattaṃ namatu me sayaṃ;

Jaṇṇukehi karīdhātu, dhātucaṅkoṭako ayaṃ.

26.

Sirasmiṃ me patiṭṭhātu, āgamma saha dhātuko;

Iti rājā vicintesi, cintitaṃ taṃ tathā ahu.

27.

Amatenā’bhisittova, ahu haṭṭho’ti bhūpati;

Sīsato taṃ gahetvāna, hatthikkhandhe ṭhapesitaṃ.

28.

Haṭṭho hattī kuñcanādaṃ, akā kampittha medinī;

Tato nāgo nivattitvā, sathera balavāhano.

29.

Puratthimena dvārena, pavisitvā puraṃ subhaṃ;

Dakkhiṇena ca dvārena, nikkhamitvā tato puna.

30.

Thūpārāme cetiyassa, ṭhānato pacchato kataṃ;

Pamojavatthuṃ gantvāna, bodhiṭhāne nivattiya.

31.

Puratthāvadano aṭhā, thūpaṭhānaṃ tadā hitaṃ;

Kadambapupphaādāri-vallīhi citakaṃ ahu.

32.

Manussadevo devehi, taṃ ṭhānaṃ rakkhitaṃ suciṃ;

Sodhāpetvā bhūsayitvā, taṅkhaṇaṃyeva sādhukaṃ.

33.

Dhātuṃ oropanatthāya, ārabhī hatthikkhandhato;

Nāgo na icchitaṃ rājā, theraṃ pucchittha taṃ manaṃ.

34.

Attano khandhasamake, ṭhāne ṭhapanamicchati;

Dhātuoropanaṃ tena, na iṭṭhamī’ti so bravi.

35.

Āṇāpetvā khaṇaṃyeva,

Sukkhāto’bhayavāpito;

Sukkhakaddama khaṇḍehi,

Citā petvāna taṃ samaṃ.

36.

Alaṅkaritvāna bahudhā, rājā taṃ ṭhānamuttamaṃ;

Oropetvā hatthikkhandhā, dhātuṃ tattha ṭhapesitaṃ.

37.

Dhātārakkhaṃ saṃvidhāya, ṭhapetvā tattha hatthinaṃ;

Dhātuthūpassa karaṇe, rājā turitamānaso.

38.

Bahū manusse yojetvā, itthikākaraṇe lahuṃ;

Dhātukiccaṃ vicintento, sāmacco pāvisī puraṃ.

39.

Mahāmahindatthero tu, mahā meghavanaṃ subhaṃ;

Sagaṇo abhigantvāna, tattha vāsamakappayi.

40.

Rattiṃ nāgo’nupariyāti, taṃ ṭhānaṃ so sadhātu kaṃ;

Bodhiṭhānamhi sālāya, divāṭhāti sadhātuko.

41.

Vatthussa tasso’parito, thūpaṃ theramatānu go;

Jaṅghāmattaṃ citāpetvā, katipāhena bhūpati.

42.

Tattha dhātupatiṭṭhānaṃ, ghosāpetvā upāgami;

Tato tato samanto ca, samāgami mahājano.

43.

Tasmiṃ samāgame dhātu, hatthikkhandhā nagāggatā;

Sattatālappamāṇamhi, dissanti nabhasiṭṭhitā.

44.

Vimhāpayanti janataṃ, yamakaṃ pāṭihāriyaṃ;

Kaṇṇambamūle buddho’va, akari lomahaṃsanaṃ.

45.

Tato nikkhantajālāhi, jaladhārāhi cā’sakiṃ;

Ayaṃ obhāsitā’sittā, sabbālaṃkāmahī mahu.

46.

Parinibbānamañcamhi, nipannena jinena hi;

Kataṃ mahāadhiṭṭhāna-pañcakaṃ pañcacakkhunā.

47.

Gayhamānā mahābodhi sākhāsokena dakkhiṇā;

Chijjitvāna sayaṃyeva, patiṭṭhātu kaṭāhake.

48.

Patiṭṭhahitvā sā sākhā, chabbaṇṇarasmiyo subhā;

Rañjayantī disā sabbā, phalapattehi muccatu.

49.

Sasuvaṇṇakaṭāhā sā, uggantvāna manoramā;

Adissamānā sattāhaṃ, himagabbhamhi tiṭṭhatu.

50.

Thūpārāme patiṭṭhantaṃ, mama dakkhiṇaakkhakaṃ;

Karotu nabhamuggantvā, yamayaṃ pāṭihāriyaṃ.

51.

Laṅkā laṅkārabhūtamhi, hemamālikacetiye;

Patiṭṭhahantiyo dhātu, doṇamattā pamāṇato.

52.

Buddhavesadharā hutvā, uggantvā nabhasiṭṭhitā;

Patiṭṭhaṃ tu karitvāna, yamakaṃ pāṭihāriyaṃ.

53.

Adhiṭṭhānāni pañce’va, adhiṭṭhāsi tathāgato;

Akāsi tasmā sā dhātu, tadā taṃ pāṭihāriyaṃ.

54.

Ākāsā otaritvā sā, aṭṭhābhūpassa muddhani;

Atīvahaṭṭho taṃ rājā, patiṭṭhāpesi cetiye.

55.

Patiṭṭhitāya tassā ca, dhātuyā cetiye tadā;

Ahu mahābhūmicālo, abbhuto lomahaṃsano.

56.

Evaṃ acintiyā buddhā, buddhadhammā acintiyā;

Acintiye pasannānaṃ, vipāko hoti acintiyo.

57.

Taṃ pāṭihāriyaṃ disvā, pasīdiṃsu jane janā;

Mattābhayo rājaputto, kaniṭṭho rājino pana.

58.

Munissare pasīditvā, yācitvāna narissaraṃ;

Purisānaṃ sahassena, saha pabbajisāsane.

59.

Cetārigāmato cāpi, dvāramaṇḍalatopi ca;

Vihīrabījato cāpi, tathā gallakapiṭṭhito.

60.

Tatho’patissagāmā ca, pañca pañca satāni ca;

Pabbajuṃ dārakā haṭṭhā, jātasaddhā tathāgate.

61.

Evaṃ purā bāhirā ca, sabbe pabbajitā tadā;

Tiṃsa bhikkhusahassāni, ahesuṃ jinasāsane.

62.

Thūpārāme thūpavaraṃ, niṭṭhāpetvā mahīpati;

Ratanādīhi’nekehi, sadā pūjamakārayi.

63.

Rājorodhā khattiyā ca, amaccā nāgarā tathā;

Sabbe janapadā ceva, pujā’kaṃsu visuṃ visuṃ.

64.

Thūpapubbaṅgamaṃ rājā, vihāraṃ tattha kārayi;

Thūpārāmoti tene’sa, vihāro vissuto ahu.

65.

Sakadhātusarīrakena ce’vaṃ,

Parinibbānagatopi lokanātho;

Janakāyahitaṃ sukhañca sammā,

Bahudhā’kāsi ṭhite jine kathāvakāti.

Sujanappasādasaṃvegatthāya kate mahāvaṃse

Dhātuagamano nāma

Sattarasamo paricchedo.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute
Các bài viết trong sách

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app