Tevīsatima pariccheda

Yodhalābho

1.

Balalakkhaṇarūpeti ,

Tejojavaguṇehi ca;

Aggo hutvā mahākāyo,

So ca kaṇḍūlavāraṇo.

2.

Nandīmitto suranimilo, mahāsoṇo goṭṭhayimbaro;

Theraputtābhayo bharaṇo, veḷusumano tatheva ca.

3.

Khañjadevo phussadevo, labhiyya vasabhopi ca;

Ete dasa mahāyodhā, tassā’hesuṃ mahabbalā.

4.

Ahu eḷārarājassa, mitto nāma camūpati;

Tassa kammantagāmamhi, pācīnakhaṇḍarājiyā.

5.

Cittapabbatasāmantā, ahu bhaginiyā suto;

Kosohitavatthaguyho, mātulasseva nāmato.

6.

Dūrampi parisappantaṃ, daharaṃ taṃ kumārakaṃ;

Ābajjha nandiyā kaṭyaṃ, nisadamhi abandhisu.

7.

Nisadaṃ kaḍḍhato tassa, bhūmiyaṃ parisappato;

Ummārātikkame nandi, sā chajjati yato tato.

8.

Nandimittoti ñāyittha, dasanāgabalo ahu;

Vuddho nagaramāgamma, so upaṭṭhāsi mātulaṃ.

9.

Thūpādīsu asakkāraṃ, karonto damiḷe tadā;

Ūruṃ akkammapādena, hatthena itaraṃ tuso.

10.

Gahetvā sampadāletvā, bahikkhapatiṃ thāmavā;

Devā antaradhāpenti, tena khittaṃ kaḷevaraṃ.

11.

Damiḷānaṃ khayaṃ disvā, rañño ārocayiṃ sutaṃ;

‘‘Sahoṭṭaṃ gaṇhathetaṃ’’ti, vuttaṃ kātuṃ na sakkhisuṃ.

12.

Cintesi nandimitto so, ‘‘evampi karato mama;

Janakkhayo kevalañhi, natthi sāsanajotanaṃ.

13.

Rohaṇe khattiyā santi, pasannaṃ ratanattaye;

Tattha katvā rājasevaṃ, gaṇhitvā damiḷe’khile.

14.

Rajjaṃ datvā khattiyānaṃ, jotessaṃ buddhasāsanaṃ’’;

Iti gantvā gāmaṇissa, taṃ kumārassa sāvayi.

15.

Mātuyā mantayitvā so, sakkāraṃ tassa kārayi;

Sakkato nandimitto so, yodho vasi tadantike.

16.

Kākavaṇṇo tissarājā, vāretuṃ damiḷisadā;

Mahāgaṅgāya titthesu, rakkhaṃ sabbesu kārayi.

17.

Ahu dīghābhayo nāma, rañño’ñña bhariyā suto;

Kacchakatitthe gaṅgāya, tena rakkhamakārayi.

18.

So rakkhākaraṇatthāya, samantā yojanadvaye;

Mahākulamhā ekekaṃ, puttaṃ āṇāpayi tahiṃ.

19.

Koṭṭhivāle janapade, gāme khaṇḍakaviṭṭhike;

Sattaputto kulapati, saṅgho nāmā’si issaro.

20.

Tassāpi dhūtaṃ pāhesi, rājaputto sutatthiko;

Sattamo nimilo nāma, dasahatthibalo suto.

21.

Tassa akammasīlattā, khīyantā chapi bhātaro;

Rocayuṃ tassa gamanaṃ, na tu mātā pitā pana.

22.

Kujjhitvā sesabhātūnaṃ, pātoyeva tiyojanaṃ;

Gantvā suraggameyeva, rājaputtaṃ apassiso.

23.

So taṃ vimaṃsanatthāya, dūre kicce niyojayi;

Cetiya pabbatā sanne, dvāra maṇḍalagāmake.

24.

Brāhmaṇo kuṇḍalo nāma, vijja te me sahāyako;

Samuddapāre bhaṇḍāni, tassa vijjanti santike.

25.

Gantvā taṃ tena dinnāni, bhaṇḍakāni idhā’hara;

Iti vatvāna bhojetvā, lekhaṃ datvā vissajjayi.

26.

Tato nava yojanañhi, anurādhapuraṃ idaṃ;

Pubbaṇheyeva gantvāna, so taṃ brāhmaṇa maddasa.

27.

‘‘Nhatvā vāpiyaṃ tāta, ehī’’ti āha brāhmaṇo;

Idhā’nāgata pubbattā, nhatvāna tissavāpiyaṃ.

28.

Mahābodhiñca pūjetvā, thūpārāme ca cetiyaṃ;

Nagaraṃ pavisitvāna, passitvā sakalaṃ puraṃ.

29.

Āpaṇā gandhamādāya, uttara dvārato tato;

Nikkhammuppala khettamhā, gahetvā uppalāni ca.

30.

Upāgami brāhmaṇaṃ taṃ, puṭṭho tenā’ha so gatiṃ;

Sutvā so brāhmaṇo tassa, pubbāgamamidhāgamaṃ.

31.

Vimhito cintayī evaṃ, ‘‘purisā jānīyo ayaṃ;

Sace jāneyya eḷāro, imaṃ hatthe karissati.

32.

Tasmā’yaṃ damiḷā’sanne, vāsetuṃ neva arahati;

Rājaputtassa pituno, santike vāsamarahati’’.

33.

Eva mevaṃ likhitvāna, lekhaṃ tassa samappayi;

Puṇṇavaḍḍhana vatthāni, paṇṇākāre bahūpi ca.

34.

Datvā taṃ bhojayitvā ca, pesesī sakhisantikaṃ;

So vaḍḍhamānacchāyāyaṃ, gatvā rājasutanti kaṃ.

35.

Lekhañca paṇṇākāre ca, rājaputtassa appayi;

Tuṭṭho āha ‘‘sahassena, pasādetha ima’’nti so.

36.

Issaṃ kariṃsu tassa’ññe, rājaputtassa sevakā;

So taṃ dasasahassena, pasādāpesi dārakaṃ.

37.

Tassa kesaṃ likhāpetvā, gaṅgāyeva nahāpiya;

Puṇṇavaḍḍhana vatthayugaṃ, gandhamālañca sundaraṃ;

Acchādetvā vilimpetvā, maṇḍayitvā surūpakaṃ.

38.

Sīsaṃ dukūlapaṭṭena, veṭhayitvā upānayuṃ;

Attano parihārena, bhattaṃ tassa adāpayi.

39.

Attano dasasahassa-agghanasayanaṃ subhaṃ;

Sayanatthaṃ adāpesi, tassa yodhassa khattiyo.

40.

So sabbaṃ ekato katvā, netvā mātāpitantikaṃ;

Mātuyā dasasahassaṃ, sayanaṃ pituno adā.

41.

Taṃyeva rattiṃ āgantvā, rakkhaṭhāne addassayi;

Pabhāte rājaputto taṃ, sutvā tuṭṭhamano ahu.

42.

Datvā paricchadaṃ tassa, parivārajanaṃ tathā;

Datvā dasasahassānī, pesesi pitusantikaṃ.

43.

Yodho dasasahassāni, netvā mātāpitantikaṃ;

Tesaṃ datvā kākavaṇṇa-tisso rājā mupāgami.

44.

So gāmaṇikumārassa, tamappesi mahīpati;

Sakkato suranimilo, yodho vasi tadantike.

45.

Kuṭumbarikaṇṇikāyaṃ,

Hundarīvāpi gāmake;

Tisassa aṭṭhamo putto,

Ahosi soṇa nāmako.

46.

Sattavassikakālepi, tālagacche aluñci so;

Dasa vassikakālamhi, tāle luñcimahabbalo.

47.

Kāle na so mahāsoṇo,

Dasa hatthi balo ahu;

Rājā taṃ tādisaṃ sutvā,

Gahetvā pitusantikā.

48.

Gāmaṇissa kumārassa, adāsi posanatthiko;

Tena so laddhasakkāro, yodho vasi tadantike.

49.

Girināme janapade, gāme nicchelaviṭṭhike;

Dasahatthibalo āsi, mahānāgassa atrajo.

50.

Lakuṇṭakasarīrattā, ahu goṭṭhaka nāmako;

Karonti keḷiparihāsaṃ, tassa jeṭṭhā cha bhātaro.

51.

Te gantvā māsakhettatthaṃ, koṭṭayitvā mahāvanaṃ;

Tassa bhāgaṃ ṭhapetvāna, gantvā tassa nivedayuṃ.

52.

So gantvā taṃ khaṇaṃyeva, rukkhe imbarasaññite;

Luñcitvāna samaṃ katvā, bhūmiṃ gantvā nivedayi.

53.

Gantvāna bhātaro tassa, disvā kammanta mabbhutaṃ;

Tassa kammaṃ kittayantā, āgacchiṃsu tadantikaṃ.

54.

Tadupādāya so āsi, goṭṭhayimbaranāmako;

Tatheva rājā pāhesi, tambi gāmaṇisantikaṃ.

55.

Koṭipabbatasāmantā, kittigāmamhi issaro;

Rohaṇo nāma gahapati, jātaṃ puttakamattano.

56.

Samāna nāmaṃ kāresi, goṭṭhakāhayarājino;

Dārako so balī āsi, dasadvādasavassiko.

57.

Asakkuṇeyyapāsāṇe, uddhattuṃ catupañcahi;

Kīḷamāno khipi tadā, so kīḷāguḷake viya.

58.

Tassa soḷasavassassa, pitā gadamakārayi;

Aṭṭhatiṃsaṅgulavaṭṭaṃ, soḷasahatthadīghakaṃ.

59.

Kālānaṃ nāḷikerānaṃ,

Khandhe āhacca tāya so;

Te pātayitvā teneva,

Yo dho so pākaṭo ahu.

60.

Tatheva rājā pāhesi, tampi gāmaṇisantike;

Upaṭṭhāko mahāsumma-therassā’si pitā pana.

61.

So mahāsummatherassa, dhammaṃ sutvā kuṭumbiko;

Sotāpattiphalaṃ patto, vihāre koḷapabbate.

62.

Sotu sañjātasaṃvego, ārocetvāna rājino;

Datvā kuṭumbaṃ puttassa, pabbaji therasantike.

63.

Bhāvanaṃ anuyuñjitvā, arahattamapāpuṇi;

Putto tena’ssa paññāyi, theraputtābhayo iti.

64.

Kappakandaragāmamhi, kumārassa suto ahu;

Bharaṇo nāma so kāle, dasadvādasavassike.

65.

Dārakehi vanaṃ gantvā’-nubandhitvā sase bahū;

Pādena paharitvāna, dvikhaṇḍaṃ bhūmiyaṃ khipi.

66.

Gāmikehi vanaṃ gantvā, soḷasavassiko pana;

Tatheva pātesi lahuṃ, miga gokaṇṇasūkare.

67.

Bharaṇo so mahāyodho,

Teneva pākaṭo ahu;

Tatheva rājā vāsesi,

Tampi gāmaṇisantike.

68.

Girigāme janapade, kuṭumbiyaṅgaṇagāmake;

Kuṭumpivasabho nāma, ahosi tattha sammato.

69.

Veḷo janapado tassa, sumano giribhojako;

Sahāyassa sute jāte, paṇṇākārapurassarā.

70.

Gantvā ubho sakaṃ nāmaṃ, dārakassa akārayuṃ;

Taṃ vuddhaṃ attano gehe, vāsesi siribhojako.

71.

Tasse’ko sindhavo posaṃ, kañcinā rohituṃ adā;

Disvā tu veḷusumanaṃ, ayaṃ arohako mama.

72.

Anurūpo’ti cintetvā,

Pahaṭṭho hesitaṃ akā;

Taṃ ñatvā bhojako ‘‘assaṃ,

Ārohā’’ti tamāhaso.

73.

So assaṃ āruhitvā taṃ, sīghaṃ dhāvayi maṇḍale;

Maṇḍale sakale asso, ekābaddho adissi so.

74.

Nisīdi dhāvato ca’ssa, vassahāro’va piṭṭhiyaṃ;

Mocetipi uttariyaṃ, bandhatipi anādaro.

75.

Taṃ disvā parisā sabbā, ukkuṭṭhiṃ sampavattayi;

Datvā dasasahassāni, tassa so giribhojako.

76.

Rājānucchaviko’yaṃti, haṭṭho rañño adāsi taṃ;

Rājā taṃ veḷusumanaṃ, attanoyeva santike.

77.

Kāretvā tassa sakkāraṃ, vāsesi bahumānayaṃ;

Nakulanagarakaṇṇikāyaṃ, gāme mahinda doṇike.

78.

Abhayassa’ntime putto, devonāmā’si thāmavā;

Īsakaṃ pana khañjattā, khañjadevoti taṃ viduṃ.

79.

Migamaṃ gāmavāsīhi, saha gantvāna so tadā;

Mahise anubandhitvā, mahante uṭṭhituṭṭhite.

80.

Hatthena pāde gaṇhitvā, bhametvā sīsamatthake;

Asumha bhūmiṃ cuṇṇeti, tesaṃ aṭṭhīni māṇavo.

81.

Taṃ pavattiṃ suṇitvāva, khañjadevaṃ mahīpati;

Vāsesi āharāpetvā, gāmaṇisse’va santike.

82.

Cittalapabbatā’sanne, gāme kapiṭṭhanāmake;

Uppalassa suto āsi, phussadevoti nāmako.

83.

Gantvā saha kumārehi, vihāraṃ so kumārako;

Bodhiyā pūjitaṃ saṅkhaṃ, ādāya dhamithāmasā.

84.

Asanīpātasaddova, saddo tassa mahā ahu;

Ummattā viya āsuṃ te, bhītā sabbepi dārakā.

85.

Tena so āsi ummāda-phussa devoti pākaṭo;

Dhanusippaṃ akāresi, tassa vaṃsāgataṃ pitā.

86.

Saddavedhi vijjuvedhī, vālavedhī ca so ahu;

Vālukāpuṇṇasakaṭaṃ, baddhadhammasataṃ tathā.

87.

Asano dumbaramayaṃ, aṭṭhasoḷasaaṅgulaṃ;

Tathā ayo lohamayaṃ, paṭṭaṃdi caturaṅgali.

88.

Nibbedhayatikaṇṇena, kaṇḍo tena visajjito;

Thale aṭṭhusabhaṃ yāti, jale tu usabhaṃ pana.

89.

Taṃ suṇitvā mahārājā, pavattiṃ pitusantikā;

Tampi āṇāpayitvāna, gāmaṇimhi avāsayi.

90.

Tulādhāranagāsanne, vihāravāpi gāmake;

Mattakuṭumbissa suto, ahu vasabhanāmako.

91.

Taṃ sujātasarīrattā, labhiya vasabhaṃ viduṃ;

So vīsativassuddesamhi, mahākāyabalo ahu.

92.

Ādāya so katipayo, puriseyeva ārabhi;

Khettatthiko mahāvāpiṃ, karonto taṃ mahabbalo.

93.

Dasahi dvādasahi vā, vahitabbe dhurehipi;

Vahanto paṃsupiṇḍe so, lahuṃ vāpiṃ samāpayi.

94.

Tena so pākaṭo āsi, tampi ādāya bhūmipo;

Datvā taṃ tassa sakkāraṃ, gāmaṇissa adāsi taṃ.

95.

Vasabhodakavāroti, kaṃ khettaṃ pākaṭaṃ ahu;

Evaṃ labhiyāvasabho, vasi gāmaṇisantike.

96.

Mahāyodhānametesaṃ, dasannampi mahipati;

Puttassa sakkārasamaṃ, sakkāraṃ kārayi tadā.

97.

Āmantetvā mahāyodhe, dasāpi ca disampati;

‘‘Yodhe dasadase’keko, esathā’ti udāhari.

98.

Te tathevā’nayuṃ yodhe, tesampāha mahīpati;

Tassa yodhasahassāpi, tatheva pariyesituṃ.

99.

Tathā tepā’nayuṃ yodhe, tesampāhaṃ mahīpati;

Punayodhasahassassa, tatheva pariyesituṃ.

100.

Tathā tepā’nayuṃ yodhe, sabbe sampiṇḍitā tu te;

Ekādasasahassāni, yodhāsataṃ tathā dasa.

101.

Sabbe te laddhasakkārā, bhūmipālena sabbadā;

Gāmaṇiṃ rājaputtaṃ taṃ, vasiṃsu parivāriya.

102.

Iti sucaritajātabbhutaṃ,

Suṇiya naro matimā sukhattiko;

Akusalapathato parammukho,

Kusalapathe’bhirameyya sabbadāti.

Sujanappasādasaṃvegatthāya kate mahāvaṃse

Yodhalābho nāma

Tevīsatimo paricchedo.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute
Các bài viết trong sách

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app