Namakkārapāḷi

Namo tassa bhagavato arahato sammāsambuddhassa Namakkārapāḷi 1. Sugataṃ sugataṃ seṭṭhaṃ, kusalaṃkusalaṃ jahaṃ; Amataṃ amataṃ santaṃ, asamaṃ asamaṃ dadaṃ. Saraṇaṃ saraṇaṃ lokaṃ,

ĐỌC BÀI VIẾT

Namakkāraṭīkā

Namakkāraṭīkā Namo tassa bhagavato arahato sammāsambuddhassa 1. Sugatantyādivaṇṇehi , pasatthañca sukhaddadaṃ; Vandantānaṃ jinaṃ natvā, dhammaṃ suddhaṃ gaṇuttamaṃ. 2. Namakkāraṃ hitatthīhi, porāṇācariyehi

ĐỌC BÀI VIẾT

Mahāpaṇāmapāṭha

Namo tassa bhagavato arahato sammāsambuddhassa Mahāpaṇāmapāṭha (Buddhavandanā) 1. So , ko; Ne, saṃ; 2. Satthā, nesaṃ; Khemaṃ, dātā; 3. Heḷāta-kkāro so;

ĐỌC BÀI VIẾT

Tigumbacetiya Thomanā

Tigumbacetiya thomanā Namo tassa bhagavato arahato sammāsambuddhassa 1. Yo dīpaṅkaramūlamhi, padaṃ hattagataṃ caji; Sammāsambodhi mākaṅkhaṃ, vande tassa siroruhaṃ. (Pathyāvattagāthā). 2. Pūretvā

ĐỌC BÀI VIẾT

Vāsamālinīkya

Vāsamālinīkya Namo tassa bhagavato arahato sammāsambuddhassa 1. Vuḍḍhopi jinānaṃ, buddhosi vijānaṃ; Pubboditi māhaṃ, kubbomi vimānaṃ. (Tanumajjhāgāthā) 2. Mahāsamatakūlaṃ, narāpavarapūjaṃ; Jahā abhayapūraṃ,

ĐỌC BÀI VIẾT

Buddhathomanāgāthā

Namo tassa bhagavato arahato sammāsambuddhassa Lakkhaṇāto Buddhathomanāgāthā 1. Bhavābhavesu nekesu, Pūresi tiṃsapāramī; Cariyāyoca sambuddho, Pariccāgejahaṃsadā. 2. Vessantarattabhāvamhi , Ṭhitomaddiṃ pisoadā; Nijaṃkaṇhājinaṃjāliṃ, Viyaṃvaṅkatapabbate.

ĐỌC BÀI VIẾT

Buddhavandanā

Buddhavandanā 1. Devalokā cavitvāna , Mahāmāyāya kucchiyaṃ; Uppajji guruvāramhi, Vandetaṃ sakyapuṅgavaṃ. 2. Dasamā saccaye neso , Vijāyi mātukucchito; Sukkavāre lumbiniyaṃ, Vande taṃ

ĐỌC BÀI VIẾT

Uṇṇālomikanātha Vandanā

Uṇṇālomikanātha vandanā Uṇṇālodhikanāthassa , Uṇṇāya bhamukantare; Vajirāviya sobhanti, Nikkhanti yo supaṇḍarā. Vajiragghanakāyassa , Nāthassa dehato subhā; Vajireyyā niccharanti; Vijjūva gagaṇantare.

ĐỌC BÀI VIẾT

Jinālaṅkāra

Namo tassa bhagavato arahato sammāsambuddhassa Jinālaṅkāra Paṇāmadīpanīgāthā 1. Yo lokatthāya buddho dhanasutabhariyāaṅgajīve cajitvā pūretvā āramiyo tidasamanupame bodhipakkhīyadhamme, Patvā bodhiṃ visuddhaṃ

ĐỌC BÀI VIẾT

Yogāvacarasampattidīpanīgāthā

Yogāvacarasampattidīpanīgāthā 3. Jāto yo navame khaṇe sutadharo sīlena suddhindriyo saṃsāraṃ ayato bhavakkayakaraṃ disvā sivaṃ khemato, Taṃ sampāpakamaggadesakamuniṃ sampūjayanto tato uddhānussatibhāvanādikamato

ĐỌC BÀI VIẾT

Vatthuvisodhanīgāthā

Vatthuvisodhanīgāthā 4. Buddhoti ko buddhaguṇo ti ko so, Acintayādittamupāgato yo; Anaññasādhāraṇabhūtamatthaṃ, Akāsi kiṃ so kimavoca buddho. 5. Visuddhakhandhasantāno buddhoti niyamo

ĐỌC BÀI VIẾT

Anaññasādhāraṇadīpanīgāthā

Anaññasādhāraṇadīpanīgāthā 7. Abbhuggatā yassa guṇā anantā, Tibuddhakhettekadivākaroti; Jānāti so lokamimaṃ parañca, Sacetanañceva acetanañca; Sakassa santānagataṃ paresaṃ, Byatītamappattakamatrabhūtaṃ. 8. Anantasattesu ca

ĐỌC BÀI VIẾT

Abhinīhāradīpanīgāthā

Abhinīhāradīpanīgāthā 13. Vadetha tassīdha anappakaṃ guṇaṃ, Na tena tulyo paramo ca vijjati; Kiṃ taṃ guṇaṃ taṃ sadisena dinnaṃ, Sayaṃkataṃ kinnu

ĐỌC BÀI VIẾT

Bodhisambhāradīpanīgāthā

Bodhisambhāradīpanīgāthā 23. So dukkhakhinnajanadassanadukkhakhinno, Kāruññameva janatāya akāsi niccaṃ; Tesaṃ hi mocanamupāyamidanti ñatvā, Tādīparādhamapi attani ropayī so. 24. Dānādinekavarapāramisāgaresu, Ogāḷhatāyapi paduṭṭhajanena

ĐỌC BÀI VIẾT
Từ điển
Youtube
Live Stream
Tải app