Aṭṭhapaññāsatima pariccheda

Lokasāsana saṃgahakaraṇo

1.

Vicinitvā kulīne so, jane sabbe samādiya;

Sakārakkhāya yojesi, yathācāraṃ mahīpati.

2.

Uccaṃ pulatthinagare, pākāraṃ kārayī thiraṃ;

Nekagopurasaṃyuttaṃ, yudhākammasurañjitaṃ.

3.

Samantāyatavitthiṇṇa-gambhīraparikhāyutaṃ;

Uccapatthaṇḍilopetaṃ, duppadhaṃsamarātihi.

4.

Upasampadakammassa, gaṇapūrakabhikkhūnaṃ;

Appahonekabhāvena, sāsanaṭhitimānaso.

5.

Anuruddhanarindassa, sahāyassātha santikaṃ;

Rāmaññavisayaṃ dūte, pesetvā sahapābhate.

6.

Tato āṇāpayitvāna, piṭakattayapārage;

So sīlādiguṇāvāse, bhikkhavo therasammate.

7.

Te uḷārāhi pūjāhi, pūjayitvā narissaro;

Pabbajjā upasampatti, kārayitvā anekaso.

8.

Piṭakattayañca bahuso, kathāpetvā savaṇṇanaṃ;

Laṅkāyo’sakkamānaṃ so, jotayī jinasāsanaṃ.

9.

Putatthinagarassanto , padesasmiṃ tahiṃ tahiṃ;

Vihāre kārayitvāna, bahuke sumanohare.

10.

Bhikkhavo tattha vāsetvā, nikāyattayavāsino;

Paccayehi uḷārehi, santappesi catūhipi.

11.

Phalikatthambhakacāru-pākāraparikhāyutaṃ;

Pañcabhūmakapāsāda-pavare no’pasobhitaṃ.

12.

Samasantā vāsapantīhi, subhāhi suvirājitaṃ;

Nirakiṇṇamasambādha varabhāsura gopuraṃ.

13.

Vihāraṃ kārayitvāna, vatthuttayaparāyano;

Nikāyattayavāsissa, bhikkhusaṅghassa’dāsiso.

14.

Saṅghassa pākavaṭṭatthaṃ, raṭṭhaṃ datvā’ḷisārakaṃ;

Sakalaṃ sannivāsīhi, nettikehi saheva so.

15.

Nekasatānibhikkhūnaṃ, vāsayitvāna tattha so;

Satataṃ sampavattesi, uḷāraṃ catupaccayaṃ.

16.

Dāṭṭhādhātugharaṃcāru, kārayitvā mahārahaṃ;

Dāṭhādhātussa niccaṃ so, mahāmahamakārayi.

17.

Gaṇasaṅgaṇikā’peto, potthakaṃ dhammasaṅgaṇiṃ;

Parivattesi sopāto, sundare dhammamandire.

18.

Naccādigandhamālādi-nekapūjampavattiya;

Sīrena saddhāsambandho, sambuddhamabhivandati.

19.

Jambudīpāgate cāga, sūro so bhuvirisūrayo;

Tappesi dhanadānena, dāniyeneka so vibhū.

20.

Saddhammakathikānaṃ so, pūjā katvāna nekaso;

Desāpesica saddhammaṃ, sadādhammaguṇe rato.

21.

Tikkhattuṃ so tulābhāra-dānaṃ dinesu dāpayi;

Uposathaṃ vopavasi, suvisuddhamuposathe.

22.

Adā daṇḍissaraṃ dāna-manusaṃvaccharaṃ vibhū;

Piṭakattayaṃ likhāpetvā, bhikkhusaṅghassa dāpayi.

23.

Mahagghamaṇimuttādi-ratanāni sapesiya;

Jambudīpe mahābodhiṃ-nekakkhattuma pūjayi.

24.

Kaṇṇāṭabhūmipālena, coḷaraññā ca pesitā;

Dūtāmahantamādāya, paṇṇākāramidhāgatā.

25.

Addasaṃsu mahīpālaṃ, tato so tuṭṭhamānaso;

Tesaṃ ubhinnaṃ dūtānaṃ, kattabbaṃ sādhukāriya.

26.

Tesu ādo’va kaṇṇāṭa-dūtehi saha pesiya;

Dūte sakīye kaṇṇāṭa-nikaṭaṃ sārapābhate.

27.

Attano visayaṃ patte, coḷo sīhaḷa dūtake;

Sahasā kaṇṇanāsāsu, pāpayiṃsu virūpataṃ.

28.

Sampattavippakārāke, idhāgantvāna rājino;

Kathayiṃsu tadā sabbaṃ, coḷena katamattani.

29.

Uddipitābhimāno so, sakalāmaccamajjhago;

Avhāya damiḷe dūte, iti coḷassa sandisi.

30.

Senaṃ vinā’va ekasmiṃ, dīpe majjhe mahaṇṇave;

Bāhābalaparikkhāvā, hotuno dvandayuddhato.

31.

Balaṃ sannayha sakalaṃ, rajje tuyhaṃ mamā’tha vā;

Tavā’bhimata dosamhi, saṅgāmo vā karīyataṃ.

32.

Mayā vuttakkameneva, vattabbo vo janādhipo;

Iti vatvāna te dūte, itthalaṅkāra maṇḍite.

33.

Vissajjiya lahuṃcoḷa-mahīpālassa santikaṃ;

Tato senaṅgamādāya, anurādha puraṃ gami.

34.

Mattikāvāṭatitthe ca, mahātitthe ca pesayī;

Coḷaraṭṭhaṃ’va gantvāna, yujjhituṃ dve camūpati.

35.

Sajjantesu camūpesu, nāvāpātheyyakāni ca;

Yuddhatthāya balaṃ coḷa-raṭṭhapesanakāraṇā.

36.

Tadā tiṃsatime vasse, veḷakkārasanāmakā;

Balakāyā tahiṃgantu-manicchantā virodhino.

37.

Māretvāna ubho senā-nāthe mattagajāviya;

Samantato vilumpiṃsu, pulatthipuramuddhatā.

38.

Puttehi tīhi sahitaṃ, rājino ca kaṇīyasiṃ;

Gaṇitvā sahasā rāja-pāsādaṃ cāpi jhāpayuṃ.

39.

Rājā nikkhamma khippaṃ so, gantvā dakkhiṇapassakaṃ;

Sele vātagirivhasmiṃ, sāraṃ bhaṇḍaṃ ṭhapāpiya.

40.

Vīrabāhuparājena, sīhavikkamasālinā;

Mahatā ca baloghena, samantā parivārito.

41.

Pulatthipuramāgamma, vattento dāruṇaṃ raṇaṃ;

Palāpesi khaṇeneva, balakāye samāgate.

42.

Māritāna camūpāna-maṭṭhisaṅghāṭadhiṭṭhitaṃ;

Parikkhipitvā citakaṃ, veribhūte balādhipe.

43.

Bandhayitvāna khāṇumhi, pacchā bāhaṃ subandhanaṃ;

Parito vipphurantīhi, aggijālāhi jhāpayi.

44.

Ghātetvā tattha mānītaṃ, gāmāni dharaṇīpati;

Akāsi laṅkāvasudhaṃ, sabbathā vītakaṇṭakaṃ.

45.

Yujjhituṃ saha coḷena, rājā attakatāvadhiṃ;

Anatikkamma so pañca-cattālīsamhi vacchare.

46.

Sannaddhaṃ balamādāya, gantvā sāgarapaṭṭanaṃ;

Tassābhigamanaṃ passaṃ, kañcikālaṃ tahiṃ vasaṃ.

47.

Anāgatattā coḷassa, tassa dūte vissajjiya;

Punāgantvā vasīrājā, pulatthinagare ciraṃ.

48.

Mahāheḷi sareharu, mahādattikanāmikā;

Kaṭunnarūpaṇḍavāpī, kallagallika nāmikā.

49.

Eraṇḍegallavāpī ca, dīghavatthukavāpikā;

Maṇḍavāṭakavāpī, ca, kittaggabodhipabbatā.

50.

Valāhassa mahādāru, gallakumbhīlasobbhakā;

Pattapāsāṇavāpī ca, vāpī ca kāṇanāmikā.

51.

Etā caññā ca so chinna-mariyādā vāpiyo bahū;

Bandhāpesi sadādīna-satte baddha hitāsayo.

52.

Bhūmindo kandarā-gaṅgā-nadīsu ca tahiṃ tahiṃ;

Subhikkhaṃ kārayī raṭṭhaṃ, bandhetvā’varaṇāni so.

53.

Vihārā’bhayacāritta-bhediniṃ mahisaṃsaka;

Parihāre sabbasocchijja-gāhayitvā galamhi taṃ.

54.

Purambhā bahi kāretvā, mahāsaṅghaṃ khamāpiya;

Pakāsesi ca lokassa, saṅghagāravamattano.

56.

Mahāgāme nikāyānaṃ, titaye coḷanāsite;

Dhātugabbhe ca bandhesi, thūpārāmadvaye’pi ca.

57.

Mātuyā’ḷāhaṇaṭhāne, tatheva pitunopi ca;

Akā pañca mahāvāse, tathā budalaviṭṭhiyaṃ.

58.

Paṇḍavāpī ca pāṭhīno, rakkhacetiyapabbato;

Tatheva maṇḍalagiri-madhutthalavihārako.

59.

Uruvelavhayo deva-nagare ca vihārako;

Mahiyaṅgaṇavihāro ca, sītalaggāmaleṇakaṃ.

60.

Jambukolavihāro ca, tatheva girikaṇḍako;

Kurundiyavihāro ca, jambukolakaleṇakaṃ.

61.

Bhallātakavihāro ca, tatheva paragāmako;

Kāsagallavhayo canda-girivhaya vihārako.

62.

Velagāmavihāro ca, mahāsenavhagāmako;

Vihāro cā’nurādhamhi, pure bodhigharaṃ tathā.

63.

Iccevamādayoneke, vihāre ca bahū vibhū;

Paṭisaṅkharijiṇṇe so, gāme cā’dā visuṃ visuṃ.

64.

Samantakūṭa selatthaṃ, munindapadalañjanaṃ;

Paṇamatthāya gacchantā, manussā duggamañjase.

65.

Sabbe mā kilamantū’ti, dānavaṭṭāya dāpayi;

Sālikkhettādisampannaṃ, gilīmalayanāmakaṃ.

66.

Kadalīgāmamagge ca, hūvaraḷañjase tathā;

Gāme datvāna paccekaṃ, sālāyo cāpi kārayi.

67.

Anāgate taṃ bhūpālā, mā gaṇhantū’ti lekhiya;

Akkharāni silāthambhe, patiṭṭhāpesi bhūmipo.

68.

Gāmaṃ antaraviṭṭhiñca, tathā saṅghāṭagāmakaṃ;

Sirimaṇḍagalārāmañca, adāso lābhavāsinaṃ.

69.

Vanajīvakabhikkhūna-madā so catupaccaye;

Bandhūnampi ca so tesaṃ, bhogagāme padāpayi.

70.

Pāvāraggikapallāni, vividhe osadhepi ca;

Sīte utumhi bahuso, bhikkhusaṅghassa dāpayi.

71.

Adā sabbaparikkhāre, parikkhāre tathāttha so;

Nekavāresu sakkaccaṃ, bhikkhusaṅghassa buddhimā.

72.

Saṅghassa pākavaṭṭatthaṃ, bhikkhūnaṃ lābhavāsinaṃ;

Veyyāvaccakarānañca, pūjetuṃ cetiyādikaṃ.

73.

Padinnā pubbarājūhi, ye gāmā rohaṇe bahū;

Tepi sabbe anūne so, yathāpubbaṃ ṭhapesi ca.

74.

Adāsi piṭhasappīna-musabhe balino bahi;

Bhattaṃ cā’dāsi so kāka soṇādīnaṃ dayāparo.

75.

Adāsinekatā veyya-kārakānaṃ mahākavī;

Saddhiṃ paveṇigāmehi, vittajātamanappakaṃ.

76.

Rājāmaccādiputtānaṃ, siloke racite suṇaṃ;

Yathānurūpaṃ pādāsi, dhanaṃ tesaṃ kavissaro.

77.

Andhānaṃ paṅgulānañca, gāme cā’dā visuṃ visuṃ;

Nānādevakulānañca, dinnaṃ pubbaṃ na hāpayi.

78.

Patti vo so kulitthīna-manāthānaṃ yathārahaṃ;

Vidhavānamadāgāme, bhattaacchādanāni ca.

79.

Rājā sīhaḷakā veyya-karaṇe so mahāpati;

Aggo sīhaḷakāveyya-kārakānamahosi ca.

80.

Subhe baddhādaro baddha guṇavhaya vihārake;

Bandhesi uparājā so, cetiyaṃ coḷanāsitaṃ.

81.

Muttacāgī tato tassa, vihārapavarassa so;

Datvā gāmavare niccaṃ, pūjāyo sampavattayi.

82.

Sova tassa vihārassa, upacāravanantike;

Bandhāpesi mahāvāpiṃ, thīrībhūtamahodakaṃ.

83.

Kappūramūlāyatane , rañño dhītā yasodharā;

Akāresi thiraṃ rammaṃ, mahantaṃ paṭimāgharaṃ.

84.

Selantarasamūhasmiṃ, rājino rājino sakā;

Kāresi cārupāsādaṃ, pasādāvahamuggataṃ.

85.

Tadā neke ca sacivā, tasso rodhajanāpi ca;

Samāciniṃsu puññāni, anekāni anekaso.

86.

Evaṃ samanusāsante, laṃkaṃ laṃkā narissare;

Uparājā vasaṃnīto, vinīto gheramaccunā.

87.

Tassa kattabbakiccāni, sakalāni samāpiya;

Jayabāhussoparajjaṃ, bhikkhūnaṃ matiyā adā.

88.

Athādipādapadaviṃ, datvā vikkamabāhuno;

Gajabāhū’ti vidite, tassa jāte sute tato.

89.

Mahāmaccehi mantetvā, rājāputtahitatthiko;

Rohaṇaṃ kasiṇaṃ datvā, tahiṃ vāsāya pesayi.

90.

Tato so tattha gantvāna, mahānāgahulaṃ puraṃ;

Rājadhāniṃ karitvāna, tattha vāsamakappayī.

91.

Evaṃ paññāsavassāni’ha vijayabhujo vattayitvāna sammā,

Āṇācakkaṃ janindo pyapagatakhalanaṃ esa pañcādhikāni;

Vaḍḍhetvā sāsanaṃ taṃ khaladamiḷabhayo paddutañcāpilokaṃ,

Saggaṃ lokaṃ sapuññappabhavamuruphalaṃ passituṃ cā’ru roha.

Sujanappasāda saṃvegatthāya kate mahāvaṃse

Lokasāsanasaṃgahakaraṇo nāma

Aṭṭhapaññāsatimo paricchedo

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute
Các bài viết trong sách

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app