10. Cinaraṭṭhasāsanavaṃsakathāmaggo

10. Tato paraṃ pavakkhāmi cīnaraṭṭhasāsanavaṃsakathāmaggaṃ yathāṭṭhavitamātikāvasena.

Tatiyasaṅgītāvasāne hi mahāmoggaliputtatissatthero majjhimattheraṃ cinaraṭṭhaṃ pesesi,-tvaṃ etaṃ raṭṭhaṃ gantvā ettha sāsanaṃ patiṭṭhāpehīti.

Majjhimattheroca kassapagottarena aḷakarevattherena dundabhiyattherena mahārevattherenaca saddhiṃ himavantappadese pañcacīnaraṭṭhaṃ gantvā dhammacakkappavattanasuttantakathāyataṃ desaṃ pasādetvā asītipāṇakoṭiyo maggaphalaratanāni paṭilābhesi. Pañcapica te therā pañcaraṭṭhāni pasādesuṃ. Ekamekassa santike sahassamattā pabbajiṃsu. Evaṃ te tattha sāsanaṃ patiṭṭhāpesuṃ.

Gantvā majjhimatthero, himavantaṃ pasādayi;

Yakkhasenaṃ pakāsento, dhammacakkappavattananti.

Tattha kira manussā yebhuyyena candīparamīsvārānaṃ yakkhānaṃ pūjaṃ karonti. Teneva te pañca therā tesaṃ yakkhasenaṃ pakāsayitvā dhammaṃ desesuṃ. Kasmīragandhāraraṭṭhaṃ pana kadāci kadāci cīnaraṭṭhindassa vijitaṃ hoti, kadāci kadāci pana visuṃ hoti. Tadā pana visuṃyeva ahosīti daṭṭhabbaṃ.

Cīranaṭṭhe pana bhagavato sāsanaṃ dubbalaṃyeva hutvā aṭṭhāsi, na thiraṃ hutvā. Teneva idāni tattha katthaciyeva sāsanaṃ chāyāmattaṃva paññāyati, vātavegena vikiṇṇaabbhaṃviya tiṭṭhatīti.

Iti sāsanavaṃse cīnaraṭṭhasāsanavaṃsakathāmaggo nāma

Dasamo paricchedo.

Evaṃ sabbena sabbaṃ sāsanavaṃsakathāmaggo niṭṭhito.

Ettāvatāca –

Laṅkāgatena santena, citrañāṇena bhikkhunā;

Saraṇaṅkaranāmena, saddhammaṭṭhitikāminā.

Dūratoyeva dīpamhā, sumaṅgalena jotinā;

Visuddhasīlināceva, dīpantaraṭṭhabhikkhunā.

Aññehicābhiyācito, paññāsāmīti nāmako;

Akāsiṃ suṭṭhukaṃ ganthaṃ, sāsanavaṃsappadīpikaṃ.

Dvisateca sahasseca, tevīsādhike gate;

Puṇṇāyaṃ migasīrassa, niṭṭhaṃ gatāva sabbaso.

Koci ettheva doso ce, paññāyati sucittakā;

Taṃ khamantu ca suddhiyā, gaṇhantu yuttikaṃ haveti.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute
Các bài viết trong sách

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app