Pañcadasama pariccheda

Mahāvihāra paṭiggahako

1.

Hatthisālāpi sambādhā, iti tattha samāgatā;

Te nandanavane ramme, dakkhiṇadvārato bahi.

2.

Rājuyyāne ghanacchāye, sītale nīlasaddale;

Paññāpesuṃ āsanāni, therānaṃ sādarā narā.

3.

Nikkhamma dakkhiṇadvārā, thero tattha nisīdi ca;

Mahākulīnā cā’gamma, itthiyo bahukā tahiṃ.

4.

Theraṃ upanisīdiṃsu, uyyānaṃ pūrayantiyo;

Bālapaṇḍitasuttantaṃ, tāsaṃ thero adesayi.

5.

Sahassaṃ itthiyo tāsu, paṭhamaṃ phalamajjhaguṃ;

Evaṃ tattheva uyyāne, sāyaṇhasamayo ahu.

6.

Tato therā nikkhamiṃsu, ‘‘yāma taṃ pabbataṃ’’ iti;

Rañño paṭinivedesuṃ, sīghaṃ rājā upāgami.

7.

Upāgammā’bravī theraṃ, ‘‘sāyaṃ dūro ca pabbato;

Idheva nandanuyyāne, nivāso phāsuko iti.

8.

Purassa accāsannattā, ‘‘asāruppa’’nti bhāsite;

‘‘Mahāmeghavanuyyānaṃ, nātidūrāti santike.

9.

Rammaṃ chāyūdakūpetaṃ, nivāso tattha rocatu;

Nivattitabbaṃ bhante’’nti, thero tattha nivattayi.

10.

Tasmiṃ nivattaṭhānamhi, kadambanadiyantike;

Nivattacetiyaṃ nāma, kataṃ vuccati cetiyaṃ.

11.

Taṃ nandanā dakkhiṇena, nayaṃ theraṃ rathesabho;

Mahāmeghavanuyyānaṃ, pācinadvārakaṃ nayi.

12.

Tattha rājaghare ramme, mañcapīṭhāni sādhukaṃ;

Sādhūti santharāpetvā, ‘‘vasate’tta sukhaṃ’’ iti.

13.

Rājā there’bhivādetvā, amaccaparivārito;

Puraṃ pāvisi therā tu, taṃ rattiṃ tattha te vasuṃ.

14.

Pabhāteyeva pupphāni, gāhetvā dharaṇīpati;

There upacca vanditvā, pūjetvā kusumehi ca.

15.

Pucchi kacci sukhaṃ vuṭṭhaṃ, uyyānaṃ phāsukaṃ iti;

Sukhaṃ vutthaṃ mahārāja, uyyānaṃ yati phāsukaṃ.

16.

Ārāmo kappate bhante, saṅghassā’’ti apucchi so;

‘‘Kappate’’iti vatvāna, kappākappesu kovido.

17.

Thero veḷuvanārāma, paṭiggahaṇamabravi;

Taṃ sutvā abhihaṭṭho so, tuṭṭhahaṭṭho mahājano.

18.

Therānaṃ vandanatthāya, devī tu anulāgatā;

Saddhiṃ pañcasatitthīhi, dutiyaṃ phalamajjhagā.

19.

Sā pañcasatā devī, anulā’ha mahīpati;

‘‘Pabbajissāma devā’’ti, rājā theramavoca so.

20.

Pabbājetha imāyo’’ti, thero āha mahīpatiṃ;

‘‘Na kappati mahārāja, pabbājetuṃ thiyo hino.

21.

Atthi pāṭaliputtasmiṃ, bhikkhunī me kaniṭṭhikā;

Saṅghamittāti nāmena, vissutā sā bahussutā.

22.

Narindasamaṇindassa, mahābodhidumindato;

Dakkhiṇaṃ sākhamādāya, tathā bhikkhuniyo varā.

23.

Āgacchatū’ti pesehi, rañño no pitu santikaṃ;

Pabbājessati sā therī, āgatā itthiyo imā.

24.

‘‘Sādhu’’ti vatvā gaṇhitvā, rājā bhiṅkāramuttamaṃ;

‘‘Mahāmeghavanuyyānaṃ, dammi saṅghassi’maṃ iti.

25.

Mahindatherassa kare, dakkhiṇodakamā’kirī;

Mahiyā patite toye, akampittha mahā mahī.

26.

‘‘Tasmā kampati bhūmī’’ti, bhūmipālo apucchi taṃ;

Patiṭṭhitattā dīpamhi, sāsanassā’ti so bravi.

27.

Therassa upanāmesi, jātipupphāni jātimā;

Thero rājagharaṃ gantvā, tassa dakkhiṇato ṭhito.

28.

Rukkhamhi picule aṭṭha, pupphamuṭṭhī samokirī;

Tatthāpi puthavī kampi, puṭṭho tassā’ha kāraṇaṃ.

29.

Ahosi tiṇṇaṃ buddhānaṃ, kāle’pi idha mālako;

Narindasaṅghakammatthaṃ, bhavissati idānipi.

30.

Rājagehā uttarato, cārupokkharaṇiṃ agā;

Tattakā neva pupphāni, thero tatthāpi okiri.

31.

Tatthā’pi puthuvī kampi, puṭṭho tassā’ha kāraṇaṃ;

‘‘Jantaghara pokkharaṇī, ayaṃ hessati bhūmipa’’.

32.

Tasseva rājagehassa, gantvāna dvārakoṭṭhakaṃ;

Tattakehe’va pupphehi, taṃ ṭhānaṃ pūjayī isi.

33.

Tatthāpi puthuvīkampi, haṭṭhalomo atīvaso;

Rājā taṃ kāraṇaṃ pucchi, thero tassā’ha kāraṇaṃ.

34.

Imamhi kappe buddhānaṃ, tiṇṇannaṃ bodhirukkhato;

Ānetvā dakkhiṇāsākhā, ropitā idha bhūmipa.

35.

Tathāgatassa amhākaṃ, bodhisākhāpi dakkhiṇā;

Imasmiṃyeva ṭhānamhi, patiṭṭhissati bhūmipa.

36.

Tato’gamā mahāthero, mahāmucalamālakaṃ;

Tattakāneva pupphāni, tasmiṃ ṭhāne samokiri.

37.

Tathāpi puthavī kampi, puṭṭho tassā’ha kāraṇaṃ;

Saṅghassu posathā gāraṃ, idha hessati bhūmipa.

38.

Pañhambamālakaṭṭhānaṃ, tato’gamā mahīpati;

Supakkaṃ ambapakkañca, vaṇṇagandharasuttamaṃ.

39.

Mahantaṃ upanāmesi, rañño uyyānapālako;

Taṃ therassupanāmesi, rājā atimanoramaṃ.

40.

Thero nisīdanākāraṃ, dassesi janatā hito;

Attharāpesi tattheva, rājā attharaṇaṃ varaṃ.

41.

Adā tattha nisinnassa, therassambaṃ mahīpati;

Thero taṃ paribhuñjitvā, ropanatthāya rājino.

42.

Ambaṭṭhikaṃ adā rājā, taṃ sayaṃ tattha ropayi;

Hatthe tassoparithero, dhovi tassa viruḷhiyā.

43.

Taṃ khaṇaṃyeva bījamhā, tamhā nikkhamma aṅkuro;

Kamenā’ti mahārukkho, pattapakkadharo ahu.

44.

Taṃ pāṭihāriyaṃ disvā, parisā sā sarājikā;

Namassamānā aṭṭhāsi, there hatthatanuruhā.

45.

Thero tadā pupphamuṭṭhi, aṭṭha tattha samokiri;

Tathāpi puthavīkampi, puṭṭho tassā’ha kāraṇaṃ.

46.

Saṅghassappannalābhānaṃ, anekesaṃ narādhipa;

Saṅgammabhājanaṭhānaṃ, idaṃ ṭhānaṃ bhavissati.

47.

Tato gantvā catussāla-ṭhānaṃ tattha samokiri;

Tattakāneva pupphāni, kampi tatthāpi medinī.

48.

Taṃ kampakāraṇaṃ pucchi, rājā thero viyākari;

Tiṇṇannaṃ pubbabuddhānaṃ, rājuyyāna paṭiggahe.

49.

Dāna vatthunā’haṭāni, dīpavāsīhi sabbato;

Idha ṭhapetvā bhojesuṃ, sasaṅghe sugate tayo.

50.

Idāni pana ettheva, catussālā bhavissati;

Saṅghassa idha bhattaggaṃ, bhavissati narādhipa.

51.

Mahathūpaṭhitaṭhānaṃ, ṭhānāṭhānavidūtato;

Agamāsi mahāthero, mahindo dīpadīpano.

52.

Tadā antoparikkhepe, rājuyyānassa khuddikā;

Kakudhavhā ahu vāpī, tasso’pari jalantike.

53.

Thūpārahaṃ thalaṭhānaṃ, ahu there tahiṃ gate;

Rañño campakapupphānaṃ, puṭakāna’ṭṭha āharuṃ.

54.

Tāni campakapupphāni, rājā therassu’pānayi;

Thero campakapupphehi, tehi pūjesi taṃ phalaṃ.

55.

Tatthāpi puthavī kampi, rājā taṃ kampakāraṇaṃ;

Pucchi thero’nu pubbena, āhataṃ kampakāraṇaṃ.

56.

Idaṃ ṭhānaṃ mahārāja, catubuddha nisevitaṃ;

Thūpārahaṃ hitatthāya, sukhatthāya ca pāṇinaṃ.

57.

Imamhi kappe paṭhamaṃ, kakusandho jino ahu;

Sabba dhammavidū satthā, sabbalokānukampako.

58.

Mahātitthavhayaṃ āsi, mahāmeghavanaṃ idaṃ;

Nagaraṃ abhayaṃ nāma, puratthimadisāya’hu.

59.

Kadamba nadiyā pāre, tattha rājā’bhayo ahu;

Ojadīpoti nāmena, ayaṃ dīpo tadāahu.

60.

Rakkhasehi janasse’ttha, rogo pajjarako ahu;

Kakusandho dasabalo, disvāna tadupaddavaṃ.

61.

Taṃ gantvā sattavinayaṃ, pavattiṃ sāsanassa ca;

Kātuṃ imasmiṃ dīpasmiṃ, karuṇā balacodito.

62.

Cattālīsasahassehi, tādīhi parivārito;

Nabhasā’gamma aṭṭhāsi, devakūṭamhi pabbate.

63.

Sambuddhassā’nubhāvena, rogo pajjarako idha;

Upasanto mahārāja, dīpamhi sakale tadā.

64.

Kattha ṭhito adhiṭṭhāsi, narissara munissaro;

Sabbe maṃ ajja passantu, ojadīpamhi mānusā.

65.

Āgantukāmā sabbeva, manussā mama santikaṃ;

Āgacchantu akicchena, khippañcāpi mahāmuni.

66.

Obhāsayantaṃ munindaṃ taṃ, obhāsantañca pabbataṃ;

Rājā ca nāgarā ceva, disvā khippaṃ upāgamuṃ.

67.

Devatā balidānatthaṃ, manussā ca tahiṃ gatā;

Devatā iti maññiṃsu, sasaṅghaṃ lokanāyakaṃ.

68.

Rājā so munirājaṃ taṃ, atihaṭṭho’bhi vādiya;

Nimantayitvā bhattena, ānetvā purasanti kaṃ.

69.

Sasaṅghassa munindassa, nisajjārahamuttamaṃ;

Ramaṇīyamidaṃ ṭhāna-masambādhanti cintiya.

70.

Kārite maṇḍape ramme, pallaṅkesu vare sutaṃ;

Nisīdāpesi sambuddhaṃ, sasaṅghaṃ idha bhūpati.

71.

Nisinnampi ca passantā, sasaṅghaṃ lokanāyakaṃ;

Dīpe manussā ānesuṃ, paṇṇākāre samantato.

72.

Attano khajjabhojjehi, tehi tehā’bhatehi ca;

Santappesi sasaṅghaṃ taṃ, rājā so lokanāyakaṃ.

73.

Idheva pacchābhattaṃ taṃ, nisinnassa jinassa so;

Mahā titthakamuyyānaṃ, rājā’dā dakkhiṇaṃ varaṃ.

74.

Akālapupphā laṅkāre, mahātitthavane tadā;

Paṭiggahite buddhena, akampittha mahāmahī.

75.

Ettheva so nisīditvā, dhammaṃ desesi nāyako;

Cattālīsa sahassāni, pattā maggaphalaṃ narā.

76.

Divāvihāraṃ katvāna, mahātitthavane jino;

Sāyaṇhasamaye gantvā, bodhiṭhānārahaṃ mahi.

77.

Nisinno tattha appetvā, samādhiṃ vuṭṭhito tato;

Iti cintayi sambuddho, hitatthaṃ dīpavāsinaṃ.

78.

Ādāya dakkhiṇaṃ sākhaṃ, bodhito me sirīsato;

Āgacchatu rūpanandā, bhikkhunī sahabhikkhunī.

79.

Tassa taṃ cittamaññāya, sā therī tadanantaraṃ;

Gahetvā tattha rājānaṃ, upasaṅkamma taṃ taruṃ.

80.

Lekhaṃ dakkhiṇasākhāya, dāpetvāna mahiddhikā;

Manosilāya chinnaṃ taṃ, ṭhitaṃ hemakaṭāhake.

81.

Iddhiyā bodhimādāya, sapañcasata bhikkhunī;

Idhā’netvā mahārāja, devatā parivāritā.

82.

Sasuvaṇṇa kaṭāhaṃ taṃ, sambuddhena pasārite;

Ṭhapesi dakkhiṇe hatthe, taṃ gahetvā tathāgato.

83.

Patiṭṭhāpetuṃ pādāsi, bodhiṃ rañño’bhayassa taṃ;

Mahātitthamhi uyyāne, patiṭṭhāpesi bhūpati.

84.

Tato gantvāna sambuddho,

Ito uttarato pana;

Sirīsamālake ramme,

Nisīditvā tathāgato.

85.

Janassa dhammaṃ desesi, dhammābhisamayo tahiṃ;

Vīsatiyā sahassānaṃ, pāṇānaṃ āsi bhūmipa.

86.

Tatopi uttaraṃ gantvā, thūparāmamahiṃ jino;

Nisinno tattha appetvā, samādhiṃ vuṭṭhito tato.

87.

Dhammaṃ desesi sambuddho, parisāya tahiṃpana;

Dasapāṇa sahassāni, pattamaggaphalāna’huṃ.

88.

Attano dhammakaraṇaṃ, manussānaṃ namassituṃ;

Datvā saparivāraṃ taṃ, ṭhapetvā idha bhikkhuniṃ.

89.

Saha bhikkhusahassena, mahādevañca sāvakaṃ;

Ṭhapetvā idha sambuddho, tato pācinato pana.

90.

Ṭhito ratanamālamhi, janaṃ samanusāsiya;

Sasaṅgho nabhamuggantvā, jambudīpaṃ jino agā.

91.

Imamhi kappe dutiyaṃ, koṇāgamana nāyako;

Ahu sabbavidū satthā, sabbalokānukampako.

92.

Mahānāmavhayaṃ āsi, mahāmeghavanaṃ idaṃ;

Vaḍḍhamānapuraṃ nāma, dakkhiṇāya disāya’hu.

93.

Samiddho nāma nāmena, tattha rājā tadā ahu;

Nāmena varadīpo’ti, ayaṃ dīpo tadā ahu.

94.

Dubbuṭṭhupaddavo ettha, varadīpe tadā ahu;

Jino sakoṇāgamano, disvāna tadupaddavaṃ.

95.

Taṃ hutvā sattavinayaṃ, pavattiṃ sāsanassa ca;

Kātuṃ imasmiṃ dīpasmīṃ, karuṇā balacodito.

96.

Tiṃsa bhikkhusahassehi, tādīhi parivārito;

Nabhasā’gamma aṭṭhāsi, nabhe sumanakūṭake.

97.

Sambuddhassā’nubhāvena, dubbuṭṭhi sā khayaṃ gatā;

Sāsanāntaradhānattā, suvuṭṭhi ca tadāahu.

98.

Tatta ṭhito adhiṭṭhāsi, narissaramunissaro;

Sabbeva ajja passantu, varadīpamhi mānusā.

99.

Āgantukāmā sabbeva, manussā mama santikaṃ;

Āgacchantu akicchena, khippañcā’ti mahāmuni.

100.

Mahāsattaṃ munindaṃ taṃ, obhāsantañca pabbataṃ;

Rājā ca nāgarā ceva, disvā khippamupāgamuṃ.

101.

Devatābalidānatthaṃ , manussā ca tahiṃ gatā;

Devatā iti maññiṃsu, sasaṅghaṃ lokanāyakaṃ.

102.

Rājā so munirājaṃ taṃ, atihaṭṭho’bhivādiya;

Nimantayitvā bhattena, ānetvā purasantikaṃ.

103.

Sasaṅghassa munindassa, nisajjāraha muttamaṃ;

Ramaṇīyamidaṃ ṭhānaṃ, asambādhanti cintiya.

104.

Kārite maṇḍape ramme, pallaṅkesu varesu taṃ;

Nisīdāpayi sambuddhaṃ, sasaṅghaṃ idha bhūpati.

105.

Nisinnampi’dha passantā, sasaṅghaṃ lokanāyakaṃ;

Dīpe manussā ānesuṃ, paṇṇākāre samantato.

106.

Attano khajjabhojjehi,

Tehi tehā’bha tehi ca;

Santappesi sasaṅghaṃ taṃ,

Rājā so loka nāyakaṃ.

107.

Idheva pacchābhattaṃ taṃ, nisinnassa jinassa so;

Mahānāmakamuyyānaṃ, rājā’dā dakkhiṇaṃ varaṃ.

108.

Akālapupphālaṅkāre, mahānāmavane tadā;

Paṭiggahite buddhena, akampittha mahāmahī.

109.

Ettheva so nisīditvā, dhammaṃ desesi nāyako;

Tadā tiṃsa sahassāni, pattā maggaphalaṃ narā.

110.

Divāvihāraṃ katvāna, mahānāmavane jino;

Sāyaṇhasamaye gantvā, pubbadhodhiṭhitaṃ mahiṃ.

111.

Nisinno tattha appetvā, samādhiṃ vuṭṭhito tato;

Iti cintesi sambuddho, hitatthaṃ dīpavāsinaṃ.

112.

Ādāya dakkhiṇaṃ sākhaṃ, mamodumbarabodhito;

Āyātu kanakadattā, bhikkhunī sahabhikkhunī.

113.

Tassa taṃ cittamaññāya, sā therī tadanantaraṃ;

Gahetvā tattha rājānaṃ, upasaṅkamma taṃ taruṃ.

114.

Lekhaṃ dakkhiṇasākhāya, dāpetvāna mahiddhikā;

Manosilāya chinnaṃ taṃ, ṭhitaṃ hemakaṭāhake.

115.

Iddhiyā bodhimādāya, sapañcasahabhikkhunī;

Idhāgantvā mahārāja, devatāparivāritā.

116.

Sasuvaṇṇakaṭāhaṃ taṃ, sambuddhena pasārite;

Ṭhapesi dakkhiṇe hatthe, taṃ gahetvā tathāgato.

117.

Patiṭṭhāpetuṃ rañño’dā, samiddhassa sataṃ tahiṃ;

Mahānāmamhi uyyāne, patiṭṭhāpesi bhūpati.

118.

Tato gantvāna sambuddho, sirīsamālakuttare;

Janassa dhammaṃ desesi, nisinno nāgamālake.

119.

Taṃ dhammadesanaṃ sutvā, dhammābhisamayo tahiṃ;

Vīsatiyā sahassānaṃ, pāṇānaṃ āsi bhūmipa.

120.

Pubbabuddhanisinnaṃ taṃ, ṭhānaṃ gantvā puruttaraṃ;

Nisinno tattha appetvā, samādhiṃ vuṭṭhito tato.

121.

Dhammaṃ desesi sambuddho, parisāya tahiṃ pana;

Dasapāṇasahassāni, pattā maggaphalaṃ ahuṃ.

122.

Kāyabandhanadhātuṃ so, manussehi namassituṃ;

Datvā saparivāraṃ taṃ, ṭhapetvā idha bhikkhuniṃ.

123.

Saha bhikkhusahassena, mahāsummañca sāvakaṃ;

Ṭhapetvā idha sambuddho, oraṃ ratanamālato.

124.

Ṭhapetvā sudassane māle, janaṃ samanusāsiya;

Sasaṅgho nabhamuggamma, jambudīpaṃ jino agā.

125.

Imamhi kappe tatiyaṃ, kassapo gottato jino;

Ahu sabbavidū satthā, sabbalokānukampako.

126.

Mahāmeghavanaṃ āsi, mahāsāgaranāmakaṃ;

Visālaṃ nāma nagaraṃ, pacchimāya disāya’hu.

127.

Jayanto nāma nāmena, tattha rājā tadā ahu;

Nāmena maṇḍadīpoti, ayaṃ dīpo tadā ahu.

128.

Tadā jayantarañño ca, rañño kaniṭṭhabhātu ca;

Yuddhaṃ upaṭṭhitaṃ āsi, bhiṃsanaṃ sattahiṃsanaṃ.

129.

Kassapo so dasabalo, tena yuddhena pāṇinaṃ;

Mahantaṃ byasanaṃ disvā, mahākāruṇiko muni.

130.

Taṃ hantvā sattavinayaṃ, pavattiṃ sāsanassa ca;

Kātuṃ imasmiṃ dīpasmiṃ, karuṇābalacodito.

131.

Vīsatiyā sahassehi, tādīhi parivārito;

Nabhasā’gamma aṭṭhāsi, subhakūṭamhi pabbate.

132.

Tatraṭhito adhiṭṭhāsi, narissara munissaro;

‘‘Sabbe maṃ ajja passantu, maṇḍadīpamhi mānusā.

133.

Āgantukāmā sabbeva, mānusā mama santikaṃ;

Āgacchantu akicchena, khippañcā’ti mahāmuni.

134.

Obhāsantaṃ munindaṃ taṃ, obhāsantañca pabbakaṃ;

Rājā ca nāgarā ceva, disvā khippaṃ upāgamuṃ.

135.

Attano attano patta-vijayāya janā bahū;

Devatā balidānatthaṃ, taṃ pabbatamupāgatā.

136.

Devatā iti maññiṃsu, sasaṅghaṃ lokanāyakaṃ;

Rājā ca so kumāro ca, yuddhamujjhiṃsu vimhitā.

137.

Rājā so munirājaṃ taṃ, atihaṭṭho’bhivādiya;

Nimantayitvā bhattena, ānetvā purasantikaṃ.

138.

Sasaṅghassa munindassa, nisajjārahamuttamaṃ;

Ramaṇīyamidaṃ ṭhāna-masambādhanti cintiya.

139.

Kārite maṇḍape ramme, pallaṅkesu varesu taṃ;

Nisīdāpesi sambuddhaṃ, sasaṅghaṃ idha bhūpati.

140.

Nisinnampidha passantā, sasaṅghaṃ lokanāyakaṃ;

Dīpe manussā ānesuṃ, paṇṇākāre samantato.

141.

Attano khajjabhojjehi, tehi tehā’bhatehi ca;

Sasantappesi sasaṅghaṃ taṃ, rājā so lokanāyakaṃ.

142.

Idhe’va pacchābhattaṃ taṃ, nisinnassa jinassa so;

Mahāsāgaramuyyānaṃ, rājā’dā dakkhiṇaṃ varaṃ.

143.

Akālapupphalaṅkāre , mahāsāgarakānane;

Paṭiggahite buddhena, akampittha mahāmahī.

144.

Ettheva so nisīditvā, dhammaṃ desesi nāyako;

Tadā vīsaṃ sahassāni, sotāpattiphalaṃ narā.

145.

Divā vihāraṃ katvāna, mahāsāgarakānane;

Sāyanhe sugato gantvā, pubbabodhiṭṭhitaṃ mahiṃ.

146.

Nisinno tattha appetvā, samādhiṃ vuṭṭhito tato;

Iti cintesi sambuddho, hitatthaṃ dīpavāsinaṃ.

147.

Ādāya dakkhiṇaṃ sākhaṃ, mama nigrodhabodhito;

Sudhammā bhikkhunī etu, idāni sahabhikkhunī.

148.

Tassa taṃ cittamaññāya, sā therī tadanantaraṃ;

Gahetvā tattha rājānaṃ, upasaṅkamma taṃ taruṃ.

149.

Lekhaṃ dakkhiṇasākhāya, dāpetvāna mahiddhikā;

Manosilāya chinnaṃ taṃ, ṭhitaṃ hemakaṭāyake.

150.

Iddhiyā bodhimādāya, sapañcasatabhikkhunī;

Idhānetvā mahārāja, devatāparivāritā.

151.

Sasuvaṇṇakaṭāhaṃ taṃ, sambuddhena pasārite;

Ṭhapesi dakkhiṇe hatthe, taṃ gahetvā tathāgato.

152.

Patiṭṭhāpetuṃ rañño’dā, jayantassa sataṃ tahiṃ;

Mahāsāgaramuyyāne, patiṭṭhāpesi bhūpati.

153.

Tato gantvāna sambuddho, nāgamāḷakauttare;

Dhanassa dhammaṃ desesi, nisinno’sokamāḷake.

154.

Taṃ dhammadesanaṃ sutvā, dhammābhisamayo tahiṃ;

Ahu pāṇasahassānaṃ, catunnaṃ manujādhipa.

155.

Pubbabuddhanisitaṃ taṃ, ṭhānaṃ gantvā punuttaraṃ;

Nisinno tattha appetvā, samādhiṃ vuṭṭhito tato.

156.

Dhammaṃ desesi sambuddho, parisāya tahiṃ pana;

Dasapāṇasahassāni, pattamaggaphalāna’huṃ.

157.

Jalasāṭikadhātuṃ so, manassehi namassituṃ;

Datvā saparivāraṃ taṃ; Ṭhapetvā idha bhikkhunī.

158.

Saha bhikkhusahassena, sabbanandiñca sāvakaṃ;

Ṭhapetvā nadīto oraṃ, so sudassanamāḷato.

159.

Somanasse māḷakasmiṃ, janaṃ samanusāsiya;

Saṅghena nabhamuggantvā, jambudīpaṃ jino agā.

160.

Ahu imasmiṃ kappasmiṃ, catutthaṃ gotamo jino;

Sabbadhammavidū satthā, sabbalokānukampako.

161.

Paṭhamaṃ so idhāgantvā, yakkhaniddhamanaṃ akā;

Dutiyaṃ punarāgamma, nāgānaṃ damanaṃ akā.

162.

Kalyāṇiyaṃ maṇiakkhi nāgenā’bhinimantito;

Tatiyaṃ punarāgamma, sasaṅgho tattha bhuñjiya.

163.

Pubbabodhiṭhitaṭhānaṃ, thūpaṭhānamidampi ca;

Paribhogadhātuṭhānañca, nisajjāyo’pabhuñjiya.

164.

Pubbabuddhaṭhitaṭṭhānā, oraṃ gantvā mahāmuni;

Laṃkādīpe lokadīpo, manussābhāvato tadā.

165.

Dīpaṭṭhaṃ devasaṅghañca, nāge samanusāsiya;

Sasaṅgho nabhamuggantvā, jambudīpaṃ jino agā.

166.

Evaṃ ṭhānamidaṃ rāja, catubuddhanisevitaṃ;

Tasmiṃ ṭhāne mahārāja, thūpo hessati’nāgate.

167.

Buddhasārīradhātūnaṃ, doṇadhātunidhānavā;

Vīsaṃhatthasataṃ ucco, hemamālī’ti vissuto.

168.

Ahameva kāressāmi, icchāha puthavissaro;

Idha aññāni kiccāni, bahūni tava bhūmipa.

169.

Tāni kārehi nattāte, kāressati imaṃ pana;

Mahānāgassa te bhātu, uparājassa atrajo.

170.

So yaṭṭhālayatissoti, rājā hessata’nāgate;

Rājā goṭṭhābhayo nāma, tassa putto bhavissati.

171.

Tassa putto kākavaṇṇa-tisso nāma bhavissati;

Tassa rañño suto rāja, mahārājā bhavissati.

172.

Duṭṭhagāmaṇisaddena, pākaṭo’bhayanāmako;

Kāressatī’dha thūpaṃ so, mahā tejiddhivikkamo.

173.

Iccāha thero therassa, vacane ne’ttha bhūpati;

Ussāpesi silāthambhaṃ, taṃ pavattiṃ likhāpiya.

174.

Rammaṃ mahāmeghavanaṃ, tissārāmaṃ mahāmahī;

Mahāmahindathero so, paṭiggayha mahiddhiko.

175.

Akampo kampayitvāna, mahiṃ ṭhānesu aṭṭhasu;

Piṇḍāya pavisitvāna, nagaraṃ sāgarūpamaṃ.

176.

Rañño ghare bhattakiccaṃ, katvā nikkhamma mandiraṃ;

Nisajja nandanavane, aggikkhandhopamaṃ tahiṃ.

177.

Suttaṃ janassa desetvā, sahassaṃ mānuse tahiṃ;

Pāpayitvā maggaphalaṃ, mahāmeghavane vasi.

178.

Tatiye divase thero, rājagehamhi bhuñjiya;

Nisajja nandanavane, desiyā’sivisopamaṃ.

179.

Pāpayitvā’bhisamayaṃ, sahassapurise tato;

Tissārāmaṃ agā thero, rājā ca sutadesano.

180.

Theraṃ upanisīditvā, so pucchi jinasāsanaṃ;

Patiṭṭhitannu bhante’ti, na tāva manujā’dhipa.

181.

Uposathādikammatthaṃ, jinā’ṇāya janādhipa;

Sīmāya idha baddhāya, patiṭṭhissati sāsanaṃ.

182.

Icca’bravi mahāthero, taṃ rājā idamabravi;

Sambuddhā’ṇāya antohaṃ, vassissāmi jutindhara.

183.

Tasmā katvā puraṃ anto-sīmaṃ bandhatha sajjukaṃ;

Iccā’bravi mahārājā, thero taṃ idhamabravi.

184.

Evaṃ sati tuvaṃyeva, pajāna puthavissara;

Sīmāya gamanaṭṭhānaṃ, bandhissāma mayaṃ hitaṃ.

185.

‘‘Sādhū’’ti vatvā bhūmindo, devindo viya nandanā;

Mahāmeghavanārammā, pāvisi mandiraṃ sakaṃ.

186.

Catutthe divase thero, rañño gehamhi bhuñjiya;

Nisajja nandanavane, desesa’namanaggiyaṃ.

187.

Pāyetvā’matapānaṃ so, sahassapurise tahiṃ;

Mahāmeghavanārāmaṃ, mahāthero upāgami.

188.

Pāto bheriṃ carāpetvā, maṇḍayitvā puraṃ varaṃ;

Vihāragāmimaggañca, vihārañca samantato.

189.

Rathesabho rathaṭṭho so, sabbālaṅkārabhūsito;

Sahāmacco sahorodho, sayoggabalavāhano.

190.

Mahatā parivārena, sakārāmamupāgami;

Tattha there upagantvā, vanditvā vandanārahe.

191.

Saha therehi gantvāna, nadiyo’parititthakaṃ;

Tato kasanto agami, hemanaṅgalamādiya.

192.

Mahāpadumo kuñjaro ca, ubho nāgā sumaṅgalā;

Suvaṇṇanaṅgale yuttā, paṭhame kuntamāḷake.

193.

Caturaṅgamahā seno, saha therehi khattiyo;

Gahetvā naṅgalaṃ sītaṃ, dassayitvā arindamo.

194.

Samalaṅkataṃ puṇṇaghaṭaṃ, nānārāgaṃ dhajaṃ subhaṃ;

Pātiṃ candanacuṇṇañca, soṇṇarajata daṇḍakaṃ.

195.

Ādāsaṃ pupphabharitaṃ, samuggaṃ kusumagghiyaṃ;

Toraṇakadalīchattādiṃ, gahititthi parivārito.

196.

Nānāturiya saṅghuṭṭho, balogha parivārito;

Thutimaṅgalagītehi, pūrayanto catuddisaṃ.

197.

Sādhukāra ninādeti, celukkhepasatehi ca;

Mahatā chaṇapujāya, kasanto bhūmipo agā.

198.

Vihārañca purañceva, kurumāno padakkhiṇaṃ;

Sīmāya gamanaṭhānaṃ, nadiṃ patvā samāpayi.

199.

Kenakena nimittena, sīmā ettha gatāti ce;

Evaṃ sīmāgataṭhānaṃ, icchamānā nibodhatha.

200.

Najjāpāsāṇatitthamhi , pāsāṇe kuḍḍavāṭakaṃ;

Tato kumbalavāṭaṃ taṃ, mahānipaṃ tato agā.

201.

Tato kukudhapāḷiṅgo, mahāaṅgaṇago tato;

Tato khujjamadhulañca, maruttapokkharaṇiṃtato.

202.

Vijayārāma uyyāne, uttaradvārakoṭṭha go;

Gajakumbhaka pāsāṇaṃ, thusavaṭṭhika majjhago.

203.

Abhaye balākapāsāṇaṃ, mahāsusāna majjhago;

Dīghapāsāṇakaṃ gantvā, kammāradeva gāmato.

204.

Nigrodha maṅgaṇaṃ gantvā, hiyagallasamīpake;

Diyāvasabrāhmaṇassa, devokaṃ pubbadakkhiṇaṃ.

205.

Tato telumapāliṅgo,

Tato tālacatukkago;

Assamaṇḍalavāmena,

Dve kadambā ajāyisuṃ.

206.

Tato marumbatittaṅgo, tato uddhaṃ nidiṃ agā;

Paṭhama cetiya pācine, dve kadambā ajāyisuṃ.

207.

Senindaguttarajjamhi, damiḷā dakasuddhikā;

Nadiṃ dūranti bandhitvā, nagarāsannamakaṃsu taṃ.

208.

Jīva mānakadambañca, antosīmagataṃ ahu;

Mataka dambatīrena, sīmāuddakadambagā.

209.

Sīhasinā natitthena, uggantvā tīrato vajaṃ;

Pāsāṇatitthaṃ gantvāna, nimittaṃ ghaṭṭayi isi.

210.

Nimittetu pane’tasmiṃ, ghaṭṭite devamānusā;

Sādhukāraṃ pavattesuṃ, sāsanaṃ suppatiṭṭhitaṃ.

211.

Rañño dinnāya sītāya, nimitte parikittayi;

Dvattiṃsamāḷakatthañca, thūpārāmatthameva ca.

212.

Nimitte kittayitvāna, mahāthero mahāmati;

Sīmantaranimitte ca, kittayitvā yathāvidhiṃ.

213.

Abandhī sabbā sīmāyo, tasmiṃyeva dinevasī;

Mahāmahī akampittha, sīmābandhe samāpite.

214.

Pañcame divase thero, rañño gehamhi bhuñjiya;

Nisajja nandanavane, suttantaṃ khajjanīyakaṃ.

215.

Mahājanassa desetvā, sahassaṃ mānuse tahiṃ;

Pāyetvā amataṃ pānaṃ, mahāmeghavane vasī.

216.

Chaṭṭhepi divase thero, raññogehamhi bhuñjiya;

Nisajja nandanavane, sutta gomaya piṇḍikaṃ.

217.

Desayitvā desanaññū, mahassaṃyeva mānuse;

Pāpayitvā’bhisamayaṃ, mahā meghavane vasī.

218.

Sattamepi dine thero, rājagehamhi bhuñjiya;

Nisajja nandanavane, dhammacakkappavattanaṃ.

219.

Suttantaṃ desayitvāna, sahassaṃyeva mānuse;

Pāpayitvā’bhisamayaṃ, mahā meghavane vasi.

220.

Evañhi aṭṭha navama-sahassāni jutindharo;

Kārayitvā’bhisamayaṃ, divaseheva sattati.

221.

Taṃ mahānandanavanaṃ, vuccate tena tādinā;

Sāsanajotitaṭṭhāna-mīti jotivanaṃ iti.

222.

Tissarāmamhi kāresi,

Rājā therassa ādito;

Pāsādaṃ sīghamukkāya,

Sukkhā petvāna mattikā.

223.

Pāsādo kāḷakābhāso,

Āsi so tena taṃ tahiṃ;

Kāḷapāsāda pariveṇa-mīti saṅkhamupāgataṃ.

224.

Tato mahābodhigharaṃ, lohapāsāda meva ca;

Salākaggañca kāresi, bhattasālañca sādhukaṃ.

225.

Bahūni pariveṇāni, sādhu pokkharaṇīpi ca;

Rattiṭhāna divāṭhāna-pabhutīni ca kārayi.

226.

Tassa nahānapāpassa, nhānapokkharaṇītaṭe;

Sunahātapariveṇanti, pariveṇaṃ pavuccati.

227.

Tassa caṅkamitaṭhāne, dīpa dīpassa sādhuno;

Vuccate pariveṇaṃ taṃ, dīghacaṅkamanaṃ iti.

228.

Aggaphalasamāpattiṃ, samāpajja yahiṃ tuso;

Phalagga pariveṇanti, etaṃ tena pavuccati.

229.

Apassiya apassenaṃ, thero tattha nisīdiso;

Therā passaya pariveṇaṃ, etaṃ tena pavuccati.

230.

Bahū marugaṇā yattha, upāsiṃsu upaccataṃ;

Teneva taṃ marugaṇa-pariveṇanti vuccati.

231.

Senāpatitassa rañño, therassa dīghasandako;

Kāresi cūḷapāsādaṃ, mahāthambhehi aṭṭhahi.

232.

Dīghasanda senāpati-pariveṇanti taṃ tahiṃ;

Vuccate pariveṇaṃ taṃ, pamukhaṃ pamukhākaraṃ.

233.

Devānaṃpiyavacano’paguḷanāmo,

Laṃkāyaṃ paṭhamamimaṃ mahāvihāraṃ;

Rājā so sumatimahāmahindatheraṃ,

Āgammā malamatimetthakārayitthāti.

Sujanappasāda saṃvegatthāya kate mahāvaṃse

Mahāvihārapaṭiggahako nāma

Pannarasamo paricchedo.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute
Các bài viết trong sách

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app