Tettiṃsatima pariccheda

Dasarājako

1.

Duṭṭhagāmaṇirañño tu, rajjeṭhitā janā ahū;

Sālirājakumāroti, hassāsi vissuto suto.

2.

Atīva dhañño so āsi, puññakammarato sadā;

Atīva cārurupāya, satto caṇḍāliyā ahu.

3.

Asokamālādeviṃtaṃ, sambandhaṃ pubbajātiyā;

Rūpenā’ti piyāyanto, so rajjaṃ nevakāmayi.

4.

Duṭṭhagāmaṇibhātā’so, saddhātisso tadacchaye;

Rajjaṃ kāressā’bhisitto, aṭṭhārassa samā’samo.

5.

Chakkakammaṃ sudhākammaṃ, hatthipākārameva ca;

Mahāthūpassa kāresi, so saddhākatanāmako.

6.

Dīpena lohapāsādo, uḍḍiyhittha susaṅkhato;

Kāresi lohapāsādaṃ, puna so sattabhūmakaṃ.

7.

Navutisatasahassaggho, pāsādo āsi so tadā;

Dakkhiṇagīrivihāraṃ, kallakaleṇa meva ca.

8.

Kuḷumbālavihārañca, tathāpettaṅga vālikaṃ;

Velaṅgavaṭṭikañceva, dubbalavāpitissataṃ.

9.

Duratissakavāpiñca, tathāmātuvihārakaṃ;

Kāresi ādīghavāpiṃ, vihāraṃyojana yojane.

10.

Dīghavāpivihārañca, kāresi sahacetiyaṃ;

Nānāratanakacchannaṃ, tattha kāresi cetiye.

11.

Sandhiyaṃ sandhiyaṃ tattha, rathacakkappamāṇakaṃ;

Sovaṇṇamālaṃ kāretvā, laggāpesi manoramaṃ.

12.

Caturāsītisahassānaṃ , dhammakkhandhānamissaro;

Caturāsītisahassāni, pūjācāpi akārayi.

13.

Evaṃ puññāni katvā so, anekāni mahīpati;

Kāyassabhedā devesu, tusitesu’papajjatha.

14.

Saddhātissapakārāje, vasante dīghavāpiyaṃ;

Lajjītisso jeṭṭhasuto, girikumbhimanāmakaṃ.

15.

Vihāraṃ kārayi rammaṃ, taṃkaniṭṭhasuto pana;

Thullatthano akāresi, vihāraṃ kandaravhayaṃ.

16.

Pitarā thullatthanako, bhātusantikamāyatā;

Sahevā’ha vihārassa, saṅghabhogatthamattano.

17.

Saddhātisseuparate, sabbe’maccā samāgatā;

Thūpārāme bhikkhusaṅghaṃ, sakalaṃ sannipātiya.

18.

Saṅghānuññāyaraṭṭhassa, rakkhaṇatthaṃ kumārakaṃ;

Abhisiñcuṃ thullatthanaṃ, taṃ sutvā lajjītissato.

19.

Idhāgantvā gahetvā taṃ, sayaṃ rajjamakārayi;

Māsañceva dasāhañca, rājā thullatthano pana.

20.

Tissosamaṃ lajjītisso, saṅgho hutvā anādaro;

‘‘Na jāniṃsu yathāvuḍḍhaṃ’’ mīti taṃ paribhāsayi.

21.

Pacchā saṅghaṃ khamāpetvā, daṇḍakammatthamissaro;

Tīṇi satasahassāni, datvāna urucetiye.

22.

Silāmayāni kāresi, pupphayānāni tīṇiso;

Atho satasahassena, citāpesi ca antarā.

23.

Mahāthūpathūpārāmānaṃ, bhūmiṃbhūmissaro samaṃ;

Thūpārāme ca thūpassa, silākañcuka muttamaṃ.

24.

Thūpārāmassa purato, silāthūpakameva ca;

Lajjīkāsanasālañca, bhikkhusaṅghassa kārayi.

25.

Kañcukaṃ kaṇṭake thūpe, kārāpesi silāmayaṃ;

Datvāna satasahassaṃ, vihāre cetiyavhaye.

26.

Girikumbhilanāmassa, vihārassa mahamhi so;

Saṭṭhibhikkhusahassānaṃ, ticīvaramadāpayi.

27.

Ariṭṭhavihāraṃ kāresi, tathākandarahinakaṃ;

Gāmikānañca bhikkhūnaṃ, bhesajjāni adāpayi.

28.

Kimicchakaṃ taṇḍulañca, bhikkhunīnamadāpayi;

Samānava’ṭhamāsañca, rajjaṃ so kārayī idha.

29.

Mate lajjikatissamhi, kaniṭṭho tassa kārayi;

Rajjaṃ chaḷeva vassāni, khallāṭanāganāmako.

30.

Lohapāsādaparivāre, pāsāde’ti manorame;

Lohapāsādasobhatthaṃ, eso dvattiṃsakārayi.

31.

Mahāthūpassa parito, cāruno hemamālino;

Vālikaṅgaṇamariyādaṃ, pākārañca akārayi.

32.

Sovakurundapāsakaṃ, vihārañca akārayi;

Puññakammānicaññāni, kārāpesi mahīpati.

33.

Taṃ mahārattatonāma, senāpati mahīpatiṃ;

Khallāṭanāgarājānaṃ, nagareyeva aggahi.

34.

Tassa rañño kaniṭṭhotu, vaṭṭagāmaṇināmako;

Taṃ duṭṭhasenāpatikaṃ, hantvā rajjamakārayi.

35.

Khallāṭanāgaraññoso, puttakaṃ sakabhātuno;

Mahācūlikanāmānaṃ, puttaṭhāne ṭhapesi ca.

36.

Tammātaraṃ nuḷādeviṃ, mahesiñca akāsiso;

Pītiṭhāne ṭhitatā’ssa, pītirājāti abravuṃ.

37.

Evaṃ rajje’bhisittassa, tassa māsamhi pañcame;

Rohaṇe nakulanagare, eko brāhmaṇaceṭato.

38.

Tiyo nāma brāhmaṇassa, vaco sutvā apaṇḍito;

Coro asu mahātassa, parivāro ahosi ca.

39.

Sagaṇāsattadamiḷā, mahātitthamhi otaruṃ;

Tadā brāhmaṇatiyo ca, te sattadamiḷāpica.

40.

Chakkatthāya visajjesuṃ, lekhaṃ bhūpatisantikaṃ;

Rājā brāhmaṇatiyassa, lekhaṃ pesesi nītimā.

41.

‘‘Rajjaṃ tava idāneva, gaṇha tvaṃ damiḷe’’ iti;

Sādhūti so damiḷehi, yujjhi gaṇhiṃsu te tu taṃ.

42.

Tato te damiḷā yuddhaṃ, raññā saha pavattayuṃ;

Koḷambālakasāmantā, yuddhe rājā parājito.

43.

Titthārāmaduvārena, rathāruḷho palāyati;

Paṇḍukābhayarājena, titthārāmohi kārito;

Vāsito ca tadā āsi, ekavīsati rājusū.

44.

Taṃ disvā palāyantaṃ, nigaṇṭhogirināmako;

‘‘Palāyati mahākāḷa-sīhaḷo’’ti bhusaṃ ravi.

45.

Taṃ sutvāna mahārājā, ‘‘siddhe mama manorathe;

Vihāraṃ ettha kāressaṃ’’, iccevaṃ cintayī tadā.

46.

Sagabbhaṃ anulādeviṃ, aggahī rakkhiyā iti;

Mahācūḷa mahānāga-kumārecāpī rakkhiye.

47.

Rathassa lahubhāvatthaṃ, ḍatvā cūḷāmaṇiṃsubhaṃ;

Otāresi somadeviṃ, tassa’nuññāya bhūpati.

48.

Yuddhāyagamaneyeva, puttake dve ca deviyo;

Gāhayitvāna nikkhanto, saṅkito so parājaye.

49.

Asakkuṇitvā gāhetuṃ, pattaṃ bhuttaṃ jinena taṃ;

Palāyitvā vessagīri-vane abhiniyiyiso.

50.

Kutthikkulamahātissa-thero disvā tahaṃ tu taṃ;

Bhattaṃ pādā anāmaṭṭhaṃ, piṇḍadānaṃ vivajjiya.

51.

Atha ketakipattamhi, likhitvā haṭṭhamānaso;

Saṅghabhogaṃ vihārassa, tassa pādāmahīpati.

52.

Tato gantvā silāsobbha-kaṇḍakamhi vasī tato;

Gantvāna mātuvelaṅge, sālagalasamīpago.

53.

Tatthaddasa diṭṭhapubbaṃ, theraṃ thero mahīpatiṃ;

Upaṭṭhākassa appesi, tanasivassa sādhukaṃ.

54.

Tassa so tanasivassa, raṭṭhikassa’ntike tahiṃ;

Rājā cuddasavassāni, vasī tena upaṭṭhito.

55.

Sattasu damīḷesve’ko, somādeviṃ madāvahaṃ;

Rāgaratto gahetvāna, paratīramagālahuṃ.

56.

Ekopattaṃ dasabalassa, anurādhapure ṭhitaṃ;

Ādāya tena santuṭṭho, paratīramagālahuṃ.

57.

Puḷahattho tu damiḷo, tīṇivassāni kārayi;

Rajjaṃ senāpatiṃ katvā, damiḷaṃ bāhiyavhayaṃ.

58.

Puḷahatthaṃ gahetvā taṃ, dūre vassāni bāhīyo;

Rajjaṃ kāresi tassā’si, paṇayamāro camūpati.

59.

Bāhīyaṃ taṃ gahetvāna, rājā’si paṇayamārako;

Sattavassāni tassā’si, piḷayamāro camūpati.

60.

Paṇayamāraṃ gahetvā so, rājāsi pīḷayamārako;

Sattamāsāni tassāsi, dāṭhiyo tu camūpati.

61.

Pīḷayamāraṃ gahetvā so, dāṭhiyo damiḷo pana;

Rajjaṃ’nurādhanagare, duve vassāni kārayi.

62.

Evaṃ damiḷarājūnaṃ, tesaṃ pañcannamevahi;

Honti cuddasavassānī, sattamāsā ca uttariṃ.

63.

Gatāya tu nivāsatthaṃ, malaye’nuladeviyā;

Bhariyākanasivassa, pādāpahari pacchiyaṃ.

64.

Kujjhitvā rodamānāsā, rājānaṃ upasakimi;

Taṃ sutvā tanasivoso, manumādāya nikkhami.

65.

Deviyā vacanaṃ sutvā, tassa āgamanā purā;

Dviputtaṃ devimādāya, tato rājā’pi nikkhami.

66.

Dhanuṃ sandhāya āyantaṃ, sīvaṃ vijjhi mahāsīvo;

Rājā nāmaṃ bhāvayitvā, akāsi jinasaṅgahaṃ.

67.

Alattha aṭṭhāmacceca, mahante yodhasammate;

Parivāro mahāāsī, parihāro ca rājino.

68.

Kumbhīlakamahātissa-thera disvā mahāyaso;

Acchagallavihāramhi, buddhapūjamakārayi.

69.

Vatthuṃ sodhetumāruḷho, akāsacetiyaṅgaṇaṃ;

Kavisīse amaccamhi, orohantomahīpati.

70.

Ārohanto sadeviko, disvā magge nisinnakaṃ;

‘‘Na nipanno’’ti kujjhitvā, kavisīsaṃ aghātayi.

71.

Sesā sattaamaccāvi, nibbinnā tena rājinā;

Tassa’ntikā palāyitvā, pakkamantā yathāruci.

72.

Magge viluttā corehi, vihāraṃ hambugallakaṃ;

Pavisitvāna addakkhuṃ, tissattheraṃ bahussutaṃ.

73.

Catunekāyiko thero, yathāladdhāni dāpayi;

Vatthaphāṇitatelāni, taṇḍulā pāhuṇā tathā.

74.

Assatthakāle thero so,

‘‘Kuhiṃyātā’’ti pucchite;

Attānaṃ āvīkatvā te,

Taṃ pavattiṃ nivedayuṃ.

75.

‘‘Kāretuṃ kehi sakkā nu, jinasāsanapaggahaṃ;

Damiḷehi vā’tha raññā, iti puṭṭhā tu te pana.

76.

‘‘Rañño sakkā’’ti āhaṃsu, saññāpetvāna te iti;

Ubho tissa mahātissa-therā ādāya te tato.

77.

Rājino santikaṃ netvā, aññamaññaṃ khamāpayuṃ;

Rājā ca te amaccā ca, thero eva mayācayuṃ.

78.

Siddhe kamme pesiteno, gantabbaṃ santikaṃ iti;

Therā datvā paṭiññaṃ te, yathāṭhānamagañchisuṃ.

79.

Anurādhapuraṃ rājā, āgantvāna mahāyaso;

Dāṭhikaṃ damiḷaṃ hantvā, sayaṃ rajjamakārayi.

80.

Tato nigaṇṭhārāmaṃ taṃ, viddhaṃsetvā mahīpati;

Vihāraṃ kārayi tattha, dvādasa pariveṇakaṃ.

81.

Mahāvihārapaṭṭhānā, dvīsu vassasa tesu ca;

Sattarasasu vassesu, dasamāsā’mikesu ca.

82.

Tathā dinesu dasasu, atikkantesu sādaro;

Abhayagiri vihāraṃso, patiṭṭhāpesi bhūpati.

83.

Akkosiyitvā te there, tesu pubbupakārino;

Taṃ mahātissa therassa, vihāraṃ mānado adā.

84.

Girissa yasmā gārāme, rājā kāresi sobhayo;

Tasmā’bhaya giritveva, vihāro nāmako ahu.

85.

Āṇāpetvā somādeviṃ,

Yathā ṭhāne ṭhapesiso;

Tassātannāmakaṃ katvā,

Somārāma makārayi.

86.

Rathā oropitā sā hi, tasmiṃṭhāne varaṅganā;

Kaddambapuppha gumbamhi, nilinā tattha addasa.

87.

Muttayantaṃ sāmaṇeraṃ, maggaṃ hatthena chādiya;

Rājā tassa vaco sutvā, vihāraṃ tattha kārayi.

88.

Mahāthūpassuttarato,

Cetiyaṃ uccavatthukaṃ;

Silā sobhakaṇḍakaṃ nāma,

Rājā soyeva kārayi.

89.

Tesu sattasu yodhesu, uttiyo nāma kārayi;

Nagaramhā dakkhiṇato, vihāraṃ dakkhiṇavhayaṃ.

90.

Tatteva mūlavokāsa, vīhāraṃ mūlanāmako;

Amacco kārayī tena, sopi taṃnāmako ahu.

91.

Kāresi sāliyārāmaṃ, amacco sāliyavhayo;

Kāresi pabbatārāmaṃ, amacco pabbatavhayo.

92.

Uttaratissarāmantu, tissāmacco akārayi;

Vihāre niṭṭhite ramme, tissathera mupaccate.

93.

‘‘Tumhākaṃ paṭisanthāra, vasena’mhehi kārite;

Vihāre dema tumhākaṃ, iti vatvā adaṃsu ca.

94.

Thero sabbatthavāsesi, te te bhikkhū yathā rahaṃ;

Amaccā’daṃsu saṅghassa, vividhe samaṇārahe.

95.

Rājā sakavihāramhi, vasante samupaṭṭhahi;

Paccayehi anunehi, tena te bahavo ahuṃ.

96.

Theraṃ kulehī saṃsaṭṭhaṃ, mahātissoti vissutaṃ;

Kulasaṃsaṭṭha dosena, saṅgho taṃ nīhari ito.

97.

Tassa sisso bahalamassu-

Tissattheroti pissuto;

Kuddho’bhayagiriṃ gantvā,

Vasi pakkhaṃ vahaṃ tahiṃ.

98.

Tatoppabhuti te bhikkhū, mahāvihāranāgamuṃ;

Evaṃ te’bhayagirikā, niggatā theravādato.

99.

Pabhinnā’bhayagirikehi, dakkhiṇavihārikāyati;

Evaṃ te theravādīhi, pabhinnā bhikkhavo dvidhā.

100.

Mahā abhayabhikkhū te, vaḍḍhetuṃ dīpavāsino;

Vaṭṭagāmaṇibhūmindo, pattiṃ nāma adāsi so.

101.

Vihārapariveṇāni, ghaṭābaddhe akārayi;

‘‘Paṭisaṅkharaṇaṃ evaṃ, hessatīti vicintiya.

102.

Piṭakattayapāḷiñca, tassa aṭṭhakathampi ca;

Mukhapāṭhena ānesuṃ, pubbe bhikkhū mahāmati.

103.

Hāniṃ disvāna sattānaṃ, tadā bhikkhū samāgatā;

Ciraṭṭhitatthaṃ dhammassa, potthakesu likhāpayuṃ.

104.

Vaṭṭagāmaṇi abhayo, rājā rajjamakārayi;

Iti dvādasavassāni, pañcamāsesu ādito.

105.

Itī parahita mattano hitañca,

Paṭilabhiyissariyaṃ karoti pañño;

Vipulamapi kubuddhiladdhabhovaṃ,

Ubhayahitaṃ na karoti bhogaluddho’ti.

Sujanappasādasaṃvegatthāya kate mahāvaṃse

Dasarājako nāma

Tettiṃsatimo paricchedo.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute
Các bài viết trong sách

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app