Catucattālīsatima pariccheda

Tirājako

1.

Accaye hatthadāṭhassa, aggabodhikumārako;

Kaṇiṭṭho rājino āsi, sirisaṅghādi bodhiko.

2.

Dhammarājā ayaṃ āsi, sammā dassanasaññuto;

Tasmā so puññakammāni, appameyyāni vattayi.

3.

Nikāyattayavāsīnaṃ, bhattaggamavalokayi;

Mahāpāḷiñca vaḍḍhesi, māghātañceva kārayi.

4.

Ṭhānantarañca dāpesi, yathāraha manālayo;

Sipagottādiyoggehi, saṃgatehi ca saṃgahi.

5.

Yattha katthaci disvāpi, bhikkhavo so mahāmati;

Sakkatvā sobhaṇāpesi, parittaṃ sāsanogadhaṃ.

6.

Theraṃ so upasaṅkamma, nāgasālanivāsinaṃ;

Dāṭhāsivaṃ mahāpaññaṃ, sīlavantaṃ bahussutaṃ.

7.

Sakkacca naṃ tato sutvā, sammāsambuddhasāsanaṃ;

Dhamme’tīvapasīditvā, sabbasantikaro iti.

8.

Sutvā theriyavādānaṃ, pubbañātīnamattano;

Pāpānaṃ duṭṭhacittānaṃ, apakāre kate bahū.

9.

Vihāre pariveṇe ca, jiṇṇepākatike akā;

Bhogagāme ca dāpesi, tattha tattha bahūdaye.

10.

Vicchinnapaccaye cākā, tadātyaṃ kurite viya;

Dāsakepi ca saṅghassa, yathāṭhāne ṭhapāpayi.

11.

Padhānaghara metassa, therassa’kāsanāmakaṃ;

Paṭiggahetvā taṃ so’pi, saṅghassā’dā mahāmatī.

12.

Bhogagāme ca tassā’dā, bharattālaṃ kihimbilaṃ;

Katakañca tulādhāraṃ, andhakārakameva ca.

13.

Andhakāraṃ antureḷiṃ, bālavaṃ dvāranāyakaṃ;

Mahānikaḍḍhikañceva, peḷahāḷaṃ tathāparaṃ.

14.

Ete aññe ca so datvā, bhogagāme narissaro;

Dāsi ārāmike ceva, attano kira ñātake.

15.

Tathā dvinnaṃ nikāyānaṃ, vihāre mandapaccaye;

Disvāpi ca sutvā vā, bhogagāme bahū adā.

16.

Bahunā kintuvuttena, nikāyesu’pi tīsu’pi;

Adā gāmasahassaṃ so, bahuppādaṃ nirākulaṃ.

17.

Anussaranto so tiṇṇaṃ, ratanānaṃ guṇe vare;

Ekāvaliṃ gahetvāna, akkhamāla makā kira.

18.

Evaṃ sabbappayogehi, so’hu dhammaparāyano;

Sabbe tamanusikkhantā, hesu dhammakarā narā.

19.

Damiḷo potthakuṭṭhavo, tassa kammakaro tadā;

Māṭambiyavhaṃ kāresi, padhānagharamabbhutaṃ.

20.

Būkakalle ambavāpiṃ, tantavāyikacāṭikaṃ;

Gāmaṃ niṭṭhilaveṭṭhiñca, tassā’dā so sadā sakaṃ.

21.

Kappūrapariveṇe ca, kurundapillake tathā;

Mahārājaghare ceva, pāsāde so’va kārayi.

22.

Aññatthā’dā tayo gāme, vihāresu mahādhano;

Potthasātavhayo pañño, vihāre jetanāmake.

23.

Senāpatirājanāmaṃ, pariveṇaṃ samāpayi;

Mahākando ca damiḷo, pariveṇaṃ sanāmakaṃ.

24.

Cullapanthaṃ tathā eko, sehālauparājakaṃ;

Uparājā sakāresi, saṅghatisso’pi rājino.

25.

Aññesu bahavo āsuṃ, vihāre evamādike;

Bhassa rañño’ nuvattantā, evaṃ dhammīhi pāṇino.

26.

Pāpaṃ vāpi hi puññaṃ vā,

Padhānoyaṃ karoti yo;

Lo ko taṃ taṃ karoteva,

Taṃ vijaneyya paṇḍito.

27.

Jeṭṭhanāmā mahāpuññā, mahesī tassa rājino;

Jeṭṭhārāmañca kāresi, bhikkhūnīnamupassayaṃ.

28.

Tassā’dāsi ca dve gāme, pakkapāsāṇabhūmiyaṃ;

Tambuddhaṃ bhelagāmañca, ārāmikasataṃ tathā.

29.

Akā malayarājāpi, dhātugehaṃ mahārahaṃ;

Maṇḍalagirivihāramhi, cetiyassa mahādhano.

30.

Lohapāsādake so’va, chādesi majjhakūṭakaṃ;

Bodhitissavihārañca, bodhitasso mahāyaso.

31.

Dīpe maṇḍalikā sabbe, tattha tattha yathābalaṃ;

Vihāre pariveṇe ca, kārayiṃsu anappake.

32.

Tassa kālo narindassa, puññakammamayo idha;

Ativitthārabhītena, sabbaso na vicāritaṃ.

33.

Pubbakopi kathāmaggo, ākulo viya bhātime;

Yathāpadhānaṃ kathitaṃ, hetūnaṃ upalakkhaṇaṃ.

34.

Athāparena kālena, pulatthinagaraṃ gato;

Vāsaṃ tattheva kappesi, karonto puññasañcayaṃ.

35.

Atekicchiyarogena, samphuṭṭho kālamattano;

Maraṇassa viditvāna, tamāhuyamahājanaṃ.

36.

Ovaditvāna dhammena, maraṇaṃ so upāgami;

Mahājano mate tasmiṃ, bāḷhasoko parodiya.

37.

Katvā āḷahaṇe tassa, kiccaṃ sabbamasesato;

Tassāḷāhaṇabhasmampi, katvā bhesajjamattano.

38.

Rājā bhaṇḍañca taṃ sabbaṃ, sabbañca balavāhanaṃ;

Sammā ādāya gopetvā, nagaraṃ samupāgami.

39.

Evaṃ soḷasame vasse, rājā āsi divaṅgato;

Potthakuṭṭhopi damiḷo, rajjaṃ tassa vicārayi.

40.

Uparājaṃ gahetvāna, dāṭhāsivaṃ khipāpayi;

Cārako vihituṃ sammā, rakkhāvaraṇa mādisi.

41.

Vinā raññā na sakkāti, mediniṃ paribhuñjituṃ;

Ānetvā dattanāmakaṃ, dhanapiṭṭhappadhānakaṃ.

42.

Uppannaṃ rājavaṃsamhi, rajje taṃ abhisiñciya;

Tassa nāmaṃ ṭhapetvāna, sayaṃ sabbaṃ vicārayi.

43.

Danto so dhanapiṭṭhimhi, vihāraṃ sakanāmakaṃ;

Kārayitvāna puññāni, aññānipi samācini.

44.

Samakantu so ṭhatvā’va, vassadvaya mahumato;

Potthakuṭṭho matetasmiṃ, puna aññampi māṇavaṃ.

45.

Hatthadāṭhaṃ samāhūya, uṇhā nagarasambhavaṃ;

Tampi rajje bhisiñcitvā, yathā pubbaṃ sayaṃvasī.

46.

Kāḷadīghāvikaṃ katvā, padhānagharakaṃ tathā;

Puññamaññaṃ chamāsehi, so’pi maccuvasaṃ gato.

47.

Evaṃ viditvā bahupaddavāni;

Dhanāni dhaññāni ca vāhanāni;

Vihāya rajjesu ratiṃsappaññā;

Manuññapuññābhiratā bhaveyyuṃ.

Sujanappasādasaṃvegatthāya kate mahāvaṃse

Tirājako nāma

Catucattālīsatimo paricchedo.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute
Các bài viết trong sách

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app