Pañcapaññāsatima pariccheda

Rohaṇārāti vijayonāma

1.

Lokanāmo camūnātho, makkhakudrūsavāsiko;

Saccapaṭiñño dhītimā, coḷadappavighātano.

2.

Abhibhūya jane patvā, rajjaṃ rohaṇamaṇḍale;

Vasī kājaragāmamhi, cārittavidhikovido.

3.

Ahu tadā kittināmo, rājaputto mahabbalo;

Tassa vaṃsādisampattī, nupubbena pavuccate.

4.

Suto kassapabhūpassa, māṇanāmena vissuto;

Ādipādo ahu dhīro, sadācāravibhūsito.

5.

Tassā’tha jeṭṭhako bhātā, māṇavammo mahāmati;

Gokaṇṇakasamīpaṭṭha-nadītīre nisīdiya.

6.

Katamantupacāro so, yathāvidhimasesato;

Akkhamālaṃ gahetvāna, mantaṃ jappitumārabhi.

7.

Kumāro kira bhattagge, pāturāsi savāhano;

Sikhaṇḍi mukhatuṇḍena, balipaṭṭaṃ vikhaṇḍiya.

8.

Sacchiddake nāḷikera-kapāle viccunodake;

Lūkhe jalamapassanto, japantassa mukhaṃgato.

9.

Tato bhāviniṃ siddhi, mapekkhaṃ nayanaṃ sakaṃ;

Tassopanesi, nibbhijja, sopi taṃ sahasāpici.

10.

Kumāro tassa santuṭṭho, kumārassābhipatthitaṃ;

Varaṃ padāya nabhasā, rājamāno gato tato.

11.

Bhinnekanayanaṃ disvā, sacivātaṃ paro disuṃ;

Varalābhaṃ pakāsetvā, samassāsesi so jane.

12.

Tato so sacivātassa, santuṭṭhārādhayiṃsu taṃ;

Anurādhapuraṃ patvā, bhiseko kāriyo iti.

13.

Attho ko mamarajjena, vikalaṅgassa sampati;

Tapokammaṃ karissāmi, pabbajjamupagammahaṃ.

14.

Kaṇiṭṭho māṇanāmo ca, laṅkārajjaṃ kamāgataṃ;

Pāletu iti so rajjaṃ, sampattaṃ sampaṭikkhipi.

15.

Viññātacittasañcārā, sacivā tassa sabbathā;

Vattumetaṃ kaṇiṭṭhassa, pesesuṃ purise tadā.

16.

Sutvā taṃ sīghamāgamma, passitvā sakabhātaraṃ;

Patitvā pādamūlamhi, bahuṃ kandiya rodiya.

17.

Jeṭṭhena bhātarā saddhi-manurādhapuraṃ gato;

Makuṭaṃ tattha dhāresi, jeṭṭhacittānuvattako.

18.

Tato’bhayagiriṃ gantvā, pabbajjaṃ sakabhātuno;

Yata yo tattha yācittha, bahumānapurassaraṃ.

19.

Tato te yatayo tassa, pabbajjamupasampadaṃ;

Akaṃsu vikalaṅgassa, sikkhāpadanirādarā.

20.

Pariveṇamuttaroḷa-muḷāraṃ tassa kāriya;

Katvā taṃ pariveṇassa, sāmikaṃ dharaṇī pati.

21.

Bhikkhūnaṃ chasataṃ tattha, vidhāya tadadhīnakaṃ;

Parihāre adā tassa, pessavagge ca pañca so.

22.

Samappesi ca so nānā-sippakammavicakkhaṇe;

Jane cākā tadāyatte, so dāṭhādhāturakkhiye.

23.

Tassevādakarā’hesuṃ, bhikkhū’bhayagirimhi te;

Rājā ca lokaṃ pālesi, sammā tassānusiṭṭhiyā.

24.

Janā tabbaṃsajā keci, taṃ rajjanirapekkhakā;

Nivasiṃsu yathākāmaṃ, mahāsāmi padaṃsitā.

25.

Etassa māṇavammassa, rañño dhammanayaññuno;

Aggabodhikumārādi-puttanattukkamāgate.

26.

Vaṃse visuddhe jātassa, bhūpālanvayamuddhani;

Samāsoḷasakaṅkāyaṃ, sammā rajjānusāsino.

27.

Mahīpassa mahindassa, duve mākuladhītaro;

Devalā lokikā cāti, nāmato vissutā subhā.

28.

Etāsu dvīsu dhītāsu, lokikā mātulattajaṃ;

Paṭicca rājatanayaṃ, subhaṃ kassapanāmakaṃ.

29.

Sā moggallāna lokavhe, putte dve labhi sobhane;

Tesu jeṭṭhasuto loka-sāsanādhārakovido.

30.

Mahāsāmīti paññāto, saṅghupāsanapālayo;

Nekasāraguṇāvāso, vāsaṃ kappesi rohaṇe.

31.

Dāṭhopatissa rājassa, nattā sugatasāsane;

Pabbajjūpagato saddho, dhutavā sīlasaṃvuto.

32.

Pahitatto vicittoso, pantasenāsane vasī;

Guṇaṃ sabbattha vaṇṇesuṃ, tasmiṃ devā pasīdiya.

33.

Guṇaṃ suṇitvā laṃkindo, tadā sabbattha patthaṭaṃ;

Upasaṅkamma taṃ natvā, kātumattānusāsanaṃ.

34.

Ārādhayamanicchantaṃ, yācitvāna punappunaṃ;

Ānīya vāsayitvā taṃ, pāsāde sādhukārite.

35.

Yatissarassa vasato, kattha rājāguṇappiyo;

Tassānusiṭṭhimaggaṭṭho, lokaṃ dhammena pālayi.

36.

Uddissārādhanaṃ sammā, laṃkindena kataṃ tadā;

Selantarābhinikkhamma, yatindo so dayānugo.

37.

Yato bhikkhū samūhetvā, vāsaṃ kappesi yattha so;

Selantarasamūho’ti, vikkhyātiṃ so tato gato.

38.

Tato paṭṭhāya vāsetvā, rattiyaṃ devapalliyaṃ;

Devatānumataṃ bhikkhuṃ, mūlaṭhāne ṭhapenti hi.

39.

Mūlattamāvasantānaṃ, yatīnamanusāsanā;

Laṃkissarā pavattanti, pālentā lokasāsanaṃ.

40.

Tassa dāṭhopatissassa, vaṃsajaṃ rājaputtakaṃ;

Bodhiṃ paṭicca tabbaṃsā, buddhanāmā kumārikā.

41.

Alattha lokitaṃ nāma, dhītaraṃ varalakkhaṇaṃ;

Kālena sā padinnā’si, moggallānassa dhīmato.

42.

Sā taṃ paṭicca kittiñca, mittaṃ nāma kumārikaṃ;

Mahindaṃ rakkhitaṃ cāpi, latittha caturo pajā.

43.

Ahu jeṭṭhasuto dhīro, vīro terasavassiko;

Katahattho visesena, dhanusippamhi so tato.

44.

Kathaṃ laṅkaṃ gahessāmi, dūretvā’rāti kaṇṭakaṃ;

Iti cintāparogāme, mūlasālavhaye vasī.

45.

Eko mahābalo vīro, buddharājoti vissuto;

Vilomavattī hutvāna, lokasenānino tadā.

46.

Palāto cuṇṇasālavhaṃ, khippaṃ janapadaṃ tahiṃ;

Kittādike jane neke, vase vattiya sabbathā.

47.

Saddhiṃ bandhūhi saṅgāma-sūrehi bahukehi so;

Malayācalapādesu, vasī duppasaho tadā.

48.

Tassa’ntikamupāgamma, saṃvaccharikanāyako;

Saṅgho nāma kumārassa, sarūpaṃ sādhuvaṃ bravi.

49.

Mahāsāmissa tanayo, jeṭṭho kitti sanāmako;

Dhaññalakkhaṇasampanno, sampannamativikkamo.

50.

Jambudīpepi taṃ rajjaṃ, kattumekātapattakaṃ;

Samatthoti vicintepi, laṅkādīpamhi kā kathā.

51.

Tassa so vacanaṃ sutvā, sevitabbo kumārako;

Iti nicchiya pesesi, kumārassa’ntikaṃ jane.

52.

Suṇitvā so vaco tesaṃ, nivattanabhayā vibhū;

Ajānahaṃ pitunnaṃ so, vīro dhanusahāyako.

53.

Gehā nikkhamma passanto, sunimittāninekadhā;

Agālahuṃ sarīvagga-piṭṭhigāmaṃ mahāmati.

54.

Tahiṃ so nivasaṃ vīro, pesayitvā sasevake;

Vipakkhādhiṭṭhitaṃ jesi, bodhivālavhagāmakaṃ.

55.

Tato’bhimānī senānī, senaṃ so tattha pesayi;

Sā parikkhipataṃ gāmaṃ, saṅgāmāya samārabhī.

56.

Kumāro tehi yujjhanto, subhaṭo paṭuvikkamo;

Disāsu vikirīsabbe, tulaṃ caṇḍova māḷuto.

57.

Cuṇṇasālaṃ janapadaṃ, gantvā ṭhānavidū tadā;

Tahiṃ vasaṃ vasekāsi, sabbaṃ malayamaṇḍalaṃ.

58.

Tadāpi senaṃ senindo, pesetvā asakiṃ sakaṃ;

Abhibhūtimasakkonto, kātuṃ dummanataṃ gato.

59.

Makkhakudrusavāsissa, sacipassātha kittino;

Suto mahabbalo deva-malloti vidito tadā.

60.

Sahito bandhumittehi, bahū rohaṇavāsino;

Samādāyā’bhigantvāna, kumāraṃ passi sādaro.

61.

Bandhiya churikaṃ cheko, so pannarasavassiko;

Ādipādapadaṃ tattha, sampāpuṇi mahāyaso.

62.

Tato hiraññamalaya, mupāgamma mahabbalo;

Tahiṃ remuṇaselamhi, khandhāvāraṃ nibandhayi.

63.

Tatthāpi senaṃ pesetvā, saṅgāmento camūpati;

Aladdhavijayo chandaṃ, punayuddhe jahitato.

64.

Lokanāmo camūnātho, lokaṃ hitvā sakaṃ tadā;

Ahu vassamhi chaṭṭheso, paralokaparāyano.

65.

Tadā kassapanāmeko, kesadhātukanāyako;

Jane’bhibhūyavattesi, nījāṇaṃ rohaṇe tadā.

66.

Sutvā taṃ coḷasāmanto, puḷatthinagarā tadā;

Nikkhamma yuddhasanaddho, gantvā kājaragāmakaṃ.

67.

Kesādhātu tato yuddhe, bhinditvā damiḷaṃ balaṃ;

Rakkhapāsāṇasīmāyaṃ, ṭhapetvā rakkhiye jane.

68.

Paṭiladdhajayuddāmo, mahāsenā purakkhato;

Punarāgamma pāvekkhi, vīro kājaragāmakaṃ.

69.

Tadādipādo sutvāna, sabbaṃ sutthīradhātuko;

Kesadhātuṃ nighātetuṃ, balaṃ sannayhi vegasā.

70.

Pavattiṃ taṃ suṇitvā so, sābhimāno bhusaṃtato;

Samattaṃ balamādāya, sippatthalakamāgamā.

71.

Pañcayojanaraṭṭhādi-vāsikesu bahūjane;

Samādāya samāsanne, rājaputte sudujjaye.

72.

Virattatañca so ñatvā, bahunnaṃ raṭṭhavāsinaṃ;

Dukkaraṃ ettha yuddhanti, gato so khadiraṅgaṇiṃ.

73.

Mahāsenāya bhūpāla suto soḷasavassīko;

Khippaṃ vāpekkhi so vīta-daro kājaragāmakaṃ.

74.

Chammāsamanubhotvāna, rohaṇaṃ ruṭṭhamānaso;

Kesadhātukanāthopi, saṅgāmatthāya tatthagā.

75.

Rājaputtassa senā’tha, vattenti samaraṃ kharaṃ;

Kesadhātukanāthassa, sīsaṃ gaṇhi mahabbalā.

76.

Āgamma sattarasavayaṃ kumāro;

Sabbattha patthaṭamahāyasakittitejo;

Sumādineka vidhiyogavisesadakkho;

Khīṇārikaṇṭakamakā’khilarohaṇaṃ taṃ.

Sujanappasādasaṃvegatthāya kate mahāvaṃse

Rohaṇārātivijayo nāma

Pañcapaññāsatimo paricchedo.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute
Các bài viết trong sách

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app