Pañcacattālīsatima pariccheda

1.

Rañño tassaccaye rājā, māṇavammo ahosi so;

Kiṃ gotto kassa putto ca, kathaṃ rajjamapāpuṇi.

2.

Mahāsammatavaṃsamhi, jāto jātiguṇāvaho;

Putto kassapanāmassa, thūpārāmassa bhedino.

3.

Dhītā malayarājassa, saṅghanāmassa rājino;

Taṃ labhitvā vasaṃ dese, uttare līnavuttiko.

4.

Hatthadāṭhanarindena, tasmiṃ attheva dhārite;

Jambudīpamupāgamma, narasīhaṃ mahīpati.

5.

Gantvā vatvā sakaṃ nāmaṃ, sevituṃ tamupakkami;

Ārādhesi ca sabbehi, payogehi narādhīpaṃ.

6.

Viditvā tassa sohajjaṃ, netvā bhariyamattano;

Vāsaṃ tattheva kappesi, sevamāno divānisaṃ.

7.

Sopi ārādhito tena, kaṇḍuveṭṭhi naruttamo;

Sabbaṃ nentova taṃ rajjaṃ, mahābhogamadāpayi.

8.

Tena saṃvāsamanvāya, bhariyā saṅghanāmikā;

Catasso dhītaro putte, cattāropi vijāyatha.

9.

Athekadivasaṃ rājā, hatthikkhandhavaraṃ gato;

Sañcaranto yathākāmaṃ, māṇavammena ekato.

10.

Nāḷikeraṃ pivitvāna, tatraṭṭhova pipāsito;

Māṇavammassa pādāsi, maññanto aññameva taṃ.

11.

So taṃ gahetvā cintesi, sakhaṃ pesa narādhipo;

Ucchiṭṭhaṃ nāma kiṃ hoti, sattānaṃ paramatthato.

12.

Tasmā yuttaṃ mayāpātu-mīti cintiya taṃ pivi;

Evaṃ honti mahussāhā, detukāmāhi buddhino.

13.

Rājāpi disvā taṃ bhīto, tassapī tāva sesakaṃ;

Sayaṃ pivi tathāhoti, kammaṃ puññavataṃ sadā.

14.

Ṭhapesi sakaveseva, tato paṭṭhāya attano;

Bhojane sayane ceva, parihāre ca vāhane.

15.

Evaṃ tesu vasantesu, yuddhatthāyamupakkami;

Vallabho narasīhena, narasīho vicintayi.

16.

Ayaṃ kho mama sevāya, rajjaṃ vaṃsa gataṃ sakaṃ;

Labhissāmīti seveti, rattiṃ diva matandito.

17.

Sace sopi mayā gantvā, yujjhanto maraṇaṃ gato;

Takkitaṃ tassa mayhañca, sabbaṃ tamaphalaṃ bhave.

18.

Evaṃ cintiyataṃ rājā, nivattetvā sake pure;

Sayaṃ vallabharājena, kātuṃ saṅgāmamārasi.

19.

Māṇavammopi cintesi, sace’yaṃ mayi jīviti;

Rājā mīyati yuddhamhi, kiṃ phalaṃ mama jīvite.

20.

Vissāso dukkato tena, bhavissati tathāsati;

Saṅgahesi kimatthaṃ maṃ, samānattena attano.

21.

Tasmā yuttaṃ mayā gantuṃ, sahasaṅgāma maṇḍalaṃ;

Sukhañhi saddhiṃ tenettha, jīvitaṃ maraṇaṃpi vā.

22.

Evaṃ cintiya sannaddha-balo hatthivaraṃ gato;

Gantvā dassesi attānaṃ, so taṃ saṅgāma maṇḍale.

23.

Narasīhova taṃ disvā, haṭṭhatuṭṭho samuggiri;

Saho santhavametasmiṃ, kattabbaṃ me kataṃ iti.

24.

Tato mānassa senā ca, senā cevassarājino;

Senaṃ vallabharājassa, viddhaṃsesi samāgatā.

25.

Māṇavammopi dassesi, tahiṃ surattamattano;

Parakkamanto devānaṃ, raṇe nārāyaṇo viya.

26.

Narasītopi santuṭṭho, māṇavammassa vikkame;

Āliṅgatvā sinehena, tvaṃ kho me jayado iti.

27.

Attano puramāgamma, katvā vijayamaṅgalaṃ;

Māṇavammassa senāya, kattabbaṃ sabbamācari.

28.

Athevaṃ cintayi rājā, kattabbaṃ me sahāyako;

Attanā’kāsi sabbañca, anaṇo so mamajjato.

29.

Iṇaṃ mamāpi sodhemi, katvā kattabbamattanā;

Kattaññū katavedīhi, purisā’tīvadullabhā.

30.

Amacce sannipātetvā, idaṃ vacanamabravi;

Sahāyassa mametassa, kamme tumhepi sakkhino.

31.

Mayāpi tassa kattabbaṃ, kammaṃ sādhu sukhāvahaṃ;

Upakāro hi sādhūnaṃ, dhammo pubbopakārino.

32.

Evaṃ vutte amaccā te, paccāhaṃsu mahīpati;

Yaṃ yamicchati devohi, taṃ taṃ ruccati no iti.

33.

Atha so māṇavammassa, senaṃ datvā savāhanaṃ;

Sabbopakaraṇañceva, sabbakammakarepi ca.

34.

Gacchāti vatvā taṃ yantaṃ, sahasenāyapekkhiya;

Paridevittha bhūmindo, vippavutthaṃ’va puttakaṃ.

35.

Māṇavammopi āruyha, nāvāyo jaladhītaṭe;

Na cireneva āgamma, samattikkamma vegasā.

36.

Saha senāya maddantho, laṅkādīpamupavisī;

Taṃ sutvāna palāyittha, rājā dāṭhopatissako.

37.

Māṇavammo puraṃ gantvā, ahutvāva narādhipo;

Palātamanubandhittha, padānupadamugato.

38.

Tadā sā damiḷi senā, assosi kira sāmiko;

Mahārogā’bhibhūtoti, sutvā taṃ sā apakkami.

39.

Sutvā dāṭhopatisso taṃ, samādāya mahābalaṃ;

Māṇavammaṃ upāgamma, kātumārabhi saṃyudhaṃ.

40.

Māṇavammo ca cintesi, sabbā senā gatā mama;

Mate mayi samijjheyya, verino me manorathaṃ.

41.

Jambudīpaṃva tasmā’haṃ, gantvā’dāsa balaṃ tato;

Puna rajjaṃ gahessaṃti, tasmā evamakāsi so.

42.

Gantvā puna’pi disvāna, sahāyaṃ narasīhakaṃ;

Ārādhahanto nipuṇaṃ, sakkaccaṃ tamupaṭṭhahi.

43.

Yāva rājacatukkaṃso, māṇāmmo tahiṃ vasi;

Narasīho’tha cintesi, mānatthaddho yasodhano.

44.

Rajjatthaṃ me sahā yo maṃ, sevantoyeva addhago;

Vuddho hessati taṃ passaṃ, kathaṃ rajjaṃ karomahaṃ.

45.

Imasmiṃ pana vārasmiṃ, pesayitvā balaṃ mama;

Rajjaṃ taṃ na gahessāmi, ko attho jīvitena me.

46.

Evaṃ cintiya so senaṃ, sannipātiya attano;

Sannāhetvā yathā yogaṃ, dāpetvāna yathāruciṃ.

47.

Sayameva tamādāya, samuddataṭamāgato;

Nāvāyo cittarūpāyo, kārayitvā thirā bahū.

48.

Amacce āha ‘‘etena, saddhiṃ gacchatha bho’’iti;

Nāvaṃ ārohituṃ sabbe, na icchiṃsu tadā janā.

49.

Tadā sīho vicintetvā, sayaṃ hutvā tirohito;

Attano parihāraṃ so, rājalakkhaṇasammataṃ.

50.

Sabbaṃ tasseva datvāna, alaṅkārampi attano;

Āropetvāna taṃ nāvaṃ, gaccha ṭhatvāna sāgare.

51.

Imaṃ bheriṃca vādehi, koṭṭhanāmanti yojayī;

So’pi sabbaṃ tathākāsi, rājāno agamā iti.

52.

Āruhiṃsu janā nāvaṃ, ekaṃ katvā narādhipaṃ;

So taṃ senaṅgamādāya, māṇo gantuṃ samārabhi.

53.

Kevalo’pi samuddo so, ahobhi nagarūpamo;

Atha so paṭṭanaṃ patvā, otaritvā savāhano.

54.

Vissāmetvā balaṃ tattha, vasaṃ katipaye dine;

Uttaraṃ desamādāya, katvā hatthagataṃ janaṃ.

55.

Akkhobbhiya mahāseno, nagaraṃ gantumārabhi;

Potthakuṭṭhopi taṃ sutvā, paccuggañchi mahābalo.

56.

Saṃgacchiṃsu ubho senā, bhinnavelā’va sāgarā;

Māṇavammo tato hatthi-māruyha gahitāyudho.

57.

Potthakuṭṭhañca rājānaṃ, dvedhā katvā palāpayi;

Hatthadāṭhaṃ palāyantaṃ, disvā janapadā narā.

58.

Sīsamassa gahetvāna, māṇavammassa dassayuṃ;

Potthakuṭṭhopalāyitvā, merukandaramāgami.

59.

Tato taṃ sāmiko disvā, sahāyo me ayaṃciraṃ;

Tasmā na sakkā caḍḍetuṃ, āpade saraṇāgataṃ.

60.

Sāmino ca sahāyassa, niddosohaṃ kathaṃ bhave;

Iti cintiya pūvaṃ so, savisaṃ khādiyā’mari.

61.

Kuṭṭhakopi ca teneva, khāditvā pūvakaṃ mato;

Māṇavammassa tassevaṃ, dīpo āsi akaṇṭako.

62.

Māṇavammo tato dīpe, chattaṃ ussāpayi tadā;

Vārento viya teneva, dukkhaṃ dīpe janassa so.

63.

Puññakammāni so’kāsi, anagghāni bahūni ca;

Samattho kohi taṃ sabbaṃ, vattuṃ paṭipadaṃ naro.

64.

Kappagāmavhayañceva, tathā sepaṇṇināmakaṃ;

Padhānarakkhe ca siriṃ, sirīsaṅghādi bodhike.

65.

Pāsādaṃ sova kāresi, pasādāvahamuttamo;

Chādesi lohapāsādaṃ, thūpārāmagharaṃ tathā.

66.

Thūpārāme ca pāsādaṃ katvā’dā paṃsukūlinaṃ;

Jiṇṇakaṃ paṭisaṅkhāsi chattaṃ cetiyamuddhani;

Bahavo jiṇṇakāvāse tattheva paṭisaṅkhari.

[Ettha māṇavammassa rajjakathāya ūnatā dissati. Ito paṭṭhāya aggabodhissa rajjapaṭibaddhā kathā vira khāyati.]

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute
Các bài viết trong sách

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app