Dvisaṭṭhimapariccheda

Paramaṇḍalābhigamano

1.

Attanābhimatassā’su, jātadesassa pattiyā;

Sampuṇṇamanasaṅkappo, dussaṅkapavivajjito.

2.

Vajirūpamorupaññā, balena gurusantike;

Lahuṃ bahuñca gaṇhanto, sippajātamaneka kaṃ.

3.

Jināgamesu nekesu, koṭillā dīsu nītisu;

Saddasatthe ca kāveyye, sanighaṇḍuka keṭubhe.

4.

Naccagītesu satthesu, hatthisippādikesu ca;

Dhanu khaggādinekesu, satthesu ca visesato.

5.

Pārappatto vinītatto, pitu rañño samācari;

Adhippāyānukulaṃ’va, sadā bhattipurassaro.

6.

Tadā sadā darācāra-guṇārādhitamānaso;

Piyena viya mittena, tena saddhiṃ mahīpati.

7.

Uyyānajalakīḷādi-sukhaṃ nānappakārakaṃ;

Anubhotvā sadesasmiṃ, sañcaranto tahiṃ tahiṃ.

8.

Ekadāsaṅkhasenādhi-patinā daḷhabhattinā;

Saraṭṭhasīmā rakkhāya, yo jitena balīyasā.

9.

Ajjhāvutthassa ca balattha-linamassa ca santikaṃ;

Gāmasā’gañchi sutvāna, tamatthaṃ dhajinīpati.

10.

Gāmaṃ taṃ sādhukaṃ sajju, sajjāpetvā saputtakaṃ;

Paccuggantvā mahīpālaṃ, paṇamitvā ṭhito tadā.

11.

Pitā putto ubho tassa, sambhāsiya piyaṃ vaco;

Nekadhā’rādhitā tena, taṃ gāmaṃ samupāgaguṃ.

12.

Tahiṃ katici bhūpālo, vāsare vītināmiya;

Senāpatiṃ samāhūya, idaṃ vacanaṃ mabravi.

13.

Putto me dānivayasi, ṭhito’ panayanārahe;

Tassopanayanaṃ kātuṃ, mahopakaraṇaṃ lahuṃ.

14.

Sajjetabbanti taṃ sutvā, sopi senādhināyako;

Sabbupakaraṇaṃ khippaṃ, maṅgalatthaṃ susajjayi.

15.

Sugandha dīpapupphādi-vatthūhi divasattayaṃ;

Pubbakāraṃ karitvāna, mahantaṃ ratanattaye.

16.

Vedikācāradakkhehi, dvijehi puthuvīpati;

Sampabhāvānu rūpaṃva, maṅgalaṃ taṃ samāpiya.

17.

Parakkamakumārena, tena saddhiṃ samārabhi;

Vasantakīḷaṃ mahatiṃ, sāmacco kīḷituṃ tadā.

18.

Rājā kitti sirīmegho-rohaṇe vasato tadā;

Sirīvallabhanāmassa, sabhātu maraṇampi ca.

19.

Māṇabharaṇanāmassa, rajjalābhañca deviyā;

Mittāya paṭilābhañca, sirīvallabhasūnu no.

20.

Rohaṇāgatadūtehi, suṇitvā sakabhātuno;

Kālakriyāya sañjāta-sokavegaṃ sudussahaṃ.

21.

Mittāyatanayuppatti pavattiṃ savaṇena taṃ;

Vineyya virato tamhā, vasantasamayussavā.

22.

Nivattetvāna tattheva, senāniṃ saṅkhanāmakaṃ;

Puttena saha so saṅkha-tthali nāmaṃ puraṃ gami.

23.

Parakkamakumārena, tena saddhiṃ tahiṃ sukhaṃ;

Vasato tassa bhūpassa, vassamekamatikkami.

24.

Māṇābharaṇabhūpassa , devī cāpi pabhāvatī;

Labhittha dutiyā kitti-sirī meghavhayaṃ sutaṃ.

25.

Suṇitvā tañca so amhaṃ, vaṃso jāto mahā’’iti;

Ahu kittisirīmegho, tadā attamano bhusaṃ.

26.

Laṃkādīpopabhogeka-hetunā mahatā satā;

Asādhāraṇabhūbhena, codito puññakammunā.

27.

Kumāro so’tha pitarā, piyamitte viyattani;

Kariyamānaṃ sasnehaṃ, mahantaṃ co’palālanaṃ.

28.

Sacivānamanekesaṃ, bhayabhattī purassaraṃ;

Kriyamānamupaṭṭhānaṃ, na maññanto tiṇāyapi.

29.

Laṃkādīpamimaṃ sabba mekacchatto pasobhitaṃ;

Khippaṃ kāretukāmo so, sayaṃ iti vicintayi.

30.

Kesa akkhaka gīvaṭṭhi-dāṭhā pattāna meva ca;

Padacetya mahābodhi-sākhānañcāpi satthuno.

31.

Caturāsītisahassānaṃ, dhammakkhandhāna meva ca;

Sammāsambuddhakappānaṃ, ādhārattā ca niccaso.

32.

Ākarattā ca nekesaṃ, maṇimuttādivatthūnaṃ;

Sammatopi visiṭṭhoti, dīponāti mahā ayaṃ.

33.

Tayo me pitaro bhūpā, mātulopi ca sabbathā;

Ekacchattena vattetu, masamatthā vibhajji’maṃ.

34.

Bhuñjantā ettakeneva, katakiccā mayaṃ iti;

Maññantā vigatacchandā’bhisekamhi kulocite.

35.

Raṭṭhesake sakeyeva, isseraṃ sampavattayuṃ;

Kasikammādikaṃ gāma-bhojakā viya nissitā.

36.

Tesu kittisiri meghaṃ, petteyyaṃ me ṭhapetva te;

Agamaṃsu yathākammaṃ, sesā bhūpatayo tayo.

37.

Maccānaṃ paramaṃ āyu, vate’dāni parittakaṃ;

Bālāyuvāno vuddhā ca, ime sattā’nupubbaso.

38.

Pāpuṇissanti maraṇa-mīti’yaṃ niyamopi ca;

Na heva asmiṃ lokasmiṃ, saṃvijjati kadācipi.

39.

Tasmā sarīrake asmiṃ, bhaṅgure sāravajjite;

Hīḷite sāradassīhi, apekkhaṃ hitvā sabbathā.

40.

Pihaniye yasodehe, ciraṭṭhāyimhi sabbadā;

Amhādisehi kattabbo, rājaputtehi ādaro.

41.

Ummaggajātakādīsu, cārittañcāpi bhūmisu;

Vihitaṃ bodhisattena, vīrabhāvādinissitaṃ.

42.

Rāmāyaṇabhāratādi-lokiyāsu kathāsupi;

Rāmassa vikkamañceva, tassa rāvaṇaghātino.

43.

Duyodhanādirājāno, hantvāyuddhe pavattitaṃ;

Vikkamāti sayañceva, pañcannaṃ paṇḍusūnūnaṃ.

44.

Itihāsakathāyañca, devāsuraraṇe purā;

Dussantādimahīpehi, katañca caritabbhūtaṃ.

45.

Ummūlitavato tassa, nandavaṃsanarissare;

Cārakkadvijaseṭṭhassa, sutvā buddhibalampi ca.

46.

Sabbā netāni lokamhi, yāvajjadivasā bhuvi;

Tesaṃ asannidhānepi, suppasiddhiṃ gatāni hi.

47.

Suladdhaṃ jīvitaṃ tesaṃ, asādhāraṇamīdisaṃ;

Caritātisayaṃ kattuṃ, samatthā honti ye bhuvi.

48.

Jāyitvā khattavaṃsamhi, khattavīravarodhitaṃ;

Yadihaṃ na karissāmi, moghā me jāti hessati.

49.

Tesamabbhadhikā kāla-sampadāyeva kevalaṃ;

Mayā te adhikā kintu, paññādīhīti cintiya.

50.

Piturājā ca me’dāni, pacchime vayasiṭṭhito;

Yadidaṃ pettikaṃ rajjaṃ, mama hatthagatabbhave.

51.

Rājalakkhiva so peta-cetaso me pamādato;

Yathicchitañce na bhave, mahatī jāni me bhusaṃ.

52.

Ettheva nivasanto’haṃ, carāpiya sake vare;

Paramaṇḍalavuttantaṃ, jāneyyaṃ yadi tattano.

53.

Randhaṃ paccatthikānantu, pakāsetuṃ rathātathaṃ;

Adhippāyānurūpaṃ me, samatthā vā na vācarā.

54.

Ye keci’dha janā santi, sabbe te mama sammukhā;

Balīyattaṃ’va sattūnaṃ, kathayanti anekaso.

55.

Paccekaraṭṭhasāmīhi, pitubhūpehi tihipi;

Ekībhūya karitvāna, sattakkhattuṃ mahāhavaṃ.

56.

Sādhetuṃ dukkaraṃ raṭṭhaṃ, bhavate kākinā kathaṃ;

Sisunā gaṇhituṃ sakkā, khuddarajjo pabhoginā.

57.

Sukaraṃ mūlabhūtassa, tassa rajjassa sādhanaṃ;

Iti duccintaṃtaṃ tuyhaṃ, dūre tabbamidaṃ’’iti.

58.

Kaṇṇe tatthasalākāyo, pavesentā’va nekaso;

Mahantattaṃ kathente’vaṃ, bahudhā paramaṇḍale.

59.

Ajānanaṃ yathābhūtaṃ, vadantānaṃ kubuddhinaṃ;

Sabbametaṃ vaco jātu, saddhātabbaṃ siyā na hi.

60.

Lesenekena gantvāna, khippaṃ’va paramaṇḍalaṃ;

Sarūpaṃ tattha ussāmi, ahameveti cintayi.

61.

Yadi me pītubhūpālo, viññāyetaṃ vitakkitaṃ;

Abhijātassa puttassa, vaṃsajotikarassa me.

62.

Gatassa satthu visaya-manatthopi siyā iti;

Anukampādhiyā mayhaṃ, gamanaṃ vārayissati.

63.

Manorathassa saṃsiddhi, sabbathā mena hessati;

Tasmā niguḷarūpena, gamanaṃ bhaddakaṃ iti.

64.

Laddhāna rattiyama thekadinaṃ khaṇaññū,

So tādisaṃ khaṇamakhīṇatarorūpāyo;

Jānāti no sakapitāgamanaṃ tathātaṃ,

Gehā’bhinikkhamitathā caturo kumāro.

Sujanappasādasaṃvegatthāya kate mahāvaṃse

Paramaṇḍalābhigamano nāma

Dvisaṭṭhimo paricchedo.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute
Các bài viết trong sách

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app