Dvicattālīsatima pariccheda

Cha rājako

1.

Saṅghatisso tato āsi, asiggāho mahīpati;

Sāsanassa ca raṭṭhassa, vuddhikāmo naye rato.

2.

Ṭhānantaraṃ yathārahaṃ, datvā saṅgaṇhiso janaṃ;

Tadā khuddakarājassa, moggallāno camūpati.

3.

Vasanto rohaṇe sutvā, saṅghatissassa rājataṃ;

Khandhavāraṃ sayuddhatthaṃ, mahāgalle nivesayi.

4.

Saṅghatisso ca sutvā taṃ, balakāyamapesayi;

Yujjhituṃ tena tajjesi, moggallāno mahabbalo.

5.

Tato hatthassamādāya, gantvā rattivihārakaṃ;

Balaṃ so sannipātento, vāsaṃ tattheva kappayi.

6.

Rājā sutvā punā’gantvā, kadallādīnivātake;

Yujjhitvā taṃ palāpetvā, pesetvā balamattano.

7.

Sayaṃ puramupāgañchi, sopi naṭṭhaṃ savāhiniṃ;

Puna pākatikaṃ katvā, kareheramupāgami.

8.

Rañño senāpati puttaṃ, pesetvā corasantikaṃ;

Yena kenaci lesena, sayaṃ dukkhiva dummano.

9.

Āturo viya bāḷhaṃ so, hosi mañcaparāyano;

Rājā sutvā pavattitaṃ, upasaṅkamma taṅkhaṇe.

10.

Mā tvaṃ soci kumārassa, sammānetvānusāsiya;

Handa tvaṃ nagaraṃ rakkha, nate sakkā mayā saha.

11.

Yuddhamaṇḍalamāgantuṃ, gilānattāti yojayi;

Ubbāsite jane sabbe, vicchinne rājabhojane.

12.

Mahāpāḷimhi sampakkaṃ, rañño bhojanamāharuṃ;

Rājā dvisvā’ti nibinno, yāva mando na hessati.

13.

Ekko pīti vicintetvā, yuddhāya samāsā’gamā;

Saddhiṃ puttena āruyha, hatthiṃsannaddhavāhano.

14.

Thokeneva balenāgā, pācinatissapabbataṃ;

Evaṃ ubhayato cūḷa-saṅgāme paccupaṭṭhite.

15.

Senāpatisamittaddu, yuddhamārabhi pacchato;

Putto disvā narindassa, ghātessāmi imaṃ iti.

16.

Āha rājā nivāresi, mā te rucci balaṃ idaṃ;

Neva sakkā’dhivāsetuṃ, atimandaṃ hanissati.

17.

Duvinnaṃ balakāyānaṃ, rājāmajjhagato ahu;

Tato senā dvidhā’hosi, corasenāpatīpati.

18.

Rañño nāgo madhukavha rukkhacchāyaṃ samāvisi;

Tadā chattaṃ patitassa, sākhamāhacca bhūmiyaṃ.

19.

Corassa senā taṃ ditvā, haritvā sāmino adā;

So taṃ ussāpayichattaṃ, ṭhatvāpabbatamuddhani.

20.

Tadā rājabalaṃ rājā, nunamesoti cintiya;

Gantvā taṃ parivāresi, rājā āsi tadekako.

21.

Hatthikkhandhā tadoruyha-puttaṃ’maccañca sohadaṃ;

Upāvisi samīpamhi, merumajjarakānanaṃ.

22.

Moggallāno tato laddha-jayo vāhanamādiya;

Senāpatiṃca mittadduṃ, tassa puttañca pāpinaṃ.

23.

Upāgamma puraṃ rājā, āsī laṅkā talādhipo;

Tato cintesi jīvante, sattumhi na sukhaṃ iti.

24.

So sutvā pubbarājassa, putto etthāti kujjhiya;

Āṇāpesi ca tassā’su, hatthapādāni chindituṃ.

25.

Upakkami tadā raññā, āṇatto puriso khaṇe;

Chindituṃ hatthapādaṃ so, kumāro rodi dummano.

26.

Pūvakhādakahatthaṃ me, chindeyyaṃ ce tadā ahaṃ;

Khādisaṃ tena pūveti, haṃ sutvā rājakammiko.

27.

Roditvā paridevitvā, rājāṇāya dukhaddito;

Vāmaṃ hatthañca pādañca, tassa chindi narādhamo.

28.

Jeṭṭhatisso palāyitvā, rañño putto’paro agā;

Aññato malayaṃ desaṃ, merukandaranāmakaṃ.

29.

Rājā’tha sasutā’macco, gantvā veḷuvanaṃ raho;

Codito tattha bhikkhūhi, kāsāvāni samādiyi.

30.

Bhikkhuvesaṃ gahetvāna, rohaṇaṃ gantumānaso;

Maṇihīraṃ samāgañchi, tatraṭhā rājasevakā.

31.

Sañjānitvā tayopete, tesaṃ pādevarujjhiya;

Sāsanaṃ tassa pesesuṃ, rājā sutvā visesato.

32.

Tuṭṭho āṇāpayi gantvā, sīghamādāya tejane;

Tato sīhagiriṃnetvā, tissaṅkaṃ nirupaddavaṃ.

33.

Sīsaṃ gaṇhatha tattheva, rañño ca tanayassa ca;

Amaccaṃ pana jīvanta-māneyyātha mama’ntikaṃ.

34.

Manussā evamāṇattā, te gahetvā tayojane;

Netvā sīhagiriṃkātuṃ, yathāvuttamupakkamuṃ.

35.

Tato rājasuto āha, purise kammakārake;

Sīsaṃ me paṭhamaṃ chetvā, detha mayhaṃ sukhaṃ iti.

36.

Rājaposā tathā’kāsuṃ, pacchāchindiṃsu rājino;

Sīsaṃ passatha bālānaṃ, kammaṃ kammavidūjanā.

37.

Evaṃ aniccā bhogāhi, adhuvā asayaṃvasī;

Tattha laggā kathaṃ niccaṃ, sukhaṃ bho na gavesatha.

38.

Rañño sāsanamāhaṃsu, amaccassa hitesino;

Taṃ sutvāna hasitvāna, idaṃ vacanamabravi.

39.

Chinnasīso mayā diṭṭho, mayi jīvati sāmiko;

Ṭhapetvā hampi sevāmi, aho aññañhi sāmikaṃ.

40.

Idha taṃ mārayitvāna, chāyaṃ tassa harissatha;

Aho aññāṇakā tumhe, maññe ummattakā iti.

41.

Iti vatvāna so pāde, gahetvā sāmino sayi;

Tassa te haraṇopāyaṃ, apassantā yathā tathā.

42.

Tassāpi sīsaṃ chetvāna, maccā ādāya tīṇi’pi;

Rañño dassetumāhacca, rājā tusittha nibbhayo.

43.

Duṭṭhasenā patissā’dā, tato malayarājataṃ;

Asiggāhakaṭhānamhi, tassa puttaṃ ṭhapesi ca.

44.

Thūpattayampi chādesi, vatthehi ahatehi so;

Tathā laṅkātale sabbe, thūpekāsi mahussavaṃ.

45.

Kesadhātuñca nāthassa, dāṭhādhātuṃ tatheva ca;

Mahābodhiṃ sasakkaccaṃ, mahāpūjāya sakkari.

46.

Sabbaṃ vesākhapūjādiṃ, cārittaṃnugataṃ akā;

Dhammakammena sodhesi, sabbaṃ sugatasāsanaṃ.

47.

Piṭakānañca sajjhāyaṃ, mahāpūjāya kārayi;

Lābhaṃ datvā tirekena, pūjayittha bahussute.

48.

Bhikkhūnaṃ dīpavāsīnaṃ, sabbesaṃ cīvaraṃ agā;

Āvāsesu ca sabbesu, kathinaṃ attharāpayi.

49.

Paṭimāyo ca kāresi, jiṇṇañca paṭisaṅkhari;

Loṇakkhettañca pādāsi, saṅghassa tisatādhikaṃ.

50.

Kārapiṭṭhimhi kāresi, moggallāna vihārakaṃ;

Vihārā piṭṭhigāmañca, sagāmaṃ vaṭagāmakaṃ.

51.

Tathā cetiyagehañca’-kāsi rakkhavihārake;

Vihāraṃ naṃ bahunnaṃ so, bhogagāme bahū adā.

52.

Evaṃ puññānī so’kāsi, appameyyāni bhūmipo;

Sampattīnamanicattaṃ, saranto pubbarājino.

53.

Tadā kenaci dosena, kuddhomalayarājino;

Saritvā pubbarājassa, kataṃ tena virūpakaṃ.

54.

Upāyena gahetvāna, hatthapādañca chedayi;

Taṃ sutvā so asiggāho, saputto rohaṇaṃgato.

55.

Vasanto tattha so katvā, hatthe janapadaṃ lahuṃ;

Jeṭṭhasissamupagañchi, nilīnaṃ malaye ṭhitaṃ.

56.

Saddhiṃ tenasaghātento, raṭṭhaṃ janapadaṃ khaṇe;

Doḷapabbatamāgamma, khandhāvāraṃ nivesayi.

57.

Rājā sutvāna taṃ sabbaṃ, sannaddhabalavāhano;

Khandhāvāraṃ nivesesi, gantvā tasseva santikaṃ.

58.

Tadā pajjararogena, manussārājino bahū;

Upaddutā matā āsuṃ, taṃ sutvā so asiggaho.

59.

Yuddhamārabhivegena, rañño senātidubbalā;

Pabhijjitvā palāyittha, rājāpacchā palāyi so.

60.

Disvā ekākinaṃ yantaṃ, sīhapabbatasantike;

Asiggāho mahārājaṃ, mārayittha saparisaṃ.

61.

Ohīnaṃ pacchato jeṭṭha-tissampi pana mārituṃ;

Sāsanaṃ tassa pesesi, ehi rājā bhavāhīti.

62.

So taññatvā palāyitvā, nivatto malayaṃ agā;

Kathañhi laddhaṃ kicchena, rajjaṃso deti me iti.

63.

Evaṃ kho dallanāmaṃ so, moggallānaṃ narissaraṃ;

Māretvā chahi vassehi, sampattabalavāhano.

64.

Athā’gantvā asiggāho, anurādhapuraṃ varaṃ;

Rājā hutvā pavattesi, āṇācakkaṃ mahītale.

65.

Sa silāmeghavaṇṇavho, saṅghaṃ bodhiñca vandiya;

Thūpattayañca sakkāsi, mahāpāḷiñca vaḍḍhayi.

66.

Pāyāsaṃ’dāsi saṅghassa, sappiphāṇitasaṅkhataṃ;

Chātake atikicchamhi, parissāvanameva ca.

67.

Sabbadānena saṅgaṇhī, kapaṇaddhivaṇibbake;

Pūvamūladhanaṃcā’dā, kumārānaṃ mahādayo.

68.

Vihāre abhaye buddhaṃ, pūjayittha sīlāmayaṃ;

Jiṇṇañca gehaṃ tassā’kā, nānāratanacittikaṃ.

69.

Kolavāpiñca datvāna, ārakkhatthaṃ jinassa so;

Pūjaṃ sabbopahārehi, sabbakālaṃ pavattayi.

70.

Evaṃ tasmiṃ mahīpāle, vasante puññabhājane;

Nāyako sirināgavho, jeṭṭhatissassa mātulo.

71.

Gantvāna paratīraṃ so, ādāya damiḷe bahū;

Āgantvā uttaraṃ desaṃ, gaṇhituṃ tamupakkami.

72.

Rājāpi sutvā taṃ gantvā, yujjhitvā rājamittake;

Gāme hantvāna taṃ tena, damiḷe saddhimāgate.

73.

Hatasese gahetvāna, katvā paribhavaṃ bahuṃ;

Adāsi dāse katvāna, vihāresu tahiṃ tahiṃ.

74.

Evaṃsampattavijaye, puramāgammabhūmipe;

Sabbaṃ raṭṭhaṃ visodhetvā, vasante akuto bhaye.

75.

Bhikkhubodhī sanāmo’tha, vihāre abhayuttare;

Dussīle bahule disvā, pabbajjāya navopi so.

76.

Rājānamupasaṅkamma, dhammakammamayācatha;

Rājā te neva kāresi, dhammakammaṃ vihārake.

77.

Dussīlā nihaṭā tena, sabbe mantiya ekato;

Raho taṃ mārayitvāna, taṃ kammaṃ paṭibāhayyuṃ.

78.

Rājā sutvā tadā kuddho, sabbegaṇhiya ekato;

Akā pokkharaṇī pāle, chinnahatthe sabandhane.

79.

Aññe tattha sataṃ bhikkhū, jambudīpe khipāpayi;

Saranto tassa ussāhaṃ, parisodhesi sāsanaṃ.

80.

Bhikkhū theriyavāde so, kātuṃ tehi uposathaṃ;

Ārādhetvā paṭikkhitto, pakuppitvā anādaro.

81.

Akkositvā ca bhāsitvā, vācāhi pharusāhi so;

Bhikkhū te akkhamāpetvā, dakkhiṇaṃ desamajjhagā.

82.

Tassa so mahatā phuṭṭho, rogena marisajjukaṃ;

Evaṃ navahi vassehi, pariccaji mahītalaṃ.

83.

Tassa putto tato agga-bodhi nāmo kumārako;

Āsi rājāsirisaṅgha-bodhināmena visuto.

84.

Kaṇiṭṭhaṃ bhātaraṃ māṇaṃ, oparajje’bhisañciya;

Tassā’dā dakkhiṇaṃ desaṃ, sayoggabalavāhanaṃ.

85.

Rājā so pubbarājūnaṃ, pavattaṃ na vināsiya;

Raṭṭhaṃ dhammena pālesi, saṅghañca bahumānayi.

86.

Jeṭṭhatisso’tha taṃ sabbaṃ, suṇitvā malaye ṭhito;

Ariṭṭhaṃ girimāgamma, saṅgahesi mahājanaṃ.

87.

Katvā hatthagate pubba-dakkhiṇe susamānase;

Kamena puramāgantu-mārabhittha mahābalo.

88.

Dāṭhāsiva mamaccañca, gahetuṃ pacchimaṃ disaṃ;

Pesayitvā sayaṃ gāme, vasittha siripiṭṭhike.

89.

Rājā nisamma taṃsabbaṃ, uparājaṃ visajjayi;

Sabalaṃ pacchimaṃ desaṃ, so gantvā taṃ palāpayi.

90.

Potakaṃva kulāvamhi, sakkā hantunti dārakaṃ;

Māyettaṃ āgataṃ rājā, kumārā’macca maggahī.

91.

Jeṭṭhatissaṃpi etaṃva, gaṇhissāmīti cintiya;

Thokeneva balenāgā, nirāsaṅkotivikkamo.

92.

Jeṭṭhasissopi taṃ sutvā, sannaddhabalavāhano;

Sāgaro bhinnavelova, rājasenaṃ samotthari.

93.

Rājasenā pabhijjittha, rājā āruyha kuñjaraṃ;

Eko aññātavesena, palāyitvā khaṇena so.

94.

Chaṭṭhe māsamhi rajjamhā, nāvamāruyha sajjukaṃ;

Jambudīpamagāhitvā, dhanaṃ desañca ñātake.

95.

Jeṭṭhatisso tato hutvā, pure rājāyathā pure;

Sabbaṃ kiccaṃ pavattesi, paripālesi sāsanaṃ.

96.

Mahādāragiriṃ so’dā, vihāre abhayuttare;

Mahāvihārassā’dāsi, mahāmettavhabodhikaṃ.

97.

Goṇḍigāmañca pādāsi, rājā jetavanassa so;

Mātulaṅgaṇakañceva, gāmañco dumbaraṅgaṇaṃ.

98.

Mahānāgassa pādāsi, padhānagharakassa so;

Kassapassa girissāpi, āhāraṃ ambilāpikaṃ.

99.

Gāmaṃ kakkhalavitthiñca, adāveḷuvanassa so;

Gaṅgāmāti vihārassa, kehetaṃ gāmakaṃ adā.

100.

Antarāgaṅgasavhassa, cullamātikagāmakaṃ;

Mayettikassapāvāse, sahanna nagaraṃ adā.

101.

Kāḷavāpi vihārassa, udavhaṃ gāmamādisi;

Ete caññeca so bhoga-gāmehi paripūrayi.

102.

Jiṇṇaṃ satasahassehi, tīhi so paṭisaṅkhari;

Bhikkhūnaṃ dīpavāsīnaṃ, ticīvaramadāsi ca.

103.

Jambudīpagatassā’suṃ , rañño sodariyā narā;

Tattha tattha nilīnā te, desaṃ hantumupakkamuṃ.

104.

Sutvā taṃ jeṭṭhatisso’tha, kāḷavāpiṃupacca so;

Yujjhanto tehi tattheva, vāsaṃ’kāsi savāhano.

105.

Paratīraṃ gato rājā, gahetvā damiḷaṃ balaṃ;

Kāḷavāpimupāgamma, kātuṃ yuddhamupakkami.

106.

Jeṭṭhatissopi sannaddha balakāyo dhanāyudho;

Jambudīpaṃ gamāpetvā, amaccaṃ dāṭhasivakaṃ.

107.

Vammitaṃ gajamāruyha, yujjhanto attano balaṃ;

Ohīyamānaṃ disvāna, āruḷhaṃ attanā saha.

108.

Mahāmaccavaco vedaṃ, sandesaṃ me mahesiyā;

Ārocehi yathākāmaṃ, pacchā tava karissati.

109.

Pabbajitvā mahādevī, sajjhāyitvā ca āgamaṃ;

Abhidhammaṃ kathetvāna, pattiṃ dehīti rājino.

110.

Iccetaṃ sāsanaṃ datvā, damiḷe āgatāgate;

Yāva yuddhaṃ nihantvāna, āyumhi khayamāgate.

111.

Veḷuppadamiḷaṃ nāma, disvā yujjhitumāgataṃ;

Tambulatthaviyaṃ hatthe, rakkhanto churikaṃ tadā.

112.

Tato nikkaraṇiṃ sammā, gahetvā sīsamattano;

Chetvā hatthimhi appetvā, churikaṃ kosiyaṃ khipi.

113.

Ugghosayi mahāsenā, mahāmaccopi so tadā;

Gantvā’bhiyogaṃ vatvāna, sīsacchedamhi rājino.

114.

Sandesaṃ deviyā vatvā, tāya pabbajjasāsane;

Samāpito bhidhammamhi, saddhimaṭṭhakathāya hi.

115.

Dhammāsanā samoruyha, nisīdiya mahītale;

Ehi rañño mahākāraṃ, dassehī’ti niyojito.

116.

Nisajja purato tassā, chinditvā sīsamattano;

Khipitvā churikaṃ āha, evaṃ devo mato iti.

117.

Sā taṃ disvā-tisokena, phāletvā hadayaṃ matā;

Evaṃ pañcahi māsehi, rājā so tidivaṃ gato.

118.

Evaṃ vijitasaṅgāmo, sattavo abhimaddiya;

Rajjaṃ pākatikaṃ katvā, viharanto pure vare.

119.

Uparājassa nāmena, kāritassa pana’ttanā;

Mahallarājā savhassa, padhānagharakassa so.

120.

Addhā gāmadvayaṃ rājā, haṅkāraṃ sāmugāmakaṃ;

Kehellarājabhāgañca, sabbepi paricārake.

121.

Tathā jetavanassa’dā, mahāmaṇikagāmakaṃ;

Mayettikassapāvāsaṃ, sālagāmena pūjayi.

122.

Ambillapadaraṃ cā’dā, cetiyassa girissa so;

Pulatthinagare kāsi, mahāpānādi dīpakaṃ.

123.

Amaccā tassa māresuṃ, māṇavhaṃ yuvarājakaṃ;

Antopure’parajjhitvā, datvāpi samamettikaṃ.

124.

Tato kassapanāmaṃ so, kaṇiṭṭhaṃ sakabhātaraṃ;

Pālento santatiṃ rājā, oparajje’bhisecayi.

125.

Māṇassa maraṇaṃ sutvā, gahetvā damiḷe lahuṃ;

Dāṭhāsivo samāgañchi, gāmaṃ tintiṇī nāmakaṃ.

126.

Tassāgamanamaññāma, nikkhamitvā savāhano;

Yujjhanto dvārase vasse, jambudīpaṃ palātavā.

127.

Pahāya sabbaṃ gacchanto, saññāṇatthāya attano;

Ekāvaliṃ gahetvāva, ekākī so hi nikkhami.

128.

Ekāvaliṃ vināceva, rājā hutvā yathāvidhiṃ;

Ahu dāṭhopatissoti, visuto dharaṇī tale.

129.

Itaro laddhaokāso, rajjamaggahi yujjhiya;

Aññamaññaṃ palāpesuṃ, evaṃ te antarantarā.

130.

Evaṃ ubhinnaṃ rājūnaṃ, saṅgāmenā’bhipīḷito;

Loko upadduto-sabbo vihīnadhanadhaññavā.

131.

Dāṭhopatisso nāsesi, sabbaṃ pubbakarājūnaṃ;

Gaṇhī tīsu nikāyesu, sāraṃ dhātugharesu ca.

132.

Suvaṇṇapaṭimāyo so, suvaṇṇaṃ gaṇhi bhindiya;

Soṇṇamālādikaṃ sabbaṃ, pūjābhaṇḍaṃ nirākari.

133.

Thūpārāme tathāgaṇhi, sovaṇṇaṃ thupikaṃ ghare;

Mahaggharatanākiṇṇaṃ, chattaṃ bhindittha cetiye.

134.

Mahāpāḷimhi nāvāyo, damiḷānaṃ sadāpayi;

Rājagehā nijhāpesuṃ, saddhiṃ dhātugharena te.

135.

Pacchā vippaṭisārī so, desetuṃ, pāpamattano;

Kāresi saha bhogena, sākavatthuvihārakaṃ.

136.

Bhāgineyyopi ratana-dāṭho iti jane suto;

Mahādīpādo hutvāna, sabhogo tamupaṭṭhahi.

137.

Aggabodhimhi sampatte, rajjaṃ yuddhabalena ca;

Kassapo yuvarājā so, senaṃ rakkhitumattano.

138.

Duppañño sahasā bhetvā, thūpārāmamhi cetiyaṃ;

Devānaṃpiyatissena, khuddarājena ceva hi.

139.

Pubbakehica rājūhi, pūjitaṃdhanasārakaṃ;

Aggahesi dunnitīhi, pāpakehi purakkhato.

140.

Dakkhiṇassa vihārassa, cetiyaṃ paribhindiya;

Aggahesi dhanaṃ sāraṃ, evamaññepi bhindayi.

141.

Evaṃ karontaṃ taṃ rājā, dunnitikapurakkhataṃ;

Nāsakkhi kira vāretuṃ, aho pāpā nivāriyā.

142.

Taṃ vāretu masakkonto, thūpārāmamhi cetiyaṃ;

Bhinnaṃ tena sakāresi, sahassena samaṅgalaṃ.

143.

Tadā dāṭhopatissena, aggabodhi narissaro;

Jito rohaṇamevā’gā, sajjetuṃ balavāhanaṃ.

144.

Tatra ṭhito soḷasame, vasse byādhihato mato;

Tadā tassa kaṇiṭṭho so, yuvarājāpi kassapo.

145.

Dāṭhopatissa rājānaṃ, jambudīpaṃ palāpiya;

Ekarajjamakādesaṃ, makuṭantu na dhārayi.

146.

Sādhūnaṃ saṅgamene’sa, hutvā vippaṭisārako;

Nāsaṃ pāpassa kammassa, karissāmīti cintiya.

147.

Pupphārāme phalārāme, vāpiyo’pi ca kārayi;

Mahācetittayañcāpi, mahāpūjāhi sakkari.

148.

Thūpārāmañca pūjetvā, ekaṃgāmañca tassadā;

Sabbāgamiyabhikkhūhi, dhammaṃdesāpayittha ca.

149.

Katvā maricavaṭṭimhi, pāsādaṃ sutthiraṃ tahiṃ;

Vāsayittha mahātheraṃ, nāgasāla nivāsitaṃ.

150.

Tatraṭṭhaṃ tamupaṭṭhāya, paccayeti catūhi’pi;

Abhidhammaṃ kathāpesi, saddhimaṭṭhakathāya so.

151.

Nāgasālakamāvāsaṃ, katvā tasseva’dāsi so;

Mahāniṭṭhilagāmañca, paccayatthāya tassa’dā.

152.

Atha dāthopatisso so, jambudīpā idhāgato;

Mahantaṃ balamādāya, karonto tena āhavaṃ.

153.

Kassapena susannaddha-vāhanena tato mari;

Dvādasāsuṃ kiretassa, rājabhūtassa hāyanā.

154.

Tassa dāṭhopatissassa, bhāgineyyo sanāmako;

Jambudīpaṃ palāyittha, bhīto tamhā mahāraṇe.

155.

Evaṃ aniccā vata sabbabhogā,

Sudullabhā ceva khaṇeva sobhā;

Tasmāhi etesu ratiṃ vihāya,

Bhaveyya dhammābhimukho hitesī.

Sujanappasādasaṃvegatthāya kate mahāvaṃse

Cha rājako nāma

Dvicattālīsatimo paricchedo.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute
Các bài viết trong sách

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app