3. Ācariyānaṃ sañjātaṭṭhānaparicchedo

Ācariyesu ca atthi jambudīpikācariyā atthi, laṅkādīpikācariyā. Katame jambudīpikācariyā? Katame laṅkādīpikācariyā? Mahākaccāyano jambudīpikācariyo so hi avantiraṭṭhe ujjenī nagare candapajjotassa nāma rañño purohito hutvā kāmānaṃ ādīnavaṃ disvā, gharāvāsaṃ pahāya satthusāsane pabbajjitvā heṭṭhā vuttappakāre ganthe akāsi. Mahāaṭṭhakathācariyo jambudīpiko, mahāpaccarikācariyo, mahākurundikācariyo, aññataro ācariyā dveti ime ca bhūvācariyā. Laṅkādīpikācariyā nāma te kira buddhaghosācariyassa pūre bhūtācariye kāle ahesuṃ. Mahābuddhaghosācariyo jambudīpiko. So kira magadharaṭṭhe ghosakagāme rañño purohitassa kesi nāma brāhmaṇassa putto, satthusāsane pabbajjitvā laṅkādīpaṃ gato heṭṭhā vuttappakāre ganthe akāsi.

Buddhadattācariyo, ānandācariyo, dhammapālācariyo, dve bubbācariyo, mahāvajira-buddhācariyo, cullavajira-buddhācariyo, vimalabuddhasaṅkhāto dīpaṅkarācariyo, culladīpaṅkarācariyo, culladhammapālācariyo, kassapācariyoti ime ekādasacariyā jambudīpikā heṭṭhā vuttapakāre ganthe akaṃsu. Mahānāmācariyo, aññatarācariyā, cullamahānāmācariyo, upasenācariyo, moggalānācariyo, saṅgharakkhitācariyo, vuttodayakārācariyo, dhammasirācariyo, aññatarā dvācariyā, anuruddhācariyo, khemācariyo, sāriputtācariyo, buddhanāgācariyo, cullamoggalānācariyo, vācissavācariyo, sumaṅgalācariyo, buddhapiyācariyo, dhammakitti ācariyo medhaṅkarācariyo, buddharakkhitācariyo, upatissā cariyo, aññatarā vīsatācariyā, saddhammasirācariyo, devācariyo, cullabuddhaghosācariyo, sāriputtācariyo, raṭṭhapālācariyoti ime dve paññāsācariyā laṅkādīpikācariyā nāma. Subhūtacandācariyo, aggavaṃsācariyo, navo vajirabuddhācariyo, guṇasāgarācariyo, abhayācariyo, ñāṇasāgarācariyo, aññatarā dvācariyā, uttamācariyo, aññataro ācariyo, aññataro mahāmacco, dhammasenāpatācariyo, aññatarā tayo ācariyā, saddhammaguru ācariyo, sāriputtācariyo, aññataro ekā ācariyo, medhaṅkarācariyo, aggapaṇḍitācariyo, cīvarācariyo, saddhammajotipālācariyo, vimalabuddhācariyoti ime tevīsati ācariyā jambudīpikā heṭṭhā vuttappakāre ganthe pukkāma saṅkhāte arimaddana nagare akaṃsu.

Navovimalabuddhācariyo jambudīpiko heṭṭhā vuttappakāre ganthe paṃyanagare akāsi. Aññatarācariyo ariyavaṃsācariyoti ime dvācariyā jambudīpikā heṭṭhā vuttappakāre ganthe ati [navi] pure akaṃsu, aññatarā vīsatācariyā jambudīpikā heṭṭhā vuttappakāre ganthe kiñci purādighare akaṃsu.

[Iti cullaganthavaṃse ācariyānaṃ sañjātaṭṭhāna dīpako nāma tatiyo paricchedo.]

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute
Các bài viết trong sách

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app