(7) 2. Yamakavaggo

1. Avijjāsuttādivaṇṇanā

61-62. Dutiyassa paṭhame sāhāranti sapaccayaṃ. Vijjāvimuttinti phalañāṇañceva sesasampayuttadhamme ca. Bojjhaṅgāti maggabojjhaṅgā. Dutiye bhavataṇhāyāti bhavapatthanāya. Evaṃ dvīsupi suttesu vaṭṭameva kathitaṃ, vaṭṭañcettha paṭhame sutte avijjāmūlakaṃ vaṭṭaṃ kathitaṃ, dutiye taṇhāmūlakaṃ.

3-4. Niṭṭhaṅgatasuttādivaṇṇanā

63-64. Tatiye niṭṭhaṃ gatāti nibbematikā. Idha niṭṭhāti imasmiṃyeva loke parinibbānaṃ. Idha vihāyāti imaṃ lokaṃ vijahitvā suddhāvāsabrahmalokaṃ. Catutthe aveccappasannāti acalappasādena sampannā. Sotāpannāti ariyamaggasotaṃ āpannā.

5-7. Paṭhamasukhasuttādivaṇṇanā

65-67. Pañcame vaṭṭamūlakaṃ sukhadukkhaṃ pucchitaṃ, chaṭṭhe sāsanamūlakaṃ. Sattame naḷakapānanti atīte bodhisattassa ovāde ṭhatvā vānarayūthena naḷehi udakassa pītaṭṭhāne māpitattā evaṃladdhanāmo nigamo. Tuṇhībhūtaṃ tuṇhībhūtanti yaṃ yaṃ disaṃ anuviloketi, tattha tattha tuṇhībhūtameva. Anuviloketvāti tato tato viloketvā. Piṭṭhi me āgilāyatīti kasmā āgilāyati? Bhagavato hi cha vassāni mahāpadhānaṃ padahantassa mahantaṃ kāyadukkhaṃ ahosi, athassa aparabhāge mahallakakāle piṭṭhivāto uppajji. Upādinnakasarīrassa ṭhānanisajjādīhi appamattakena ābādhena na sakkā kenaci bhavituṃ. Taṃ gahetvāpi therassa okāsakaraṇatthaṃ evamāha. Saṅghāṭiṃ paññāpetvā ekamante patirūpaṭṭhāne paññattassa kappiyamañcassa upari attharitvā.

9-10. Kathāvatthusuttadvayavaṇṇanā

69-70. Navame tiracchānakathanti aniyyānikattā saggamokkhamaggānaṃ tiracchānabhūtaṃ kathaṃ. Tattha rājānaṃ ārabbha ‘‘mahāsammato mandhātā dhammāsoko evaṃmahānubhāvo’’tiādinā nayena pavattakathā rājakathā. Esa nayo corakathādīsu. Tesu ‘‘asuko rājā abhirūpo dassanīyo’’tiādinā gehasitakathāva tiracchānakathā hoti, ‘‘sopi nāma evaṃmahānubhāvo khayaṃ gato’’ti evaṃ pavattā pana kammaṭṭhānabhāve tiṭṭhati. Coresupi ‘‘mūladevo evaṃmahānubhāvo, meghadevo evaṃmahānubhāvo’’ti tesaṃ kammaṃ paṭicca ‘‘aho sūrā’’ti gehasitakathāva tiracchānakathā. Yuddhesupi bhāratayuddhādīsu ‘‘asukena asuko evaṃ mārito evaṃ viddho’’ti kammassādavaseneva kathā tiracchānakathā, ‘‘tepi nāma khayaṃ gatā’’ti evaṃ pavattā pana sabbattha kammaṭṭhānameva hoti. Apica annādīsu ‘‘evaṃ vaṇṇavantaṃ rasavantaṃ phassasampannaṃ khādimha bhuñjimha pivimha paribhuñjimhā’’ti kāmarasassādavasena kathetuṃ na vaṭṭati, sātthakaṃ pana katvā ‘‘pubbe evaṃ vaṇṇādisampannaṃ annaṃ pānaṃ vatthaṃ yānaṃ mālaṃ gandhaṃ sīlavantānaṃ adamha, cetiyaṃ pūjimhā’’ti kathetuṃ vaṭṭati.

Ñātikathādīsupi ‘‘amhākaṃ ñātakā sūrā samatthā’’ti vā ‘‘pubbe mayaṃ evaṃ vicitrehi yānehi vicarimhā’’ti vā assādavasena vattuṃ na vaṭṭati , sātthakaṃ pana katvā ‘‘tepi no ñātakā khayaṃ gatā’’ti vā ‘‘pubbe mayaṃ evarūpā upāhanā saṅghassa adamhā’’ti vā kathetabbaṃ. Gāmakathāpi suniviṭṭhadunniviṭṭhasubhikkhadubbhikkhādivasena vā ‘‘asukagāmavāsino sūrā samatthā’’ti vā evaṃ assādavaseneva na vaṭṭati, sātthakaṃ pana katvā ‘‘saddhā pasannā’’ti vā ‘‘khayavayaṃ gatā’’ti vā vattuṃ vaṭṭati. Nigamanagarajanapadakathāsupi eseva nayo.

Itthikathāpi vaṇṇasaṇṭhānādīni paṭicca assādavasena na vaṭṭati, ‘‘saddhā pasannā khayaṃ gatā’’ti evameva vaṭṭati. Sūrakathāpi ‘‘nandimitto nāma yodho sūro ahosī’’ti assādavaseneva na vaṭṭati, ‘‘saddho ahosi khayaṃ gato’’ti evameva vaṭṭati. Surākathanti pāḷiyaṃ pana anekavidhaṃ majjakathaṃ assādavasena kathetuṃ na vaṭṭati, ādīnavavaseneva vattuṃ vaṭṭati. Visikhākathāpi ‘‘asukavisikhā suniviṭṭhā dunniviṭṭhā sūrā samatthā’’ti assādavaseneva na vaṭṭati, ‘‘saddhā pasannā khayaṃ gatā’’ti vaṭṭati. Kumbhaṭṭhānakathā nāma kūṭaṭṭhānakathā udakatitthakathā vuccati (dī. ni. aṭṭha. 1.17; ma. ni. aṭṭha. 2.223; saṃ. ni. aṭṭha. 3.5.1080). Kumbhadāsikathā vā. Sāpi ‘‘pāsādikā naccituṃ gāyituṃ chekā’’ti assādavasena na vaṭṭati, ‘‘saddhā pasannā’’tiādinā nayeneva vaṭṭati.

Pubbapetakathā nāma atītañātikathā. Tattha vattamānañātikathāsadisova vinicchayo. Nānattakathā nāma purimapacchimakathāvimuttā avasesā nānāsabhāvā tiracchānakathā. Lokakkhāyikā nāma ‘‘ayaṃ loko kena nimmito? Asukena nāma nimmito. Kāko seto aṭṭhīnaṃ setattā, balākā rattā lohitassa rattattā’’tievamādikā lokāyatavitaṇḍasallāpakathā. Samuddakkhāyikā nāma kasmā samuddo sāgaroti. Sāgaradevena khatattā sāgaro, khato meti hatthamuddāya niveditattā samuddotievamādikā niratthakā samuddakkhāyanakathā. Bhavoti vuddhi, abhavoti hāni. Iti bhavo iti abhavoti yaṃ vā taṃ vā niratthakakāraṇaṃ vatvā pavattitakathā itibhavābhavakathā nāma.

Tejasā tejanti attano tejasā tesaṃ tejaṃ. Pariyādiyeyyāthāti khepetvā gahetvā abhibhaveyyātha. Tatridaṃ vatthu – eko piṇḍapātiko mahātheraṃ pucchi – ‘‘bhante, tejasā tejaṃ pariyādiyamānā bhikkhū kiṃ karontī’’ti. Thero āha – āvuso, kiñcideva ātape ṭhapetvā yathā chāyā heṭṭhā na otarati, uddhaṃyeva gacchati tathā karonti. Dasame pāsaṃsāni ṭhānānīti pasaṃsāvahāni kāraṇāni. Sesaṃ sabbattha uttānatthamevāti.

Yamakavaggo dutiyo.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Nanda

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app