5. Pañcamo paricchedo

Nibbānapaññattiparidīpano

304.

Rāgādīnaṃ khayaṃ vuttaṃ, nibbānaṃ santilakkhaṇaṃ;

Saṃsāradukkhasantāpatattassālaṃ sametave.

305.

Khayamattaṃ na nibbānaṃ, sagambhīrādivācato;

Abhāvassa hi kummānaṃ, lomasseva na vācatā.

306.

Khayoti vuccate maggo, tappāpattā idaṃ khayaṃ;

Arahattaṃ viyuppāda-vayābhāvā dhuvañca taṃ.

307.

Saṅkhataṃ sammutiñcāpi, ñāṇamālamba neva hi;

Chinde male tato vatthu, icchitabbamasaṅkhataṃ.

308.

Pattukāmena taṃ santiṃ, chabbisuddhiṃ samādiya;

Ñāṇadassanasuddhī tu, sādhetabbā hitatthinā.

309.

Cetanādividhā sīla-suddhi tattha catubbidhā;

Sopacārasamādhī tu, cittasuddhīti vuccate.

310.

Sampādetvādidvesuddhiṃ, namanā nāmaṃ tu ruppa-

To rūpaṃ natthi attādivatthūti ca vavatthape.

311.

Maṇindhanātape aggi, asantopi samāgame;

Yathā hoti tathā cittaṃ, vatthālambādisaṅgame.

312.

Paṅgulandhā yathā gantuṃ, paccekamasamatthakā;

Yanti yuttā yathā evaṃ, nāmarūpavhayā kriyā.

313.

Na nāmarūpato añño, attādi iti dassanaṃ;

Sodhanattā hi duddiṭṭhiṃ, diṭṭhisuddhīti vuccati.

314.

Avijjātaṇhupādāna-kammenādimhi taṃ dvayaṃ;

Rūpaṃ kammādito nāmaṃ, vatthādīhi pavattiyaṃ.

315.

Sadā sabbattha sabbesaṃ, sadisaṃ na yato tato;

Nāhetunāñño attādiniccahetūti passati.

316.

Evaṃ tīrayate kaṅkhā, yāya paññāya paccaye;

Diṭṭhattā suddhi sā kaṅkhātaraṇaṃ iti vuccati.

317.

Pattaññātapariñño so, atraṭṭho yatateyati;

Tīraṇavhapariññāya, visuddhatthaṃ sadādaro.

318.

Tikālādivasā khandhe, samāsetvā kalāpato;

Aniccā dukkhānattāti, ādo evaṃ vipassati.

319.

Khandhāniccā khayaṭṭhena, bhayaṭṭhena dukhāva te;

Anattāsārakaṭṭhena, iti passe punappunaṃ.

320.

Ākārehi aniccādicattālīsehi sammase;

Lakkhaṇānaṃ vibhūtatthaṃ, khandhānaṃ pana sabbaso.

321.

Evañcāpi asijjhante, navadhā nisitindriyo;

Sattakadvayato sammā, rūpārūpe vipassaye.

322.

Rūpamādānanikkhepā, vayovuddhattagāmito;

Sammasevannajādīhi, dhammatārūpatopi ca.

323.

Nāmaṃ kalāpayamato, khaṇato kamatopi ca;

Diṭṭhimānanikantīnaṃ, passe ugghāṭanādito.

324.

Avijjātaṇhākammanna-hetuto rūpaṃ ubbhave;

Vināhāraṃ saphassehi, vedanādittayaṃ bhave.

325.

Tehiyeva vinā phassaṃ,

Nāmarūpādhikehi tu;

Cittaṃ hetukkhayā so so,

Veti ve tassa tassa tu.

326.

Hetutodayanāsevaṃ, khaṇodayavayenapi;

Iti paññāsākārehi, passe punūdayabbayaṃ.

327.

Yogissevaṃ samāraddhaudayabbayadassino;

Pātubhonti upaklesā, sabhāvā hetutopi ca.

328.

Te obhāsamatussāhapassaddhisukhupekkhanā;

Sati pītādhimokkho ca, nikanti ca dasīritā.

329.

Taṇhādiṭṭhunnatiggāhavatthuto tiṃsadhā te ca;

Taduppanne cale bālo, amagge maggadassako.

330.

Vipassanā pathokkantā, tadāsi matimādhunā;

Na maggo gāhavatthuttā, tesaṃ iti vipassati.

331.

Upaklese aniccādi-vasage sodayabbaye;

Passato vīthinokkantadassanaṃ vuccate patho.

332.

Maggāmagge vavatthetvā, yā paññā evamuṭṭhitā;

Maggāmaggikkhasaṅkhātā, suddhi sā pañcamī bhave.

333.

Pahānavhapariññāya, ādito suddhisiddhiyā;

Tīraṇavhapariññāya, antago yatatedhunā.

334.

Jāyate navañāṇī sā, visuddhi kamatodaya-

Bbayādī ghaṭamānassa, nava honti panettha hi.

335.

Santatīriyato ceva, ghanenāpi ca channato;

Lakkhaṇāni na khāyante, saṃkiliṭṭhā vipassanā.

336.

Tatotra sammase bhiyyo, punadevudayabbayaṃ;

Tenāniccādisampassaṃ, paṭutaṃ paramaṃ vaje.

337.

Āvaṭṭetvā yaduppādaṭṭhitiādīhi passato;

Bhaṅgeva tiṭṭhate ñāṇaṃ, tadā bhaṅgamatī siyā.

338.

Evaṃ passayato bhaṅgaṃ, tibhavo khāyate yadā;

Sīhādiva bhayaṃ hutvā, siyā laddhā bhayikkhaṇā.

339.

Sādīnavā patiṭṭhante, khandhādittagharaṃ viya;

Yadā tadā siyā laddhā, ādīnavānupassanā.

340.

Saṅkhārādīnavaṃ disvā, ramate na bhavādisu;

Mati yadā tadā laddhā, siyā nibbidapassanā.

341.

Ñāṇaṃ muccitukāmaṃ te, sabbabhūsaṅkhate yadā;

Jālādīhi ca macchādī, tadā laddhā cajjamati.

342.

Saṅkhāre asubhāniccadukkhatonattato mati;

Passantī cattumussukkā, paṭisaṅkhānupassanā.

343.

Vuttātra paṭubhāvāya, sabbañāṇapavattiyā;

Mīnasaññāya sappassa, gāhaluddasamopamā.

344.

Attattaniyato suññaṃ, dvidhā ‘‘nāhaṃ kvacā’’dinā;

Catudhā chabbidhā cāpi, bahudhā passato bhusaṃ.

345.

Āvaṭṭatiggimāsajja,

Nhārūva mati saṅkhataṃ;

Cattabhariyo yathā dose,

Tathā taṃ samupekkhate.

346.

Tāva sādīnavānampi, lakkhaṇe tiṭṭhate mati;

Na passe yāva sā tīraṃ, sāmuddasakuṇī yathā.

347.

Saṅkhārupekkhāñāṇāyaṃ, sikhāpattā vipassanā;

Vuṭṭhānagāminīti ca, sānulomāti vuccati.

348.

Patvā mokkhamukhaṃ satta, sādhetiriyapuggale;

Jhānaṅgādippabhede ca, pādakādivasena sā.

349.

Aniccato hi vuṭṭhānaṃ, yadi yassāsi yogino;

Sodhimokkhassa bāhullā, tikkhasaddhindriyo bhave.

350.

Dukkhatonattato tañce, siyā honti kamena te;

Passaddhivedabāhullā, tikkhekaggamatindriyā.

351.

Paññādhurattamuddiṭṭhaṃ, vuṭṭhānaṃ yadinattato;

Saddhādhurattaṃ sesehi, taṃ viyābhinivesato.

352.

Dve tikkhasaddhasamathā, siyuṃ saddhānusārino;

Ādo majjhesu ṭhānesu, chasu saddhāvimuttakā.

353.

Itaro dhammānusārīdo, diṭṭhippatto anantake;

Paññāmuttobhayatthante, ajhānijhānikā ca te.

354.

Tikkhasaddhassa cantepi, saddhāmuttattamīritaṃ;

Visuddhimagge majjhassa, kāyasakkhittamaṭṭhasu.

355.

Vuttaṃ mokkhakathāyaṃ yaṃ, tikkhapaññārahassa tu;

Diṭṭhipattattaṃ hetañca, tañca natthābhidhammike.

356.

Te sabbe aṭṭhamokkhānaṃ, lābhī ce chasu majjhasu;

Kāyasakkhī siyuṃ ante, ubhatobhāgamuttakā.

357.

Anulomāni cattāri, tīṇi dve vā bhavanti hi;

Maggassa vīthiyaṃ mandamajjhatikkhamatibbasā.

358.

Visuddhimagge cattāri, paṭisiddhāni sabbathā;

Evamaṭṭhasāliniyā, vuttattā evamīritaṃ.

359.

Bhavaṅgāsannadosopi, nappanāya thirattato;

Suddhiṃ paṭipadāñāṇadassanevaṃ labhe yati.

360.

Āvajjaṃ viya maggassa, chaṭṭhasattamasuddhinaṃ;

Antarā santimārabbha, tehi gotrabhu jāyate.

361.

Saṃyojanattayacchedī, maggo uppajjate tato;

Phalāni ekaṃ dve tīṇi, tato vuttamatikkamā.

362.

Tathā bhāvayato hoti, rāgadosatanūkaraṃ;

Dutiyo tapphalaṃ tamhā, sakadāgāmi tapphalī.

363.

Evaṃ bhāvayato rāgadosanāsakarubbhave;

Tatiyo tapphalaṃ tamhā, tapphalaṭṭhonāgāmiko.

364.

Evaṃ bhāvayato sesadosanāsakarubbhave;

Catuttho tapphalaṃ tamhā, arahā tapphalaṭṭhako.

365.

Katakicco bhavacchedo, dakkhiṇeyyopadhikkhayā;

Nibbutiṃ yāti dīpova, sabbadukkhantasaññitaṃ.

366.

Evaṃ siddhā siyā suddhi, ñāṇadassanasaññitā;

Vuttaṃ ettāvatā saccaṃ, paramatthaṃ samāsato.

367.

Saccaṃ sammuti sattādiavatthu vuccate yato;

Na labbhālātacakkaṃva, taṃ hi rūpādayo vinā.

368.

Tena tena pakārena, rūpādiṃ na vihāya tu;

Tathā tathābhidhānañca, gāhañca vattate tato.

369.

Labbhate parikappena, yato taṃ na musā tato;

Avuttālambamiccāhu, parittādīsvavācato.

370.

Pāpakalyāṇamittoyaṃ, sattoti khandhasantati;

Ekattena gahetvāna, voharantīdha paṇḍitā.

371.

Pathavādi viyekopi, puggalo na yato tato;

Kudiṭṭhivatthubhāvena, puggalaggahaṇaṃ bhave.

372.

Etaṃ visayato katvā, saṅkhādīhi padehi tu;

Avijjamānapaññatti, iti taññūhi bhāsitā.

373.

Paññatti vijjamānassa, rūpādivisayattato;

Kāyaṃ paññatti ce suṭṭhu, vadato suṇa saccato.

374.

Saviññattivikāro hi, saddo saccadvayassa tu;

Paññāpanattā paññatti, iti taññūhi bhāsitā.

375.

Paccuppannādiālambaṃ, niruttipaṭisambhidā-

Ñāṇassāti idañcevaṃ, sati yujjati nāññathā.

376.

Saddābhidheyyasaṅkhādi, iti ce sabbavatthunaṃ;

Paññāpetabbato hoti, paññattipadasaṅgaho.

377.

‘‘Sabbe paññattidhammā’’ti, desetabbaṃ tathā sati;

Atha paññāpanassāpi, paññāpetabbavatthunaṃ.

378.

Vibhāgaṃ ñāpanatthaṃ hi, tathuddeso katoti ce;

Na kattabbaṃ visuṃ tena, paññattipathasaṅgahaṃ.

379.

Paññāpiyattā catūhi, paññattādipadehi sā;

Parehi paññāpanattā, iti ācariyābravuṃ.

380.

Rūpādayo upādāya, paññāpetabbato kira;

Avijjamānopādāyapaññatti paṭhamā tato.

381.

Sotaviññāṇasantānānantaraṃ pattajātinā;

Gahitapubbasaṅketamanodvārikacetasā.

382.

Paññāpenti gahitāya, yāya sattarathādayo;

Iti sā nāmapaññatti, dutiyāti ca kittitā.

383.

Saddato aññanāmāvabodhenatthāvabodhanaṃ;

Kicchasādhanato pubbanayo eva pasaṃsiyo.

384.

Sā vijjamānapaññatti, tathā avijjamānatā;

Vijjamānena cāvijjamānā tabbiparītakā.

385.

Avijjamānena vijjamānatabbiparītakā;

Iccetā chabbidhā tāsu, paṭhamā matiādikā.

386.

Satto saddho narussāho,

Seniyo manacetanā;

Iccevametā viññeyyā,

Kamato dutiyādikā.

387.

Evaṃ lakkhaṇato ñatvā,

Saccadvayamasaṅkaraṃ;

Kātabbo pana vohāro,

Viññūhi na yathā tathāti.

Iti saccasaṅkhepe nibbānapaññattiparidīpano nāma

Pañcamo paricchedo.

Saccasaṅkhepo niṭṭhito.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app