Tatiyo paricchedo

3. Vīthisaṅgahakathā

85.

Cakkhusotaghānajivhā-kāyāyatana pañcadhā;

Pasādā hadayañceti, cha vatthūni viniddise.

86.

Cakkhusotaghānajivhā-kāyadvārā ca pañcadhā;

Manodvāraṃ bhavaṅganti, cha dvārā cittavīthiyā.

87.

Rūpasaddagandharasa-phoṭṭhabbā pañca gocarā;

Dhammārammaṇapaññatti, cha dvārārammaṇakkamā.

88.

Nimittagatikammāni , kammamevātha gocarā;

Paṭisandhibhavaṅgānaṃ, cutiyā ca yathārahaṃ.

89.

Maraṇāsannasattassa, yathopaṭṭhitagocaraṃ;

Chadvāresu tamārabbha, paṭisandhi bhavantare.

90.

Ekacittakkhaṇā hoti, yāvajīvaṃ tato paraṃ;

Bhavaṅgaṃ pariyosāne, cuti cekakkhaṇā bhave.

91.

Duhetāhetucutiyā, kāmāvacarasandhiyo;

Tihetukāmacutiyā, sabbāpi paṭisandhiyo.

92.

Rūpāvacaracutiyā , sahetupaṭisandhiyo;

Āruppatopari kāme, tattha vāpi tihetukā.

93.

Paṭisandhi bhavaṅgañca, ekamevekajātiyaṃ;

Cuti cārammaṇañcassa, evameva yathārahaṃ.

94.

Rūpādārammaṇe cakkhu-ppasādādimhi ghaṭṭite;

Majjhe bhavaṅgaṃ chinditvā, vīthi nāma pavattati.

95.

Āvajjapañcaviññāṇasampaṭicchanatīraṇā;

Voṭṭhabbakāmajavanatadārammaṇanāmakā.

96.

Satteva ṭhānasaṅkhepā, pañcadvārikamānasā;

Catupaññāsa sabbepi, vitthārena sarūpato.

97.

Āvajjasabbajavanatadārammaṇanāmakā;

Sattasaṭṭhi sarūpena, manodvārikamānasā.

98.

Iṭṭhe ārammaṇe honti, puññapākāni sabbathā;

Aniṭṭhe pāpapākāni, niyamoyaṃ pakāsito.

99.

Tatthāpi atiiṭṭhamhi, tadārammaṇatīraṇaṃ;

Somanassayutaṃ iṭṭhamajjhattamhi upekkhitaṃ.

100.

Gocaretiparittamhi , atiappāyuke pana;

Bhavaṅgameva calati, moghavāroti so kato.

101.

Voṭṭhabbanaṃ parittamhi, dvattikkhattuṃ pavattati;

Tato bhavaṅgapātova, sopi moghoti vuccati.

102.

Javanañca mahantamhi, javitvāna tato paraṃ;

Na sambhoti tadālambaṃ, sopi moghoti vuccati.

103.

Gocaretimahantamhi, atidīghāyuke pana;

Sambhoti ca tadālambaṃ, sampuṇṇoti pavuccati.

104.

Gocaretimahantamhi, tadārammaṇasambhavo;

Pañcadvāre manodvāre, vibhūte pana gocare.

105.

Kāmāvacarasattānaṃ , kāmāvacaragocare;

Parittajavanesveva, tadārammaṇamuddise.

106.

Nātitikkhe nātisīghe, nātitejussade jave;

Samamandappavattamhi, tadārammaṇamicchitaṃ.

107.

Sukhopetaṃ tadālambaṃ, upekkhākriyato paraṃ;

Na hotupekkhāsahitaṃ, sukhitakriyato tathā.

108.

Na hoti domanassamhā, somanassikamānasaṃ;

Tadārammaṇamaññañca, bhavaṅgaṃ cuti vā tathā.

109.

Rajjanādivasenettha, javanākusalaṃ bhave;

Kusalaṃ pana sambhoti, saddhāpaññādisambhave.

110.

Tadeva vītarāgānaṃ, kriyā nāma pavuccati;

Avipākatamāpannaṃ, vaṭṭamūlaparikkhayā.

111.

Appanājavanaṃ sesaṃ, mahaggatamanuttaraṃ;

Chabbīsati yathāyogaṃ, appanāvīthiyaṃ bhave.

112.

Parikammaṃ karontassa, kasiṇādikagocare;

Susamāhitacittassa, upacārasamādhinā.

113.

Parikammopacārānulomagotrabhuto paraṃ;

Pañcamaṃ vā catutthaṃ vā, javanaṃ hoti appanā.

114.

Puthujjanāna sekkhānaṃ, kāmapuññatihetuto;

Tihetukāmakriyato, vītarāgānamappanā.

115.

Tatrāpi sukhitajavaṃ, sukhitadvayato paraṃ;

Upekkhitamhā sambhoti, upekkhekaggatāyutaṃ.

116.

Pañca vāre cha vā satta, parittajavanaṃ bhave;

Sakiṃ dve vā tadālambaṃ, sakimāvajjanādayo.

117.

Appanājavanañcekaṃ, paṭhamuppattiyaṃ pana;

Tato paraṃ vasībhūtaṃ, ahorattaṃ pavattati.

118.

Sakiṃ dve vā nirodhassa, samāpattikkhaṇe pana;

Catutthāruppajavanaṃ, tato cittaṃ nirujjhati.

119.

Nirodhā vuṭṭhahantassa, upariṭṭhaphaladvayaṃ;

Pañcābhiññā tathā maggā, ekacittakkhaṇā matā.

120.

Phalamekadvayaṃ tathā, tisso vā maggavīthiyaṃ;

Samāpattikkhaṇe tampi, ahorattaṃ pavattati.

121.

Pañcadvāre na labbhanti, lokuttaramahaggatā;

Vīthimuttamanodhātu, pañca cittāni antime.

122.

Parittāneva sabbāni, pañcadvāresu sambhavā;

Manodvāramhi voṭṭhabba-tadālambajavā siyuṃ.

123.

Ghānajivhākāyavīthi, tadārammaṇameva ca;

Rūpe natthi tathārūpe, cakkhusotāpi vīthiyo.

124.

Sabbāpi vīthiyo kāme,

Rūpe tisso pakāsitā;

Ekā vīthi panārūpe,

Natthāsaññīsu kācipi.

125.

Sattāpi vīthicittāni, kāme rūpe cha sambhavā;

Arūpe dve manodvārā-vajjanaṃ javananti cāti.

Iti cittavibhāge vīthisaṅgahakathā niṭṭhitā.

Tatiyo paricchedo.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app