Aṭṭhārasamo paricchedo

3. Rūpavibhāgo

18. Sarūpakathā

653.

Tepaññāsa paniccevaṃ, nāmadhammā pakāsitā;

Aṭṭhavīsavidhaṃ dāni, rūpaṃ nāma kathīyati.

654.

Pathavāpo ca tejo ca, vāyo ceti catubbidho;

Cakkhusotaghānajivhā, kāyoti pana pañca ca.

655.

Rūpasaddagandharasā, cattāro ca athāparaṃ;

Itthipumbhāvayugaḷaṃ, jīvitaṃ hadayampi ca.

656.

Kāyaviññatti cevātha, vacīviññatti ca dvayaṃ;

Ākāsadhātu rūpassa, lahutā mudutā tassa.

657.

Kammaññatā upacayo, santati jaratā pana;

Aniccatā ca kabaḷīkārāhāroti sabbathā.

658.

Aṭṭhavīsavidhaṃ hoti, rūpametaṃ sarūpato;

Tassa lakkhaṇabhedena, sabhāvañca vibhāvaye.

659.

Sandhāraṇaṃ tu pathavīdhātu kakkhaḷalakkhaṇā;

Ābandhanamāpodhātu, āpaggharaṇalakkhaṇā.

660.

Paripācanatā tejodhātu uṇhattalakkhaṇā;

Samudīraṇatā vāyodhātu vitthambhalakkhaṇā.

661.

Sabbatthāvinibhuttāpi, asammissakalakkhaṇā;

Taṃtaṃbhāvasamussannasambhāresupalakkhitā.

662.

Aññamaññenupatthaddhā, sesarūpassa nissayā;

Catudhevaṃ kalāpesu, mahābhūtā pavattare.

663.

Cakkhu sambhāracakkhumhi, sattakkhipaṭalocite;

Kaṇhamaṇḍalamajjhamhi, pasādoti pavuccati.

664.

Yena cakkhupasādena, rūpāni anupassati;

Parittaṃ sukhumañcetaṃ, ūkāsirasamūpamaṃ.

665.

Sotaṃ sotabilassanto,

Tambalomācite tathā;

Aṅgulivedhanākāre,

Pasādoti pakāsito.

666.

Anto ajapadaṭṭhāne, ghānaṃ ghānabile ṭhitaṃ;

Jivhā jivhāya majjhamhi, uppalākārasannibhe.

667.

Iccevaṃ pana cattāro, taṃtaṃdesavavatthitā;

Kāyappasādopādinne, sabbaketi yathākkamaṃ.

668.

Rūpādyābhighātārahabhūtānaṃ vā yathārahaṃ;

Daṭṭhukāmanidānādikammabhūtānameva vā.

669.

Pasādalakkhaṇā bhūtarūpānaṃ bhūtanissitā;

Kappāsapaṭalasnehasannibhāti ca vaṇṇitā.

670.

Pañcāpi jīvitārakkhā, rūpādiparivāritā;

Dhītarāva kumārāva, kalāpantaravuttino.

671.

Rūpaṃ nibhāso bhūtānaṃ, saddo nigghosanaṃ tathā;

Gandho ca gandhanaṃ tattha, raso ca rasanīyatā.

672.

Bhūtattayañca phoṭṭhabbaṃ, āpodhātuvivajjitaṃ;

Saddo aniyato tattha, tadaññe sahavuttino.

673.

Cakkhādipaṭihananalakkhaṇā tu yathākkamaṃ;

Pañceva pañcaviññāṇavīthiyā visayā matā.

674.

Itthindriyaṃ panitthittaṃ, itthibhāvoti desito;

Purisattaṃ tathābhāvo, purisindriya nāmako.

675.

Taṃ dvayaṃ panupādinne, kāye sabbattha labbhati;

Kalāpantarabhinnañca, bhinnasantānavatti ca.

676.

Rūpānaṃ kammajātānaṃ, anupālanalakkhaṇaṃ;

Jīvitindriyarūpanti, āyu nāma pavuccati.

677.

Manodhātuyā ca tathā, manoviññāṇadhātuyā;

Nissayalakkhaṇaṃ vatthurūpaṃ hadayanissitaṃ.

678.

Majjhe hadayakosamhi, aḍḍhappasatalohite;

Bhūtarūpamupādāya, cakkhādi viya vattati.

679.

Ākāsadhātu rūpānaṃ, paricchedakalakkhaṇā;

Taṃtaṃrūpakalāpānaṃ, pariyantoti vuccati.

680.

Cittaṃ sahajarūpānaṃ, kāyassa gamanādisu;

Santhambhanasandhāraṇacalanassa tu paccayo.

681.

Vāyodhātuvikāroyaṃ , kāyaviññattināmako;

Vāyodhātādhikānaṃ tu, bhūtānamiti kecanā.

682.

Tathā cittasamuṭṭhino, vacīghosappavattiyaṃ;

Upādinnarūpakāyaghaṭṭanassa tu paccayo.

683.

Pathavīdhātuvikāroyaṃ, vacīviññattināmako;

Pathavīdhātādhikānaṃ tu, bhūtānamiti kecanā.

684.

Dvepi kāyavacīkammadvārabhūtā yathākkamaṃ;

Te pana ghaṭṭanāhetu-vikārākāralakkhaṇā.

685.

Viññāpetīti kāyena, vācāya ca vicintitaṃ;

Sayañca viññāyatīti, viññattīti pakittitā.

686.

Lahutā pana rūpānaṃ, adandhākāralakkhaṇā;

Mudutāpi ca rūpānaṃ, maddavākāralakkhaṇā.

687.

Kammaññatā ca rūpānaṃ, yoggatākāralakkhaṇā;

Gāravathaddhatā yoggapaṭipakkhā yathākkamaṃ.

688.

Sappāyamutumāhāraṃ, labhitvā cittasampadaṃ;

Lahū mudu ca kammaññaṃ, yadā rūpaṃ pavattati.

689.

Tathāpavattarūpassa, pavattākārabheditaṃ;

Lahutādittayampetaṃ, sahavutti tadā bhave.

690.

Sappāyaṃ paṭivedhāya, paṭipattupakāritā;

Sākārā rūpasampatti, paññattāva mahesinā.

691.

Rūpassopacayo nāma, rūpassācayalakkhaṇo;

Pavattilakkhaṇā rūpasantatīti pakāsitā.

692.

Rūpamācayarūpena, jāyaticcuparūpari;

Pekkhatopacayākārā, jāti gayhati yogino.

693.

Anuppabandhākārena, jāyatīti sapekkhato;

Tadāyaṃ santatākārā, jāti gayhati tassa tu.

694.

Evamābhogabhedena , jātirūpaṃ dvidhā kataṃ;

Attūpaladdhibhāvena, jāyantaṃ vātha kevalaṃ.

695.

Rūpaṃ vivittokāsassa, pūrakaṭṭhena cīyati;

Abhāvā punabhāvāya, pavattaṃ santatīti ca.

696.

Evamākārabhedāva, sabbākāravarākaro;

Jātirūpaṃ dvidhākāsi, jātirūpavirocano.

697.

Jaratā navatāhāyā, rūpānaṃ pākalakkhaṇā;

Aniccatanti mappatti, paribhijjanalakkhaṇā.

698.

Iti lakkhaṇarūpaṃ tu, tividhaṃ bhinnakālikaṃ;

Sabhāvarūpadhammesu, taṃtaṃkālopalakkhitaṃ.

699.

Yena lakkhīyati rūpaṃ, bhinnākāraṃ khaṇe khaṇe;

Vipassanānayatthāya, tamiccāha tathāgato.

700.

Kabaḷīkāro āhāro,

Yāpetabbojalakkhaṇo;

Āhāro sendriyajāto,

Rūpakāyānupālako.

701.

Iccevaṃ saparicchedā, savikārā salakkhaṇā;

Akiccapaṭivedhāya, dayāpannena tādinā.

702.

Tattha tattha yathāyogaṃ, desitāti pakāsitā;

Rūpadhammā sarūpena, aṭṭhavīsati sabbathā.

703.

Katvāna jātimekaṃ tu, tatthopacayasantatiṃ;

Sattavīsati rūpāni, bhavantīti viniddise.

704.

Bhūtattayaṃ tu phoṭṭhabbaṃ, katvā chabbīsadhāpi ca;

Ubhayaṃ jātiphoṭṭhabbaṃ, gahetvā pañcavīsati.

705.

Rūpadhammānamiccevaṃ , vibhāveyya visārado;

Sarūpaṃ nāmasaṅkhepaṃ, sabhāvañca salakkhaṇanti.

Iti rūpavibhāge sarūpakathā niṭṭhitā.

Aṭṭhārasamo paricchedo.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app