1. Paṭhamo paricchedo

Rūpasaṅkhepo

3.

Saccāni paramatthañca, sammutiñcāti dve tahiṃ;

Thaddhabhāvādinā ñeyyaṃ, saccaṃ taṃ paramatthakaṃ.

4.

Sannivesavisesādiñeyyaṃ sammuti taṃ dvayaṃ;

Bhāvasaṅketasiddhīnaṃ, tathattā saccamīritaṃ.

5.

Paramattho sanibbānapañcakkhandhettha rāsito;

Khandhattho ca samāsetvā, vuttotītādibhedanaṃ.

6.

Vedanādīsupekasmiṃ, khandhasaddo tu ruḷhiyā;

Samuddādekadese tu, samuddādiravo yathā.

7.

Tattha sītādiruppattā, rūpaṃ bhvāpānalānilaṃ;

Bhūtaṃ kathinadavatāpacanīraṇabhāvakaṃ.

8.

Cakkhu sotañca ghānañca, jivhā kāyo pabhā ravo;

Gandho rasojā itthī ca, pumā vatthu ca jīvitaṃ.

9.

Khaṃ jāti jaratā bhaṅgo, rūpassa lahutā tathā;

Mudukammaññatā kāyavacīviññatti bhūtikaṃ.

10.

Cakkhādī daṭṭhukāmādihetukammajabhūtikā;

Pasādā rūpasaddādī, cakkhuñāṇādigocarā.

11.

Ojā hi yāpanā itthipumaliṅgādihetukaṃ;

Bhāvadvayaṃ tu kāyaṃva, byāpi no sahavuttikaṃ.

12.

Nissayaṃ vatthu dhātūnaṃ, dvinnaṃ kammajapālanaṃ;

Jīvitaṃ uppalādīnaṃ, udakaṃva ṭhitikkhaṇe.

13.

Khaṃ rūpānaṃ paricchedo, jātiādittayaṃ pana;

Rūpanibbatti pāko ca, bhedo ceva yathākkamaṃ.

14.

Lahutādittayaṃ taṃ hi, rūpānaṃ kamato siyā;

Adandhathaddhatā cāpi, kāyakammānukūlatā.

15.

Abhikkamādijanakacittajassānilassa hi;

Vikāro kāyaviññatti, rūpatthambhādikāraṇaṃ.

16.

Vacībhedakacittena, bhūtabhūmivikāratā;

Vacīviññattupādinnaghaṭṭanasseva kāraṇaṃ.

17.

Rūpamabyākataṃ sabbaṃ, vippayuttamahetukaṃ;

Anālambaṃ parittādi, iti ekavidhaṃ naye.

18.

Ajjhattikāni cakkhādī, pañceteva pasādakā;

Vatthunā vatthu tāneva, dvārā viññattibhī saha.

19.

Sesaṃ bāvīsati cekavīsa vīsati bāhiraṃ;

Appasādamavatthuṃ ca, advārañca yathākkamaṃ.

20.

Pasādā pañca bhāvāyu, indriyanindriyetaraṃ;

Vināpaṃ ādito yāva, rasā thūlaṃ na cetaraṃ.

21.

Aṭṭhakaṃ avinibbhogaṃ, vaṇṇagandharasojakaṃ;

Bhūtaṃ taṃ tu vinibbhogamitaranti viniddise.

22.

Aṭṭhārasādito rūpā, nipphannaṃ tu na cetaraṃ;

Phoṭṭhabbamāpavajjaṃ tu, bhūtaṃ kāme na cetaraṃ.

23.

Sekkhasappaṭighāsekkhapaṭighaṃ dvayavajjitaṃ;

Vaṇṇaṃ taditaraṃ thūlaṃ, sukhumañceti taṃ tidhā.

24.

Kammajākammajaṃnevakammākammajato tidhā;

Cittojautujādīnaṃ, vasenāpi tidhā tathā.

25.

Diṭṭhaṃ sutaṃ mutañcāpi, viññātaṃ vata cetasā;

Ekamekañca pañcāpi, vīsati ca kamā siyuṃ.

26.

Hadayaṃ vatthu viññatti, dvāraṃ cakkhādipañcakaṃ;

Vatthu dvārañca sesāni, vatthu dvārañca no siyā.

27.

Nipphannaṃ rūparūpaṃ khaṃ, paricchedotha lakkhaṇaṃ;

Jātiādittayaṃ rūpaṃ, vikāro lahutādikaṃ.

28.

Yathā saṅkhatadhammānaṃ, lakkhaṇaṃ saṅkhataṃ tathā;

Paricchedādikaṃ rūpaṃ, tajjātimanatikkamā.

29.

Kammacittānalāhārapaccayānaṃ vasenidha;

Ñeyyā pavatti rūpassa, piṇḍānañca vasā kathaṃ.

30.

Kammajaṃ sendriyaṃ vatthu, viññatti cittajā ravo;

Cittaggijo lahutādittayaṃ cittānalannajaṃ.

31.

Aṭṭhakaṃ jāti cākāso, catujā jaratā khayaṃ;

Kutoci neva jātaṃ tappākabhedaṃ hi taṃ dvayaṃ.

32.

Jātiyāpi na jātattaṃ, kutociṭṭhakathānayā;

Lakkhaṇābhāvato tassā, sati tasmiṃ na niṭṭhiti.

33.

Kammacittānalannehi, piṇḍā nava ca satta ca;

Cattāro dve ca viññeyyā, sajīve dve ajīvake.

34.

Aṭṭhakaṃ jīvitenāyunavakaṃ bhāvavatthunā;

Cakkhādī pañca dasakā, kalāpā nava kammajā.

35.

Suddhaṭṭhaviññattiyuttanavakopi ca dasako;

Suddhasaddena navako, lahutādidasekako.

36.

Viññattilahutādīhi, puna dvādasa terasa;

Cittajā iti viññeyyā, kalāpā satta vā cha vā.

37.

Suddhaṭṭhaṃ saddanavakaṃ, lahutādidasekakaṃ;

Saddenalahutādīhi, caturotujakaṇṇikā.

38.

Suddhaṭṭhalahutādīhi, annajā dvetime nava;

Satta cattāri dve ceti, kalāpā vīsatī dvibhi.

39.

Tayaṭṭhakā ca cattāro, navakā dasakā nava;

Tayo dveko ca ekena, dasa dvīhi ca tīhi ca.

40.

Catunnampi ca dhātūnaṃ, adhikaṃsavasenidha;

Rūpabhedotha viññeyyo, kammacittānalannajo.

41.

Kesādimatthaluṅgantā, pathavaṃsāti vīsati;

Pittādimuttakantā te, jalaṃsā dvādasīritā.

42.

Yena santappanaṃ yena, jīraṇaṃ dahanaṃ tathā;

Yenasitādipākoti, caturaṃsānalādhikā.

43.

Uddhādhogamakucchiṭṭhā, koṭṭhāseyyaṅgasāri ca;

Assāsoti ca viññeyyā, chaḷaṃsā vāyunissitā.

44.

Pubbamuttakarīsañcudariyaṃ caturotujā;

Kammā pācaggi cittamhā-ssāsoti chapi ekajā.

45.

Sedasiṅghānikassu ca, kheḷo cittotusambhavā;

Dvijā dvattiṃsa koṭṭhāsā, sesā eva catubbhavā.

46.

Ekajesvādicatūsu, utujā caturaṭṭhakā;

Jīvītanavako pācessāse cittabhavaṭṭhako.

47.

Dvijesu manatejehi, dve dve honti panaṭṭhakā;

Sesatejānilaṃsesu, ekekamhi tayo tayo.

48.

Aṭṭhakojamanaggīhi, honti aṭṭhasu kammato;

Aṭṭhāyunavakā evaṃ, ime aṭṭha catubbhavā.

49.

Catuvīsesu sesesu, catujesuṭṭhakā tayo;

Ekekamhi ca viññeyyā, piṇḍā cittānalannajā.

50.

Kammajā kāyabhāvavhā, dasakāpi siyuṃ tahiṃ;

Catuvīsesu aṃsesu, ekekamhi duve duve.

51.

Pañcāpi cakkhusotādī, padesadasakā puna;

Navakā saddasaṅkhātā, dveticcevaṃ kalāpato.

52.

Tepaññāsa dasekañca, navuttarasatāni ca;

Dasakā navakā ceva, aṭṭhakā ca siyuṃ kamā.

53.

Sekapañcasataṃ kāye, sahassaṃ taṃ pavattati;

Paripuṇṇindriye rūpaṃ, nipphannaṃ dhātubhedato.

54.

Cittuppāde siyuṃ rūpa-hetū kammādayo pana;

Ṭhiti na pāṭhe cittassa, na bhaṅge rūpasambhavo.

55.

‘‘Aññathattaṃ ṭhitassā’’ti, vuttattāva ṭhitikkhaṇaṃ;

Atthīti ce pabandhena, ṭhiti tattha pavuccati.

56.

Atha vā tikkhaṇe kammaṃ, cittamattudayakkhaṇe;

Utuojāttano ṭhāne, rūpahetū bhavanti hi.

57.

Seyyassādikkhaṇe kāya-

Bhāvavatthuvasā tayo;

Dasakā hontibhāvissa,

Vinā bhāvaṃ duve siyuṃ.

58.

Tato parañca kammaggicittajā te ca piṇḍikā;

Aṭṭhakā ca duve pubbe, vuttavuttakkhaṇe vade.

59.

Kālenāhārajaṃ hoti, cakkhādidasakāni ca;

Catupaccayato rūpaṃ, sampiṇḍevaṃ pavattati.

60.

Taṃ sattarasacittāyu, vinā viññattilakkhaṇaṃ;

Santatāmaraṇā rūpaṃ, jarādiphalamāvahaṃ.

61.

Bhaṅgā sattarasuppāde, jāyate kammajaṃ na taṃ;

Taduddhaṃ jāyate tasmā, takkhayā maraṇaṃ bhave.

62.

Āyukammubhayesaṃ vā, khayena maraṇaṃ bhave;

Upakkamena vā kesañcupacchedakakammunā.

63.

Opapātikabhāvissa, dasakā satta kammajā;

Kāme ādo bhavantaggijāhi pubbeva bhūyate.

64.

Ādikappanarānañca, apāye andhakassa ca;

Badhirassāpi ādo cha, pubbevetarajā siyuṃ.

65.

Tatthevandhabadhirassa, pañca honti abhāvino;

Yuttiyā idha viññeyyā, pañca vā caturopi vā.

66.

Cakkhādittayahīnassa, caturova bhavantiti;

Vuttaṃ upaparikkhitvā, gahetabbaṃ vijānatā.

67.

Rūpe jīvitachakkañca, cakkhādisattakattayaṃ;

Pañca cha utucittehi, pañca chāsaññinaṃ bhave.

68.

Pañcadhātvādiniyamā, pāṭhe gandharasojanaṃ;

Nuppatti tattha bhūtānaṃ, aphoṭṭhabbapavattinaṃ.

69.

Thaddhuṇhīraṇabhāvova, natthi dhātvādikiccato;

Aññaṃ gandhādīnaṃ tesaṃ, takkiccenopaladdhito.

70.

Rūpe sappaṭighattādi, tattha ruppanatā viya;

Ghaṭṭanañca ravuppādassaññatthasseva hetutā.

71.

Icchitabbamimekantamevaṃ pāṭhāvirodhato;

Atha vā tehi viññeyyaṃ, dasakaṃ navakaṭṭhakaṃ.

72.

Sabbaṃ kāmabhave rūpaṃ, rūpe ekūnavīsati;

Asaññīnaṃ dasa gandharasojāhi ca brahmunaṃ.

Iti saccasaṅkhepe rūpasaṅkhepo nāma

Paṭhamo paricchedo.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app