8. Aṭṭhamo paricchedo

Kasiṇāsubhavibhāgo

880.

Ito paraṃ pavakkhāmi, bhāvanānayamuttamaṃ;

Nāmarūpaṃ pariggayha, paṭipajjitumīhato.

881.

Bhāvanā duvidhā tattha, samatho ca vipassanā;

Samatho duvidho tattha, paritto ca mahaggato.

882.

Upacāramanuppatto, parittoti pavuccati;

Mahaggatappanāpatto, samatho lokiyo mato.

883.

Kasiṇāni dasāsubhā, dasadhānussatī tathā;

Appamaññā ca saññā ca, vavatthāruppakāni ca.

884.

Kammaṭṭhānāni tatthāhu, cattālīsa vicakkhaṇā;

Yatthānuyogaṃ kubbantā, bhāventi samathadvayaṃ.

885.

Taṃ payogavisuddhena, patvānopāyasampadaṃ;

Ajjhāsayaṃ visodhetvā, bhāvetabbanti bhāsitaṃ.

886.

Kathaṃ karonto cārittaṃ, vārittañca vivajjiya;

Pātimokkhaṃ samādāya, saddhāya paripūraye.

887.

Paṭisaṅkhāya sodhetvā, chadvāresu malāsavaṃ;

Chaḷindriyāni medhāvī, satārakkhena gopaye.

888.

Pāpakājīvanissaṅgo, kuhakācāranissaṭo;

Ājīvaṃ parisodheyya, pahitatteṭṭhisuddhiyā.

889.

Idamatthitamārabbha, paṭisaṅkhāya yoniso;

Paññavā sampajaññena, paribhuñjeyya paccaye.

890.

Saṃvaraṃ pātimokkhe ca, sīlamindriyasaṃvaraṃ;

Ājīvapārisuddhiñca, tathā paccayanissitaṃ.

891.

Samādāya catuddheva-madhiṭṭheyya tato paraṃ;

Tasseva parivārāya, dhutaṅgāni yathārahaṃ.

892.

Paṃsukūlikamaṅgaṃ ti-cīvaraṃ cīvarāyugaṃ;

Piṇḍapātikamaṅgañca, sapadānikamuttamaṃ.

893.

Khalupacchābhattikaṅgaṃ, dhutaṅgaṃ pattapiṇḍikaṃ;

Ekāsanikamiccevaṃ, pañcadhā bhojane ṭhitaṃ.

894.

Āraññikaṃ yathāsantha-

Tikaṅgaṃ rukkhamūlikaṃ;

Abbhokāsikasosāni-

Kaṅgā nesajjikaṃ tathā.

895.

Cha senāsanamārabbha, dhutaṅgānīti terasa;

Kappiyepi ca loluppa-samācāravimuttiyā.

896.

Sāmīcipaṭipattīti , katvā sallekhavuttiyā;

Paccayattayamāhacca, paññattāni mahesinā.

897.

Catupārisuddhisīlaṃ, dhutaṅgaparivāritaṃ;

Pūretvāna visuddhevaṃ, payogaparisuddhiyā.

898.

Tato paṇidhisampanno, bhāvanāya visārado;

Upāyaṃ paṭipādeyya, pavivekarato kathaṃ?

899.

Āvāso ca kulaṃ lābho,

Gaṇo kammañca pañcamaṃ;

Addhānaṃ ñāti ābādho,

Gantho iddhīti te dasa.

900.

Chetvāna nipako yogī,

Palibodhe yathārahaṃ;

Nirālayo nirārambho,

Papañcopasame rato.

901.

Piyaṃ garuṃ bhāvaniyaṃ, vattāraṃ vacanakkhamaṃ;

Kattāramatigambhīrakathaṃ ṭhānaniyojakaṃ.

902.

Bahussutaṃ guṇavanta-māgammācariyaṃ budho;

Khamo padakkhiṇaggāhī, niyyātattuju bhadrako.

903.

Ārādhetvāna gaṇheyya, taṃ kammaṭṭhānadāyakaṃ;

Kammaṭṭhānaṃ parikkhitvā, cariyārahamattano.

904.

Rāgo doso ca moho ca,

Cariyā tīhi paṇḍitā;

Saddhābuddhivitakkehi,

Chabbidhā ca vibhāvayuṃ.

905.

Rāgussannassa sappāyā, koṭṭhāsāsubhabhāvanā;

Dosussannassappamaññā, nīlādi ca catubbidhā.

906.

Vitakkaṃ mohussannānaṃ, ānāpānaṃ pakāsitaṃ;

Cha saddhācaritassāhu, buddhānussatiādayo.

907.

Maraṇopasamāsaññāvavatthānāni buddhino;

Sesāni pana sabbesaṃ, tatthāpi kasiṇaṃ budhā.

908.

Vitakkapakatikassa, parittaṃ mohacārino;

Mahantamiti sappāyaṃ, gahetvāna tato paraṃ.

909.

Mahāvāsaṃ navaṃ jiṇṇaṃ, panthasoṇḍikasantikaṃ;

Paṇṇapupphaphalākiṇṇaṃ, bahusammānapatthitaṃ.

910.

Sīmantadārunagara-kkhettapaccantanissitaṃ;

Visabhāgamasappāyaṃ, paṭṭanaṃ mittadullabhaṃ.

911.

Ṭhānāniṭṭhārasetāni, parivajjeyya paṇḍito;

Seveyya bhāvanāyoggaṃ, senāsanamatandito.

912.

Nātidūraṃ nāccāsannaṃ, appasaddamanākulaṃ;

Gamanāgamanasampannaṃ, appaḍaṃsānupaddavaṃ.

913.

Akicchapaccayuppādaṃ , lajjībhikkhugaṇocitaṃ;

Vivekaṭṭhānabahulaṃ, bahussutanisevitaṃ.

914.

Appabhayaṃ nirāsaṅkaṃ, appadosaṃ mahāguṇaṃ;

Vihāramanusevanto, tattha nissaṅgacetasā.

915.

Tato kesanakhaccheda-rajanādimasesato;

Khuddakaṃ palibodhañca, chinditvāna yathārahaṃ.

916.

Āvāsaṃ gocaraṃ bhassaṃ, puggalaṃ bhojanaṃ tathā;

Vajjentotumasappāyaṃ, iriyāpathamattano.

917.

Sevanto satta sappāye, te evāti padhānavā;

Bhāvanūpāyasampanno, vūpakaṭṭho rahogato.

918.

Kāmesvādīnavaṃ disvā, nekkhammaṃ daṭṭhu khemato;

Pariyuṭṭhānanibbindo, sodheyyajjhāsayaṃ kathaṃ.

919.

Appassādā mahādukkhā, kāmā hi kaṭukapphalā;

Dussaṃhārā durārakkhā, bahvādīnavasaṇṭhitā.

920.

Aṭṭhikā khajjamānāva, vighātāya pabhijjitā;

Gayhantattavadhāyete, maṃsapesīva pakkhibhi.

921.

Paṭivāte tiṇukkāva, pariggāhakadāhino;

Aṅgārakāsusaṅkāsā, sabbaṅgaparitāsakā.

922.

Supine paribhuttāva, nālaṃ kassaci tittiyā;

Na tu kassaci accantā, alaṅkārāva yācitā.

923.

Chajjantā phalarukkhāva, paṭipannapabhañjino;

Asisūnūpamā nicca-madhikoṭṭenti pāṇino.

924.

Sattisūlūpamā daḷhaṃ, taṇhāsallānuvedhino;

Ghorānatthavisākiṇṇā, kaṇhasappasirūpamā.

925.

Sabbāsavaparikliṭṭhā , sabbāsaṃklesavatthukā;

Gammā ca capalā nīcā, puthujjanamamāyitā.

926.

Bahusādhāraṇā cete, sapattajanapatthitā;

Mahopaddavupayaṭṭhā, bahvāyāsā bhayāvahā.

927.

Mahārambhasamāraddhā, khippākāravidhaṃsino;

Sokasallaṃ pavesentā, vigacchanti suve suve.

928.

Nālaṃ kassaci tāṇāya, nālamassāsanāya ca;

Avisāsaniyāvassaṃ, kitavā mārakiṃkarā.

929.

Sattānamupaghātāya , madhurākāranimmitā;

Rakkhasī viya santāna-māvisanti manoharā.

930.

Āviṭṭhā yehi dummedhā, byasanāhitasambhavā;

Vipallāsaparābhūtā, byāpajjantā vihaññare.

931.

Cetosaṅkapparacitā, nandirāgopasevanā;

Madhulittāsidhārāva, byāpārenopasevitā.

932.

Manoramasubhākārā, piyarūpopalambhino;

Mittamukhaṃ sapattāva, vañcayanti mahājanaṃ.

933.

Vañcitā yehi dummedhā, sabbasampattidhaṃsitā;

Khemamaggā paribbhaṭṭhā, dhārenti vadhamattano.

934.

Virūparūpākārena, nimmathentā palobhino;

Abhāvitānaṃ bālānaṃ, mānasaṃ nihanantime.

935.

Yattha rāgasallaviddhā, salleneva vane migā;

Tattha tatthānudhāvantā, vipphandanti nirantaraṃ.

936.

Mamaṃkārena vuḍḍhantā, ghoramāsīvisaṃ yathā;

Vissaṭṭhā bhogadhammesu, assādenti aviddasu.

937.

Anayabyasanāyete , vasī kubbanti pāṇino;

Vicittākārasaṇṭhānā, pisācanagaraṃ yathā.

938.

Anatthāvahitā bālā, vāguraṃ nāvabujjhare;

Tattheva paṭivamanti, yathā haññanti mucchitā.

939.

Sīghavāhī mahoghoyaṃ, klesavaṭṭaṃ mahabbhayo;

Sakaṇṭakañca gahanaṃ, paṅkova duratikkamo.

940.

Cetosaṃmohanaṭṭhānaṃ, pamādapaṭisandhitaṃ;

Ohāri sithilaṃ cetaṃ, duppamuñcañca bandhanaṃ.

941.

Jālaṃva vitthataṃ loke,

Mārapāso samoḍḍito;

Pañjaraṃ cārako ceso,

Sattānamanayāvaho.

942.

Yatthānurāgasambaddhā, paliguṇṭhitasāyino;

Makkaṭālepabaddhāva, nitthunanti vighātino.

943.

Baḷisaṃvāmisacchannaṃ, savisaṃ viya bhojanaṃ;

Migaluddanivāpova, vināsāya samoḍḍitā.

944.

Mīnakā vaṅkagiddhāva, ye gilitvā puthujjanā;

Ghoraṃ maccumukhaṃ patvā, socantāpāyabhāgino.

945.

Pāpakkhettamidaṃ ṭhānaṃ, micchālobhanisevanaṃ;

Duccarītaṅkurārohaṃ, apāyaphalapūraṇaṃ.

946.

Ajjhositā panettha ca, lobhamucchāvidāhino;

Kodhūpanāhajalitā, issāmaccheradhūpitā.

947.

Sārambhāyudhasannaddhā, vipphurantā manorathā;

Ābandhicchā mahākacchā, ṭhanti lokavipattiyā.

948.

Avajjaṃ natthi etesa-makattabbaṃ na vijjati;

Sammuṭṭhasaccatā tesu, na patiṭṭhāti sādhutā.

949.

Paropaghātābhiratā, dayādhammaparammukhā;

Sabbasattesvavissāsī, sabbattha parisaṅkitā.

950.

Bhayasantāsabahulā, sabbānatthānusārino;

Sādhentā caturāpāyaṃ, pāpakammapurakkhakā.

951.

Mahāsaṅkaṭupabyuḷhā, palibodhaparipphuṭā;

Haññanti dukkhadhammehi, kāme bālā bhavepare.

952.

Tato maccunirāsaṅkā, khiḍḍārativimohitā;

Kimpakkamiva bhakkhantā, rammakāravirodhino.

953.

Gāmasūkarapotāva, kāmāsucipariplutā;

Camarīkatakammantā, asmiṃ loke palobhitā.

954.

Khajjamānā kilesehi, kimīhiva nirantaraṃ;

Parihāniṃ panaññāya, parivārenti mucchitā.

955.

Tato jarāhi santattaṃ, yobbanañcopamuyhati;

Kāmā ca parihāyanti, jīvitañcoparujjhati.

956.

Paraṃ pamādābhivaṭṭhā, pāpaklesamahodakā;

Tato taṇhānadī pūrā, pāpetāpāyasāgaraṃ.

957.

Idhalokapariccattā, paralokatthadhaṃsitā;

Gaṅgākuṇapakākāva, senti sokaparāyaṇā.

958.

Iccattatthaṃ paratthañca, sattā kāmanibandhanā;

Viddhaṃsetvā vinassanti, idha ceva parattha ca.

959.

Iti sādīnavā kāmā, ghorā sālasilūpamā;

Yattha bālā visīdanti, natthi saṅgo vijānataṃ.

960.

Itthaṃ kāmabhayaṭṭānaṃ, sikkhattayamanuttaraṃ;

Samācikkhi vimokkhāya, nekkhammamiti cakkhumā.

961.

Sabbāsavavighātāya, paṭipatti anuttarā;

Antadvayamanāgamma, majjhimāyaṃ pakāsitā.

962.

Sabbadukkhasamugghātī, visuddhi paramuttamā;

Vijjācaraṇasampatti, sabbasampattisādhikā.

963.

Puññakkhettamidaṃ ṭhānaṃ, tapokammanisevanaṃ;

Saddhāsīlaṅkurārohaṃ, sampattiphalapūraṇaṃ.

964.

Klesacārakamokkhāya , dvārametamanuttaraṃ;

Mahoghuttaraṇaṃ kullaṃ, sotthi pārimapāpakaṃ.

965.

Pāpacoravighātāya, khemamaggo anuttaro;

Akaṇṭako agahano, uju sabbhi pavedito.

966.

Mahābandhanamokkhāya,

Abbhuto jinaghosito;

Palibodhapariccāgo,

Abbhokāso alepano.

967.

Saṅgapaṅkasamuttāro, ganthānaṃ viniveṭhanaṃ;

Taṇhādāsabyanitthāro, seribhāvo sukhāvaho.

968.

Sabbayogavisaṃyogo, sabbasokanirundhano;

Sabbālayavisaṅkhāro, sabbadukkhaviniggamo.

969.

Mārapāsasamucchedī, pattametamanuttaraṃ;

Mohandhakāraviddhaṃsī, vijjālokavirocano.

970.

Abyāpajjamidaṃ ṭhāna-mabhayaṃ nirupaddavaṃ;

Tapokammānamokāso, māracakkhuvimohano.

971.

Sabbasantāpaharaṇamidaṃ sītaṃva candanaṃ;

Nimmalaṃ dhammasalilaṃ, saṃklesamalasodhanaṃ.

972.

Saṃsārasetu suhatā, bodhipakkhiyapatthatā;

Sokasallasamuddhārī, yantaṃ sukatayojitaṃ.

973.

Cittātaṅkasamuddhaṃsī, paribhogasukhosadhaṃ;

Lokāmisānaṃ vamanaṃ, cetodosavirecanaṃ.

974.

Accantatittikāraṇamīrenti dhammabhojanaṃ;

Pipāsaharaṇaṃ pānaṃ, vimuttirasapesalaṃ.

975.

Vaṇṇakittisugandhāya , guṇamālā suganthitā;

Pāpakopīnavasanaṃ, hirottappavicittitaṃ.

976.

Accantaparisuddho ca, saddhammaratanāvali;

Ariyānamalaṅkāro, anupāyi siriṅkaro.

977.

Cintānaṃ dunnimittānamidaṃ santikaraṃ paraṃ;

Vipattipaṭighātāya, parittamidamuttamaṃ.

978.

Antarāyavināsāya, maṅgalaṃ jinadesitaṃ;

Micchāgāhavimokkhāya, sotthi sambuddhabhāsitā.

979.

Anivatti ca paccakkhamāvenikamabhāriyaṃ;

Amatosadhamaccantamajarāmarasādhanaṃ.

980.

Yametaṃ samadhiṭṭhāya, sambodhittayamuttamaṃ;

Papponti sabbasampattiguṇapāramipūritaṃ.

981.

Sabbākāravaropeta-metaṃ nekkhammasammataṃ;

Sīlagambhīraparikkhaṃ, dhutaṅgoditatoraṇaṃ.

982.

Samādhivīthivitthinnaṃ, satipākāragopuraṃ;

Saddhāsamiddhisamphullaṃ, paññāpāsādasobhitaṃ.

983.

Sammājīvadhajaṃ rammaṃ, hirottappapaṭicchadaṃ;

Vimuttāmatasambhogaṃ, veneyyajanasevitaṃ.

984.

Abhejjaṃ pāpaverīhi, puraṃ sugatamāpitaṃ;

Anītimanupasaggaṃ, paṭipannā mahesayo.

985.

Paramassāsasampattā , paripuṇṇamanorathā;

Sabbasaṅgamatikkamma, nikkhantā akuto bhayā.

986.

Sammadatthamabhiññāya, maccudheyyapahāyino;

Sabbadukkhoghanittiṇṇā, pāraṃ gacchanti paṇḍitā.

987.

Iti sabbaṅgasampannaṃ, mahesigaṇasevitaṃ;

Nekkhammaṃ kāmanikkhantaṃ, saddhammapathamuttamaṃ.

988.

Virādhenti parābhūtā, mucchitā yena dujjanā;

Taṃ pāpasamudācāraṃ, pariyuṭṭhānamabravuṃ.

989.

Cetonīvaraṇaṃ cetaṃ, paññācakkhunirodhanaṃ;

Sīlopaghātakaraṇaṃ, cittavikkhepasaṅgamo.

990.

Ayasānaṃ padaṭṭhānaṃ, guṇatejavināsanaṃ;

Sabbasampattidahanaṃ, caturāpāyasādhakaṃ.

991.

Sabbāsavamalopeto, sabbopaklesasañcayo;

Pāpayakkhasamo ceso, dosāsīvisasaṅgamo.

992.

Pamādapathamakkantaṃ, amittagaṇasaṅgamaṃ;

Mahabbhayasamuṭṭhānaṃ, mahābyasanasaṅkaraṃ.

993.

Apāyadukkhamāruḷhaṃ, ahitāvahitaṃ padaṃ;

Sabbānatthakaraṃ ghoraṃ, sabbadukkhavidhāyakaṃ.

994.

Dhiratthu pāpadhammānaṃ, sabbakalyāṇahāyinaṃ;

Laddhāpi khaṇasampatti, dullabhā yehi nāsitā.

995.

Tesaṃ hi samudācāro, dullabhaṃ buddhasāsanaṃ;

Samuddhaṃseti asani, yathā ratanapabbataṃ.

996.

Saddhammadhanacorā te, nekkhammapatibandhakā;

Paṭipattiṃ vilumpantā, palibundhanti pāṇino.

997.

Vissāsivadhakāpete, vissaṭṭhāvassaghātino;

Yehi bālāhatā senti, nissayejinasāsane.

998.

Tepi vāsenti dummedhā, nissaṅkā mohapārutā;

Antomanasi ucchaṅke, ghoramāsīvisaṃ yathā.

999.

Attano ca vināsāya, nissaṭaṃ klesapañjare;

Cinantā nāvabujjhanti, vipattipathayāyino.

1000.

Halāhalaṃva khādantā, āliṅgantāva pāpakaṃ;

Avassamupahaññanti, pāpadhammopalāḷino.

1001.

Pāpacintā paribyuḷhā, vitakkamathitā janā;

Lokadvayāpi dhaṃsenti, atthadvayavināsino.

1002.

Kodhūpanāhi vigacchā, issāmaccheradūsitā;

Makkhī palāsī sārambhī, appatissā agāravā.

1003.

Mānātimānabahulā, mudhāmukharacaṇḍikā;

Uddhatā ca pamattā ca, dabbitā ketugāhino.

1004.

Cetokhilakhilabhūtā, vinibandhānuveṭhitā;

Mahogho viya sassāni, vināsenti tapoguṇaṃ.

1005.

Visayassādavikkhittā, vikiṇṇā pākatindriyā;

Muṭṭhassatī kusītā ca, jīvanti moghajīvitaṃ.

1006.

Mahagghasā bāhulikā, duppaññā kāyadaḷhikā;

Ganthanīvaraṇābaddhā, icchālobhavasīkatā.

1007.

Malaggahitasantānā, tiracchānakathāratā;

Vinayopasamāpetā, visamācāragocarā.

1008.

Dubbharatā ca dupposā, sukumārasukhālayā;

Asantuṭṭhā mahicchā ca, loluppācāralakkhitā.

1009.

Duggandheneva sunakhā, āmagandhena mucchitā;

Tattha tatthābhidhāvantā, na patiṭṭhanti sāsane.

1010.

Nillajjā vītasārajjā, lokadhammesu mucchitā;

Pāpicchā kuhanacchannā, micchājīvapalobhitā.

1011.

Saṭhā pagabbhā māyāvī, antopūti avassutā;

Saṅkassarasamācārā, kasambu sithilā jaḷā.

1012.

Siṅgāracapalācittā, pūtikāyānurāgino;

Sīdantā palimāpannā, na viruḷhanti sāsane.

1013.

Pāpapuggalasaṃsaṭṭhā, pāpadiṭṭhiparāgatā;

Asaddhā dhammanicchinnā, duṭṭhā dubbacaniṭṭhurā.

1014.

Sāmaññaṃ paridhaṃsentā, dūsentā jinasāsanaṃ;

Atikkamma jinovādaṃ, bālā duggatibhāgino.

1015.

Kāmagiddhā durācārā, dussīlā mohapārutā;

Khajjantā kaddamībhūtā, jinasāsanakaṇṭakā.

1016.

Hitāhitamajānantā, anurodhavirodhino;

Cetopahatasantānā, vipallāsapalambhitā.

1017.

Vipannākulakammantā, pāpakārī parājitā;

Socanti dīghamaddhānaṃ, apāyamhi samappitā.

1018.

Itthaṃ hitasamucchedī, kumaggoyaṃ rajāpatho;

Pāpadhammappavattīti, viditvā puna paṇḍito.

1019.

Pariyuṭṭhānasaṃklesaṃ, vippharantaṃ visārado;

Paṭisaṅkhāya rundheyya, manteneva mahāvisaṃ.

1020.

Khippamādittacelova, pāpapāvakamuṭṭhitaṃ;

Bhāvanājalasekena, nibbāpeyya nirantaraṃ.

1021.

Appamādena medhāvī, nageneva mahānadiṃ;

Pāpoghaṃ paṭibandhanto, pidaheyya khaṇe khaṇe.

1022.

Sabhayaṃ viya kantāraṃ, ghoramāsīvisaṃ yathā;

Papātamiva gambhīraṃ, miḷhaṃ viya ca paṇḍito.

1023.

Pahāya pariyuṭṭhānaṃ, nekkhammamadhimuccati;

Kalyāṇamitto vajjesu, bhayadassāvi subbato.

1024.

Kāmarāgavisaṃyutto, bhogadhananirālayo;

Icchālobhavinimutto, amamo apariggaho.

1025.

Sorato sakhilo saṇho, mettāyanto dayāparo;

Anāhaṭamano dhīro, santacitto khamāparo.

1026.

Hitesī sabbapāṇīnaṃ,

Issāmaccheramuccito;

Kodhopanāhabyāpāda

Virodhopasame rato.

1027.

Anolīnamano yogī, niccāraddhaparakkamo;

Susamāhitasaṅkappo, vippasanno anāvilo.

1028.

Okappento vimuccanto, paññavā paṭipattiyaṃ;

Pihayanto mamāyanto, sammāsambuddhasāsanaṃ.

1029.

Iti nīvaraṇāpeto, ñāṇālokajutindharo;

Pūjeti sammāsambuddhaṃ, saddhammapaṭipattiyā.

1030.

Hirottappaguṇopeto,

Kalyāṇācāragocaro;

Makkhappalāsarahito,

Sappatisso sagāravo.

1031.

Ajjavācāracāritto, māyāsāṭheyyanissaṭo;

Thambhasārambhanissaṅgo, maddavācārapesalo.

1032.

Mānātimānavimukho , saddhammagarusādaro;

Parappamādanimmaddī, saṃvegabahulo sadā.

1033.

Vodātacittasaṅkappo , pāpicchāmalavajjito;

Micchādiṭṭhimatikkanto, saddhammesu patiṭṭhito.

1034.

Cetokhilasamucchedī, vinibandhaviveṭhako;

Mānasaṃ sampahaṃseti, saṃkilesavimuttiyā.

1035.

Pavivitto asaṃsaṭṭho, santo appicchatārato;

Ariyāvaṃsālaṅkāro, supposo subharo sukhī.

1036.

Sallekhavutti dhutavā, pāpāpacayatapparo;

Pāsādikasamācāro, pasādabahulo muni.

1037.

Anuddhato acapalo,

Danto gutto yatindriyo;

Cetosamādhigaruko,

Sampajāno satīyuto.

1038.

Ussāhajāto saddhamme, chandajāto nirantaraṃ;

Sātaccakārī svākāro, paṭipattiparāyaṇo.

1039.

Cetokāḷakāpagato, bhāvanārasamuttamaṃ;

Raṅgaṃ niddhotavatthaṃva, sādhukaṃ paṭigaṇhati.

1040.

Iti sampāditākāro, parisuddhamanoratho;

Nirādīnavasañcāro, sotthipatto niraṅgaṇo.

1041.

Pāpagāhavinimutto, rāhumuttova candimā;

Guṇaraṃsiparikkhitto, sobheti jinasāsanaṃ.

1042.

Iccālobhamadosañca, mohābhāvamathāparaṃ;

Nekkhammaṃ pavivekañca, tathā nissaraṇaṃ budho.

1043.

Samārabbha visodhento, ajjhāsayamasesato;

Dhīro sampaṭipādeti, bhāvanāsukhamuttamaṃ.

1044.

Tato paṇītādhimutti, palibodhavinissaṭo;

Paripanthavinimutto, vigatāvaraṇālayo.

1045.

Bhāvanāninnasantāno, kallacitto visārado;

Kasiṇādikamārabbha, bhāveyya samathaṃ kathaṃ.

1046.

Pathavīkasiṇaṃ tāva, vidatthicaturaṅgulaṃ;

Katvānāruṇavaṇṇāya, mattikāya sumaṇḍalaṃ.

1047.

Yugamatte ṭhapetvāna, ṭhāne sukhanisinnako;

Pathavīti samaññāya, katvābhogaṃ tu bhāvaye.

1048.

Akatepi khalādimhi, akiccheneva maṇḍale;

Nimittaṃ jāyaticcāhu, pubbayogavato pana.

1049.

Āpomaṇḍalamuggaṇhe, bhājanādigate jale;

Tejamhi tejokasiṇaṃ, paṭacchiddādisaṃgate.

1050.

Sassaggādimhi kammante, vāyokasiṇamaṇḍalaṃ;

Paṭibhāgasamācāro, phuṭṭhaṭṭhāneva jāyati.

1051.

Nīlādikasiṇaṃ vatthe, pupphe vā vaṇṇadhātuyaṃ;

Ākāsamaṇḍalaṃ bhitti-chiddādimhi upaṭṭhitaṃ.

1052.

Chiddappaviṭṭhamālokaṃ, uggaṇheyya patiṭṭhitaṃ;

Sūriyālokādibhedaṃ, bhūmiyaṃ vātha bhittiyaṃ.

1053.

Dasadhā kasiṇesvevaṃ, yattha katthaci yogino;

Parikammaṃ karontassa, uggaho nāma jāyati.

1054.

Cittassupaṭṭhite tasmiṃ, passantasseva cakkhunā;

Uggahamhi nimittamhi, paṭipādeyya bhāvanaṃ.

1055.

Vikkhepaṃ vinivārento, paripanthe virājayaṃ;

Nimittābhimukheneva, mānasaṃ paṭipādaye.

1056.

Āsevantassa tassevaṃ, cittaṃ hoti samāhitaṃ;

Saṃklesā sannisīdanti, paṭibhāgo ca jāyati.

1057.

Tattha paṇṇattisaṅkhāte, nimitte bhāvanāmaye;

Tatheva paṭibhāgamhi, tato yuñjeyya bhāvanaṃ.

1058.

Tatthādhimutto satimā, nimittavidhikovido;

Indriyāni samānento, sappāyamupalakkhayaṃ.

1059.

Niggayha uddhataṃ cittaṃ, paggayha līnamānasaṃ;

Ūhataṃ sampahaṃsento, upekkhanto samāhitaṃ.

1060.

Reṇumhi uppaladale, sutte nāvāya nāḷiyā;

Yathā madhukarādīnaṃ, pavatti samma vaṇṇitā.

1061.

Cittapavattiākāraṃ, sādhukaṃ lakkhayaṃ budho;

Tathā samenākārena, pahitatto parakkame.

1062.

Samappavattamākāraṃ, sallakkhetvā nirantaraṃ;

Padahantassa tassevaṃ, appanā nāma jāyati.

1063.

Paṭibhāganimittaṃ tu, vaḍḍheyya kasiṇaṃ puna;

Upacārabhūmiyaṃ vā, appanāyaṃ va katthaci.

1064.

Ekaṅguladvaṅgulādi-vaseneva yathākkamaṃ;

Pharanto manasāyeva, nipuṇo yāvadicchakaṃ.

1065.

Tatthevaṃ paṭhamajjhānaṃ, patvāna paguṇaṃ tato;

Katvā ciṇṇavasībhūtā, tamhā vuṭṭhāya paṇḍito.

1066.

Vitakkādikathūlaṅgaṃ, pahānāya yathākkamaṃ;

Tatheva paṭipajjanto, pappoti dutiyādayo.

1067.

Dasadhā kasiṇānevaṃ, bhāvetvā pana yogino;

Catukkapañcakajjhānaṃ, katvā vikkhepanissaṭā.

1068.

Supakkhālitupaklesā , santacittā samāhitā;

Pavivekarasassādaṃ, anubhonti yathāsukhaṃ.

1069.

Asubhaṃ pana bhāvento, nimittaṃ yattha katthaci;

Uddhumātādibhedamhi, uggaṇheyyāsubhe kathaṃ?

1070.

Ekāhādimatikkantaṃ, uddhumātakamīritaṃ;

Vigatacchavi bībhacchaṃ, nīlākāraṃ vinīlakaṃ.

1071.

Vikiṇṇapubbakudhitaṃ, paribhinnaṃ vipubbakaṃ;

Viccheditaṅgapaccaṅgaṃ, vicchiddakaṃ kaḷevaraṃ.

1072.

Vividhākārapāṇehi, khajjamānaṃ vikhāditaṃ;

Vināsitaṅgapaccaṅgaṃ, vikkhittanti pavuccati.

1073.

Pādādibhaṅgavikkhittaṃ, hatavikkhittakaṃ mataṃ;

Lohitaṃ lohitākiṇṇaṃ, puḷavaṃ kimisaṅkulaṃ.

1074.

Aṭṭhisaṅkhalikāmattaṃ, aṭṭhikanti ca sabbathā;

Saṇṭhānākārabhedena, dasadhāsubhadesanā.

1075.

Tatthevaṃ dasadhā bhede, nijjīvakuṇapāsubhe;

Ujjhite bhūmibhāgasmiṃ, matakāye kaḷevare.

1076.

Labbhamānakamākāraṃ, oloketvā salakkhaṇaṃ;

Uggahetvāna cittena, taṃtaṃnāmena bhāvaye.

1077.

Paṭikūlañca jegucchaṃ, duggandhañca virūpakaṃ;

Harāyitamajaññañca, hīḷitaṃ vikkhitāsivaṃ.

1078.

Iccevamasubhākāre,

Katvābhogaṃ tu yogino;

Bhāventassupacāro ca,

Paṭibhāgo ca jāyati.

1079.

Paṭibhāganimittaṃ tu, upacārena sevato;

Appeti paṭhamajjhāna-metthevaṃ samathe nayo.

1080.

Vinā saddhammaṃ panidaṃ, sarīraṃ bālananditaṃ;

Vipattipariyosānaṃ, avassaṃ bhedagāmikaṃ.

1081.

Yathā idaṃ tathā etaṃ, yathā etaṃ tathā idaṃ;

Jīvamānañca nijjīvameva dhammaparāyaṇaṃ.

1082.

Sabhāvo sopi dehassa,

Sabbassāpi ca sabbathā;

Vicitabbā dhirenāpi,

Esāyaṃ niyatā gati.

1083.

Aniccaṃ khayadhammañca, dukkhameva bhayāvahaṃ;

Anattā ca parābhūtā, vibbhijjati khaṇe khaṇe.

1084.

Vināsamānassākāraṃ, tatthevaṃ pana passato;

Vipassanābhāvanāti, tamīrenti tathāgatā.

1085.

Bhāvanaṃ duvidhampetaṃ, bhāventi puna paṇḍitā;

Jīvamānepi kāyamhi, taṃtadākārasambhave.

1086.

Jīvamānopi kāyoyaṃ,

Kuṇapova sabhāvato;

Tamalaṅkārapaṭicchanno,

Bālānaṃ na pakāsati.

1087.

Bahi maṭṭhamupaṭṭhāti, anto kuṇapapūritaṃ;

Uggharantaṃ paggharantaṃ, navadvāramalassavaṃ.

1088.

Sarīraṃ niccaduggandhaṃ, nānākimisamākulaṃ;

Tacamaṃsapaṭicchannaṃ, aṭṭhipañjarasaṇṭhitaṃ.

1089.

Vaccakūpamidaṃ nāma, dvattiṃsāsucipūritaṃ;

Narānukkārabhūmīva, nekavassagaṇocitā.

1090.

Susānagamanosānaṃ, bahusādhāraṇāsubhaṃ;

Gaṇḍabhūtaṃ sallabhūtaṃ, bahudukkhanibandhanaṃ.

1091.

Nānābyādhisamākiṇṇaṃ , nānopaddavasaṃkulaṃ;

Nānānatthasamodhānaṃ, nānāsaṃklesavatthukaṃ.

1092.

Positampi ciraṃ kālaṃ, mamaṃkāramamāyitaṃ;

Lahudujjanamittova, pīḷitaṃ sampadussati.

1093.

Parihāyati nissāraṃ, jaratāpi taṃ yobbanaṃ;

Maccubhajjitamaccanta-masesaṃ paribhijjati.

1094.

Tathāpi jālasantāno, bahusambhārasaṅkhato;

Vatthālaṅkārasañchanno, mālāgandhādisobhito.

1095.

Saviññattivikārehi, vicittākāramaṇḍito;

Kāyo līḷavilāsehi, palambheti mahājanaṃ.

1096.

Vañcitā yena dummedhā, kāmaklesamalīmayā;

Pūrenti caturāpāyaṃ, māradheyyānusārino.

1097.

Evamādīnavaṃ ñatvā, pūtikāye vicakkhaṇā;

Asubhādikamākāra-mārabbha chandupaṭṭhahuṃ.

1098.

Yasmiṃ patanti kuṇape viparītasaññā,

Saṃklesapāpavasagā visamaṃ carantā;

Taṃ passathetamasubhampi vināsadhammaṃ,

Iccevamāha sugato dasadhā vibhāgaṃ.

1099.

Satthārā kasiṇañca yaṃ dasavidhaṃ vikkhepavikkhambhanaṃ,

Kāmaklesavināsanaṃ dasavidhaṃ yañcāsubhaṃ bhāsitaṃ;

Dibbabrahmasukhāvahaṃ samapadaṃ vijjodayaṃ yoginā,

Kammaṭṭhānamalaṃ tamuttamaguṇenāsevitaṃ sevituṃ.

Iti nāmarūpaparicchede kasiṇāsubhavibhāgo nāma

Aṭṭhamo paricchedo.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app