Paṭhamo paricchedo

1. Cittavibhāgo

1. Sarūpasaṅgahakathā

2.

Cittaṃ cetasikaṃ rūpaṃ, nibbānanti niruttaro;

Catudhā desayī dhamme, catusaccappakāsano.

3.

Cittamekūnanavutividhaṃ tattha vibhāvaye;

Ekanavutividhaṃ vā, ekavīsasatampi vā.

4.

Dvepaññāsa sarūpena, dhammā cetasikā matā;

Cittuppādavasā bhinnā, sampayogānusārato.

5.

Aṭṭhavīsavidhaṃ rūpaṃ, bhūtopādāyabhedato;

Duvidhaṃ rūparūpaṃ tu, aṭṭhārasavidhaṃ bhave.

6.

Nibbānaṃ pana dīpenti, asaṅkhatamanuttaraṃ;

Atthanāmavasā dvedhā, paññattīti pavuccati.

7.

Tesaṃ dāni pavakkhāmi, vibhāgaṃ tu yathākkamaṃ;

Catudhā paramatthānaṃ, dvidhā paññattiyā kathaṃ.

8.

Kusalādivibhāgena , tattha cittaṃ catubbidhaṃ;

Tathā bhūmivibhāgena, kāmabhūmādito kathaṃ.

9.

Somanassasahagataṃ, upekkhāsahitaṃ tathā;

Ñāṇena sampayuttañca, vippayuttanti bheditaṃ.

10.

Asaṅkhāraṃ sasaṅkhāramiti bhinnaṃ punaṭṭhadhā;

Kāmāvacarakusalaṃ, kāme sugatisādhakaṃ.

11.

Takkacārapītisukha-cittassekaggatāyutaṃ ;

Paṭhamajjhānakusalaṃ, pañcaṅgikamudāhaṭaṃ.

12.

Vitakkahīnaṃ dutiyaṃ, jhānaṃ tu caturaṅgikaṃ;

Vicārahīnaṃ tatiyaṃ, jhānaṃ pana tivaṅgikaṃ.

13.

Pītihīnaṃ catutthañca, upekkhekaggatāyutaṃ;

Pañcamañca pakāsenti, ubhayampi duvaṅgikaṃ.

14.

Evaṃ jhānaṅgabhedena, cittaṃ pañcavidhaṃ bhave;

Rūpāvacarakusalaṃ, rūpabhūmipavattakaṃ.

15.

Ākāsānañcāyatanaṃ, kusalaṃ paṭhamaṃ bhave;

Viññāṇañcāyatananti, dutiyaṃ tatiyaṃ tathā.

16.

Ākiñcaññāyatanaṃ tu, catutthaṃ pana mānasaṃ;

Nevasaññānāsaññāya-tanañceti catubbidhaṃ.

17.

Āruppakusalaṃ nāma, upekkhekaggatāyutaṃ;

Duvaṅgikamidaṃ sabbaṃ, āruppabhavasādhakaṃ.

18.

Sotāpattimaggacittaṃ, paṭhamānuttaraṃ tathā;

Sakadāgāmi anāgāmi, arahattanti sabbathā.

19.

Catudhā maggabhedena, jhānabhedena pañcadhā;

Vīsatāpariyāpannakusalaṃ dvayamissitaṃ.

20.

Itthaṃ bhūmivibhāgena, kusalaṃ tu catubbidhaṃ;

Ekavīsāpi bāvīsaṃ, sattatiṃsavidhampi vā.

21.

Somanassasahagataṃ , upekkhāsahitaṃ tathā;

Diṭṭhigatasampayuttaṃ, vippayuttanti bheditaṃ.

22.

Asaṅkhāraṃ sasaṅkhāramiti bhinnaṃ punaṭṭhadhā;

Lobhamūlaṃ pakāsenti, lobhamohadvihetukaṃ.

23.

Domanassasahagataṃ , paṭighena samāyutaṃ;

Asaṅkhāraṃ sasaṅkhāramiti bhinnaṃ dvidhā pana.

24.

Dosamūlaṃ pakāsenti, dosamohadvihetukaṃ;

Vicikicchāsahagataṃ, uddhaccasahitanti ca.

25.

Upekkhāvedanāyuttaṃ, momūhaṃ duvidhaṃ pana;

Mohamūlaṃ pakāsenti, mohenevekahetukaṃ.

26.

Dvādasākusalā nāma, caturāpāyasādhakā;

Ete sugatiyañcāpi, vipattiphaladāyakā.

27.

Cakkhusotaghānajivhā-kāyaviññāṇanāmakā;

Pañcaviññāṇayugaḷā, yugaḷaṃ sampaṭicchanaṃ.

28.

Santīraṇadvayañceva, upekkhāsahitaṃ tathā;

Puññāpuññavaseneva, vipākā duvidhā ṭhitā.

29.

Upekkhāsahitā tattha, mānasā dvādaseritā;

Kāyaviññāṇayugaḷaṃ, sukhadukkhayutaṃ kamā.

30.

Somanassasahagataṃ, yaṃ santīraṇamānasaṃ;

Taṃ puññapākamevāhu, pāpapākaṃ na vijjati.

31.

Pañcadvāramanodvāra-vasena duvidhaṃ pana;

Upekkhāvedanāyuttaṃ, kriyāvajjananāmakaṃ.

32.

Somanassasahagataṃ, hasituppādamānasaṃ;

Kriyājavanamiccevaṃ, tividhāhetukakriyā.

33.

Aṭṭheva puññapākāni, pāpapākāni sattadhā;

Kriyacittāni tīṇīti, aṭṭhārasa ahetukā.

34.

Sapuññehi samānā ca, mahāpākamahākriyā;

Mahaggatakriyā pākā, phalacittāni ca kamā.

35.

Itthamekūnanavuti-vidhaṃ cittaṃ bhave tathā;

Ekanavutividhaṃ vā, ekavīsasatampi vā.

36.

Takkacārapītisukhacittassekaggatāyutaṃ;

Sotāpattimaggacittaṃ, paṭhamajjhānikaṃ mataṃ.

37.

Dutiyaṃ takkato hīnaṃ, tatiyaṃ tu vicārato;

Catutthaṃ pītito hīnaṃ, upekkhekaggatāyutaṃ.

38.

Pañcamanti ca pañcete, paṭhamānuttarā matā;

Diṭṭhikaṅkhāsīlabbataparāmāsappahāyino.

39.

Tatheva sakadāgāmimaggacittañca pañcadhā;

Rāgadosamohattayatanuttakaramīritaṃ.

40.

Kāmadosasamugghātakaraṃ niravasesato;

Tatiyānuttarañcāpi, kusalaṃ pañcadhā tathā.

41.

Rūparāgārūparāgamānuddhaccāpi cāparā;

Avijjā ceti pañcuddhaṃbhāgiyānamasesato.

42.

Saṃyojanānaṃ sesānaṃ, samugghātakaraṃ paraṃ;

Catutthānuttaraṃ maggacittaṃ pañcavidhanti ca.

43.

Cattāri pañcakāneva, maggesu ca phalesu ca;

Sesāni cekāsītīti, ekavīsasataṃ bhave.

44.

Lokuttarānaṃ aṭṭhannaṃ, iccevaṃ pañcadhā puna;

Jhānaṅgamaggabojjhaṅga-vibhāgāya yathārahaṃ.

45.

Pādakajjhānamāmaṭṭhajhānaṃ ajjhāsayo tathā;

Vuṭṭhānagāminī ceva, niyāmeti vipassanāti.

Iti cittavibhāge sarūpasaṅgahakathā niṭṭhitā.

Paṭhamo paricchedo.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app