6. Chaṭṭho paricchedo

Rūpavibhāgo

481.

Iti pañcapariccheda-paricchinnatthasaṅgahaṃ;

Nāmadhammamasesena, vibhāvetvā sabhāvato.

482.

Sappabhedaṃ pavakkhāmi, rūpadhammamito paraṃ;

Bhūtopādāyabhedena, duvidhampi pakāsitaṃ.

483.

Uddesalakkhaṇādīhi, vibhāgajanakā tathā;

Kalāpuppattito cāpi, yathānukkamato kathaṃ?

484.

Ruppatīti bhave rūpavikārappaccayesati;

Rūparūpaṃ tathā rūpapariyāpannatoparaṃ.

485.

Bhūtarūpaṃ tu pathavī, āpo tejo tathāparo;

Vāyo ca bhavatūpādārūpametthāti bhāsitaṃ.

486.

Bhūtarūpamupādāya , pavattati na caññathā;

Iccupādāyarūpanti, rūpaṃ sesamudīritaṃ.

487.

Cakkhu sotañca ghānañca, jivhā kāyoti pañcadhā;

Pasādarūpamakkhātaṃ, nopasādaṃ panetaraṃ.

488.

Rūpasaddagandharasā, phoṭṭhabbamiti pañcadhā;

Rūpaṃ pasādavisayaṃ, pasādo gocaraṃparaṃ.

489.

Itthattaṃ purisattañca, bhāvarūpamudīritaṃ;

Jīvitindriyarūpanti, upādinnapavattikaṃ.

490.

Vatthurūpaṃ tu hadayaṃ, yaṃ dhātudvayanissayaṃ;

Kabaḷīkāramāhārarūpamiccāhu paṇḍitā.

491.

Rūpadhammasabhāvattā, rūpanti paridīpitaṃ;

Iccevamaṭṭhārasadhā, rūparūpamudīritaṃ.

492.

Anipphannasabhāvattā, rūpākāropalakkhitaṃ;

Anipphannaṃ nāma rūpaṃ, dasadhā paridīpitaṃ.

493.

Rūpapparicchedaṃ rūpamiccākāso pakāsito;

Kāyabbacīviññattikaṃ, dvayaṃ viññattirūpakaṃ.

494.

Lahutā mudutā kamma-ññatā viññattiyā saha;

Vikārarūpamiccāhu, pañcadhā ca vibhāvino.

495.

Upacayo santati ca, jaratāniccatāti ca;

Catudhā lakkhaṇarūpaṃ, rūpakaṇḍe vibhāvitaṃ.

496.

Iccevamaṭṭhavīsatividhānipi vicakkhaṇo;

Rūpāni lakkhaṇādīhi, vibhāveyya yathākkamaṃ.

497.

Kharatā pathavīdhātu, sāyaṃ kakkhaḷalakkhaṇā;

Kalāpādhiṭṭhānarasā, paṭiggāhoti gayhati.

498.

Ābandhanamāpodhātu, sā paggharaṇalakkhaṇā;

Kalāpābandhanarasā, saṅgahattena gayhati.

499.

Tejanattaṃ tejodhātu, sāyamuṇhattalakkhaṇā;

Pācanarasā maddavā-nuppādananti gayhati.

500.

Vāyodhātu vāyanattaṃ, sā vitthambhanalakkhaṇā;

Samīraṇarasābhini-hārabhāvena gayhati.

501.

Sabbatthāvinibhuttāpi, asammissitalakkhaṇā;

Taṃtaṃbhāvasamussannasambhāresupalakkhitā.

502.

Aññamaññenupatthaddhā, sesarūpassa nissayā;

Catuddhevaṃ kalāpesu, mahābhūtā pavattare.

503.

Cakkhu sambhāracakkhumhi, sattakkhipaṭalocite;

Kaṇhamaṇḍalamajjhamhi, pasādoti pavuccati.

504.

Yena cakkhupasādena, rūpāni anupassati;

Parittaṃ sukhumaṃ cetaṃ, ūkāsirasamūpamaṃ.

505.

Sotaṃ sotabilassanto,

Tambalomācite tathā;

Aṅgulivedhanākāre,

Pasādoti pavuccati.

506.

Anto ajapadaṭṭhāne, ghānaṃ ghānabile ṭhitaṃ;

Jivhā jivhāya majjhamhi, uppalākārasannibhe.

507.

Iccevaṃ pana cattāro, taṃtaṃdesavavatthitā;

Kāyappasādo kāyamhi, upādinneti pañcadhā.

508.

Kappāsapaṭalasneha-sannibhā bhūtanissitā;

Pasādā jīvitārakkhā, rūpādiparivāritā.

509.

Dhītā rājakumārāva, kalāpantaravuttino;

Dvārabhūtāva paccekaṃ, pañcaviññāṇavīthiyā.

510.

Rūpādābhighātārahabhūtānaṃ vā yathākkamaṃ;

Daṭṭhukāmanidānādikammabhūtānameva vā.

511.

Pasādalakkhaṇā rūpā-dāviñjanarasā tathā;

Pañcaviññāṇayugaḷaṃ, dvārabhāvena gayhare.

512.

Rūpaṃ nibhāso bhūtānaṃ, saddo nigghosanaṃ tathā;

Gandhova gandhanaṃ tattha, raso ca rasanīyatā.

513.

Iccevaṃ pana cattāro, gocarā bhūtanissitā;

Bhūtattayañca phoṭṭhabbamāpodhātuvivajjitaṃ.

514.

Saddo aniyato tattha, tadañño sahavuttino;

Taṃtaṃsabhāvabhedena, taṃtaṃdvāropalakkhito.

515.

Pañceva pañcaviññāṇavīthiyā visayā matā;

Cakkhādipaṭihananalakkhaṇāva yathākkamaṃ.

516.

Pañcaviññāṇayugaḷālambabhāvarasā tathā;

Pañcaviññāṇayugaḷaṃ, gocarattena gayhare.

517.

Itthindriyaṃ panitthattamitthibhāvoti bhāsito;

Purisattaṃ tathā bhāvo, purisindriyanāmako.

518.

Taṃ dvayaṃ panupādinnakāye sabbattha labbhati;

Kalāpantarabhinnañca, bhinnasantānavutti ca.

519.

Vase vatteti liṅgāna-mitthipumbhāvalakkhaṇaṃ;

Itthīti ca purisoti, pakāsanarasaṃ tathā.

520.

Itthīnaṃ purisānañca, liṅgassa ca yathākkamaṃ;

Nimittakuttākappānaṃ, kāraṇattena gayhati.

521.

Sattā maranti nāsena, yassa pāṇanti vuttiyā;

Sajīvamatakāyānaṃ, bhedo yenopalakkhito.

522.

Tadetaṃ kammajātāna-manupālanalakkhaṇaṃ;

Jīvitaṃ jīvanarasaṃ, āyubaddhoti gayhati.

523.

Manodhātuyā ca tathā, manoviññāṇadhātuyā;

Nissayalakkhaṇaṃ vatthu-rūpaṃ hadayasammataṃ.

524.

Samādhānarasaṃ tāsa-mubbāhattena gayhati;

Yasmiṃ kuppitakālamhi, vikkhittā honti pāṇino.

525.

Kāyo yassānusārena, cittakkhepena khijjati;

Yasmiṃ niruddhe viññāṇa-sotopi ca nirujjhati.

526.

Yaṃ nissāya patiṭṭhāti, paṭisandhi bhavantare;

Tadetaṃ kammasambhūtaṃ, pañcavokārabhūmiyaṃ.

527.

Majjhe hadayakosamhi, aḍḍhapasatalohite;

Bhūtarūpamupādāya, cakkhādi viya vattati.

528.

Kabaḷīkāro āhāro, rūpāharaṇalakkhaṇo;

Kāyānuyāpanaraso, upatthambhoti gayhati.

529.

Ojāya yāya yāpenti, āhārasnehasattiyā;

Pāṇino kāmalokamhi, sāyamevaṃ pavuccati.

530.

Ākāsadhātu rūpānaṃ, pariyosānalakkhaṇā;

Paricchedarasā rūpamariyādoti gayhati.

531.

Salakkhaṇaparicchinnarūpadhammapariggahe ;

Yogīnamupakārāya, yaṃ desesi dayāparo.

532.

Paricchinnasabhāvānaṃ, kalāpānaṃ yathārahaṃ;

Pariyantānamevesa, tadākāro pavuccati.

533.

Gamanādivacīghosapavattamhi yathākkamaṃ;

Vāyopathavidhātūnaṃ, yo vikāro samatthatā.

534.

Sahajopādinnakānaṃ, kriyāvācāpavattiyā;

Vipphandaghaṭṭanāhetu, cittānuparivattako.

535.

Sa vikāravisesoyaṃ, viññattīti pakāsito;

Viññāpetīti kāyena, vācāya ca vicintitaṃ.

536.

Vāyopathavādhikānaṃ, bhūtānamiti kecana;

Pavuttā tādinā kāya-pariggahasukhāya yā.

537.

Kāyo yassānubhāvena,

Sahābhogova khāyati;

Yaṃ nirodhā parābhūto,

Seti niccetano yathā.

538.

Loke papañcā vattanti, bahudhā yāya nimmitā;

Kappenti kāyamattānaṃ, bālā yāya ca vañcitā.

539.

Sāyaṃ kāyavacīkamma-dvārabhāvena lakkhitā;

Byāpāraghaṭṭanāhetu-vikārākāralakkhaṇā.

540.

Kāyavācāadhippāya-pakāsanarasā tathā;

Kāyavipphandaghaṭṭana-hetubhāvena gayhati.

541.

Lahutā pana rūpānaṃ, adandhākāralakkhaṇā;

Avitthānarasā salla-hukavuttīti gayhati.

542.

Mudutāpi ca rūpānaṃ, kakkhaḷābhāvalakkhaṇā;

Kiccāvirujjhanarasā, anukulyanti gayhati.

543.

Kammaññatā ca rūpānaṃ, alaṃkiccassa lakkhaṇā;

Pavattisampattirasā, yoggabhāvoti gayhati.

544.

Sappāyamutumāhāraṃ, laddhā cittamanāmayaṃ;

Lahū mudu ca kammaññaṃ, yadā rūpaṃ pavattati.

545.

Tathā pavattarūpassa, pavattākārabheditaṃ;

Lahutādittayampetaṃ, sahavutti tadā bhave.

546.

Sappāyapaṭivedhāya, paṭipattupakārikā;

Sākārā rūpasampatti, paññattevaṃ mahesinā.

547.

Rūpassopacayo nāma, rūpassācayalakkhaṇo;

Rūpummujjāpanaraso, pāripūrīti gayhati.

548.

Pavattilakkhaṇā rūpa-santatīti pakāsitā;

Anuppabandhanarasā, avicchedoti gayhati.

549.

Rūpamācayarūpena , jāyaticcuparūpari;

Pekkhatopacāyākārā, jāti gayhati yoginā.

550.

Anuppabandhākārena, jāyatīti samekkhato;

Tadāyaṃ santatākārā, samupaṭṭhāsi cetasi.

551.

Evamābhogabhedena, jātirūpaṃ dvidhā kataṃ;

Atthūpaladdhibhāvena, jāyantaṃ vātha kevalaṃ.

552.

Rūpavivittamokāsaṃ, purakkhattena cīyati;

Abhāvā pana bhāvāya, pavattamiti santati.

553.

Evamākārabhedāpi, sabbākāravarākaro;

Jātirūpaṃ dvidhākāsi, jātirūpavirocano.

554.

Jaratā kālaharaṇaṃ, rūpānaṃ pākalakkhaṇā;

Navatāpāyanarasā, purāṇattanti gayhati.

555.

Antimakkhaṇasampatti, paribhijjanalakkhaṇā;

Aniccatā haraṇarasā, khayabhāvena gayhati.

556.

Iti lakkhaṇarūpaṃ tu, tividhaṃ bhinnakālikaṃ;

Sabhāvarūpadhammesu, taṃtaṃkālopalakkhitaṃ.

557.

Yena lakkhīyati rūpaṃ, bhinnākāraṃ khaṇe khaṇe;

Vipassanānayatthāya, tamiccāha tathāgato.

558.

Iccevaṃ saparicchedā, savikārā salakkhaṇā;

Akicchā paṭivedhāya, dayāpannena tādinā.

559.

Rūpadhammā sabhāvena, vijjamānāti bhāsitā;

Ajjhattikādibhedena, bahudhā bhijjare kathaṃ;

560.

Dvārabhūtā pavattenti, cittamattāti kappitaṃ;

Rūpamajjhattikaṃ tasmā, pasādā bāhiraṃparaṃ.

561.

Vaṇṇo gandho rasojā ca, bhūtarūpañca bhāsitaṃ;

Avinibbhogarūpaṃ tu, vinibbhogaṃ panetaraṃ.

562.

Sattaviññāṇadhātūnaṃ, nissayattā yathārahaṃ;

Pasādā hadayañceva, vatthunā vatthu desitaṃ.

563.

Pañcaviññāṇupādinna-liṅgādi ca pavattito;

Pasādā jīvitaṃ bhāvā, cendriyaṃ nendriyaṃparaṃ.

564.

Pañcaviññāṇakammānaṃ, pavattimukhabhāvato;

Dvāraṃ pasādaviññatti-paramadvāramīritaṃ.

565.

Paṭihaññantaññamaññaṃ, pasādavisayā pana;

Tasmā sappaṭighaṃ nāma, rūpamappaṭighaṃparaṃ.

566.

Dvārālambaṇabhāvena , sabhāveneva pākaṭā;

Te evoḷārikaṃ tasmā, sesaṃ sukhumamīritaṃ.

567.

Oḷārikasabhāvena, pariggahasukhā tahiṃ;

Te eva santikerūpaṃ, dūrerūpaṃ panetaraṃ.

568.

Taṇhādiṭṭhīhupetena, kammunādinnabhāvato;

Kammajātamupādinnaṃ, anupādinnakaṃparaṃ.

569.

Cakkhunā dissamānattā, sanidassananāmakaṃ;

Rūpameva tato sesa-manidassanamabravuṃ.

570.

Sanidassanarūpañca, rūpaṃ sappaṭighaṃ tathā;

Anidassanamaññaṃ tu, thūlaṃ sappaṭighaṃ mataṃ.

571.

Anidassanarūpañca, sesaṃ appaṭighaṃ tathā;

Rūpaṃ tividhamiccevaṃ, vibhajanti vicakkhaṇā.

572.

Appattagocaraggāhirūpaṃ cakkhādikaṃ dvayaṃ;

Sampattaggāhi ghānādi-ttayamaggāhikaṃ rūpaṃ.

573.

Diṭṭhaṃ rūpaṃ sutaṃ saddo, mutaṃ gandhādikattayaṃ;

Viññāṇeneva ñeyyattā, viññātamaparaṃ bhave.

574.

Hadayaṃ vatthumevettha, dvāraṃ viññattikadvayaṃ;

Pasādā vatthu ca dvāraṃ, aññaṃ tubhayavajjitaṃ.

575.

Bheditvā rūpamiccevaṃ, tasseva puna paṇḍito;

Samuṭṭhānajanakehi, vibhāveyya yathārahaṃ.

576.

Kusalākusalaṃ kamma-matītaṃ kāmikaṃ tathā;

Rūpāvacaramiccevaṃ, pañcavīsatidhā ṭhitaṃ.

577.

Paṭisandhimupādāya, sañjaneti khaṇe khaṇe;

Kāmarūpesu rūpāni, kammajāni yathārahaṃ.

578.

Jāyantaṃ pañcaviññāṇa-pākāruppavivajjitaṃ;

Bhavaṅgādimupādāya, samuppādeti mānasaṃ.

579.

Sītuṇhotusamaññātā,

Tejodhātu ṭhitikkhaṇe;

Tathevajjhohaṭāhāro,

Kāme kāyappatiṭṭhito.

580.

Ajjhattaṃ pana cattāro, bāhiro tupalabbhati;

Sabbe kāmabhave rūpe, āhāro na samīrito.

581.

Pavatte honti cattāro, kammamevopapattiyaṃ;

Jīvamānassa sabbepi, matassotu siyā na vā.

582.

Kammaṃ cittotumāhāra-miccevaṃ pana paṇḍitā;

Rūpānaṃ janakattena, paccayāti pakāsayuṃ.

583.

Hadayindriyarūpāni, kammajāneva cittajaṃ;

Viññattidvayamīrenti, saddo cittotujo mato.

584.

Cittotukabaḷīkāra-sambhūtā lahutādayo;

Kammacittotukāhāra-jāni sesāni dīpaye.

585.

Jāyamānādirūpānaṃ, sabhāvattā hi kevalaṃ;

Lakkhaṇāni na jāyanti, kehicīti pakāsitaṃ.

586.

Yadijātādayo tesa-mavassaṃ taṃsabhāvatā;

Tesañca lakkhaṇānanti, anavatthā bhavissati.

587.

Aṭṭhārasa pannarasa, terasa dvādasāti ca;

Kammacittotukāhāra-jāni honti yathākkamaṃ.

588.

Kalāpāni yathāyogaṃ, tāni saṅgayha paṇḍitā;

Nava cha caturo dveti, ekavīsati bhāvayuṃ.

589.

Jīvitañcāvinibbhoga-rūpañca , sahavuttito;

Saṅgayha cakkhudasakaṃ, cakkhumādāya bhāsitaṃ.

590.

Tathā sotañca ghānañca, jivhaṃ kāyaṃ yathākkamaṃ;

Itthibhāvañca pumbhāvaṃ, vatthumādāya dīpaye.

591.

Avinibbhogarūpena, jīvitanavakaṃ bhave;

Iccevaṃ kammajā nāma, kalāpā navadhā ṭhitā.

592.

Avinibbhogarūpañca, suddhaṭṭhakamudīritaṃ;

Kāyaviññattiyā saddhiṃ, navakanti pavuccati.

593.

Vacīviññattisaddehi, dasakaṃ bhāsitaṃ tathā;

Lahutādekādasakaṃ, lahutādīhi tīhipi.

594.

Kāyaviññattilahutā-dīhi dvādasakaṃ mataṃ;

Vacīviññattilahutā-dīhi terasakaṃ tathā.

595.

Gahetvākārabhedañca, taṃtaṃkālopalakkhitaṃ;

Iti cittasamuṭṭhānā, cha kalāpāti bhāsitā.

596.

Suddhaṭṭhakaṃ tu paṭhamaṃ, saddena navakaṃ mataṃ;

Lahutādekādasakaṃ, lahutādisamāyutaṃ.

597.

Saddena lahutādīhi, tathā dvādasakaṃ bhave;

Kalāpā utusambhūtā, catuddhevaṃ pakāsitā.

598.

Suddhaṭṭhakañca lahutā-dekādasakamiccapi;

Kalāpāhārasambhūtā, duvidhāva vibhāvitā.

599.

Kalāpānaṃ pariccheda-lakkhaṇattā vicakkhaṇā;

Na kalāpaṅgamiccāhu, ākāsaṃ lakkhaṇāni ca.

600.

Iccevaṃ catusambhūtā, kalāpā ekavīsati;

Sabbe labbhanti ajjhattaṃ, bāhirotusamuṭṭhitā.

601.

Aṭṭhakaṃ saddanavaka-miti dvedhāva bhāsitā;

Matakāyepi te eva, siyumiccāhu paṇḍitā.

602.

Kāme sabbepi labbhanti, sabhāvānaṃ yathārahaṃ;

Sampuṇṇāyatanānaṃ tu, pavatte catusambhavā.

603.

Dasakāneva sabbāni, kammajāneva jātiyaṃ;

Cakkhusotaghānabhāva-dasakāni na vā siyuṃ.

604.

Vatthukāyadasakāni, sabhāvadasakāni vā;

Gabbhaseyyakasattānaṃ, tato sesāni sambhavā.

605.

Kammaṃ rūpaṃ janetevaṃ,

Mānasaṃ sandhito paraṃ;

Tejodhātu ṭhitippattā,

Āhārajjhohaṭo tathā.

606.

Iccevaṃ catusambhūtā, rūpasantati kāminaṃ;

Dīpajālāva sambandhā, yāvajīvaṃ pavattati.

607.

Āyuno vātha kammassa, khayenobhinnameva vā;

Aññena vā marantāna-mupacchedakakammunā.

608.

Sattarasacittakkhaṇamāyu rūpānamīritaṃ;

Sattarasamacittassa, cuticittoparī tato.

609.

Ṭhitikālamupādāya, kammajaṃ na paraṃ bhave;

Tato bhijjatupādinnaṃ, cittajāhārajaṃ tato.

610.

Iccevaṃ matasattānaṃ, punadeva bhavantare;

Paṭisandhimupādāya, tathā rūpaṃ pavattati.

611.

Ghānajivhākāyabhāvadasakāhārajaṃ pana;

Rūpaṃ rūpabhave natthi, paṭisandhipavattiyaṃ.

612.

Tattha gandharasojā ca, na labbhantīti kecana;

Kalāpā ca gaṇetabbā, tatthetaṃ rūpavajjitā.

613.

Ṭhitikkhaṇañca cittassa, te eva paṭisedhayuṃ;

Cittabhaṅgakkhaṇe rūpa-samuppattiñca vārayuṃ.

614.

Cakkhusotavatthusaddacittajampi asaññisu;

Arūpe pana rūpāni, sabbathāpi na labbhare.

615.

Itthaṃ panettha vimalena vibhāvanatthaṃ,

Dhammaṃ sudhammamupagamma surādhivāsaṃ;

Rūpaṃ arūpasavibhāgasalakkhaṇaṃ taṃ,

Vuttaṃ pavuttamabhidhammanaye mayāpi.

616.

Rūpavibhāgamimaṃ suvibhattaṃ, rūpayato pana cetasi niccaṃ;

Rūpasamiddhajineritadhamme, rūpavatī abhivaḍḍhati paññā.

Iti nāmarūpaparicchede rūpavibhāgo nāma

Chaṭṭho paricchedo.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app