Ekūnavīsatimo paricchedo

19. Pabhedakathā

706.

Aṭṭhavīsavidhampetaṃ, rūpaṃ dāni yathārahaṃ;

Bhūtarūpādibhedehi, vibhajeyya vicakkhaṇo.

707.

Pathavādikamidanti, bhūtarūpaṃ catubbidhaṃ;

Upādārūpamaññaṃ tu, catuvīsatividhaṃ bhave.

708.

Pañcavidhampi cakkhādirūpamajjhattikaṃ mataṃ;

Tevīsatividhaṃ sesaṃ, bāhiranti pavuccati.

709.

Rūpasaddagandharasaphoṭṭhabbā satta pañcadhā;

Pañcappasādavisayā, pañcārammaṇanāmakā.

710.

Ekavīsatividhaṃ sesaṃ, dhammārammaṇasaṅgahaṃ;

Manoviññāṇaviññeyyaṃ, manodvārassa gocaraṃ.

711.

Pasādā visayā ceva, pañcakā dvepi sambhavā;

Dvādasāpi sarūpena, dasāyatanadhātuyo.

712.

Yadedaṃ pana sabbampi, rūpaṃ sappaṭighaṃ mataṃ;

Tadevoḷārikaṃ nāma, santiketi pavuccati.

713.

Sesamappaṭighaṃ nāma, dhammāyatanadhātu ca;

Sukhumañceva rūpañca, rūpaṃ soḷasadhā ṭhitaṃ.

714.

Chabbidhā vatthurūpaṃ tu, pasādahadayampi ca;

Avatthurūpaṃ sesaṃ tu, dvāvīsatividhaṃ bhave.

715.

Pasādā ceva viññatti, dvārarūpaṃ tu sattadhā;

Sesaṃ advārarūpaṃ tu, ekavīsavidhampi ca.

716.

Pasādā bhāvayugaḷaṃ, jīvitañceti aṭṭhadhā;

Indriyarūpamaññaṃ tu, vīsadhānindriyaṃ siyā.

717.

Vaṇṇo gandho raso ojā, bhūtarūpanti aṭṭhadhā;

Avinibbhogamitaraṃ, vinibbhogaṃ tu vīsadhā.

718.

Avinibbhogarūpāni, saddavatthindriyāni ca;

Nipphannaṃ aṭṭhārasadhā, rūparūpanti veditaṃ.

719.

Paricchedo panākāso, viññattilahutādayo;

Vikārā lakkhaṇā ceva, rūpassupacayādayo.

720.

Dasadhāpi anipphannaṃ, natthetaṃ paramatthato;

Rūpassetanti katvāna, rūpamicceva vuccati.

721.

Rūpāyatanamevekaṃ, sanidassanamīritaṃ;

Anidassanamaññaṃ tu, sattavīsatividhampi ca.

722.

Kammajaṃ panupādinnaṃ, anupādinnakāparaṃ;

Tividhaṃ cittajañceva, utujāhārajanti ca.

723.

Cakkhusamphassavatthūti, cakkhudhātu pakittitā;

Na vatthu tassa sesaṃ tu, sattavīsatividhaṃ bhave.

724.

Sotasamphassavatthādi-vasā ca duvidhā tathā;

Tividhā ca vibhāveyya, yathāsambhavato kathaṃ.

725.

Sanidassanarūpañca, vaṇṇo sappaṭighampi ca;

Anidassanamaññaṃ tu, thūlaṃ sappaṭighaṃ bhave.

726.

Anidassanarūpañca, sesamappaṭighampi ca;

Soḷasāti ca sabbampi, rūpaṃ tividhamuddise.

727.

Apattagāhakaṃ nāma, cakkhusotadvayaṃ pana;

Sampattagāhakaṃ nāma, ghānādittayamīritaṃ.

728.

Agāhakamato sesaṃ, tevīsatividhaṃ bhave;

Kiñci sārammaṇaṃ nāma, na gayhatīti sabbathā.

729.

Upādā ajjhattikaṃ rūpaṃ, upādā bāhiraṃ tathā;

Nopādā bāhirañceti, evampi tividhaṃ bhave.

730.

Ajjhattikamupādinnaṃ, bāhirañca tathāparaṃ;

Anupādinnakañceti, evamādivasāpi ca.

731.

Diṭṭhaṃ rūpaṃ sutaṃ saddo, gandhādi tividhaṃ mutaṃ;

Viññātamaññaviññeyyaṃ, manasāti catubbidhaṃ.

732.

Rūparūpaṃ paricchedo, vikāro lakkhaṇaṃ kamā;

Aṭṭhārasekakaṃ pañca, catukkanti ca taṃ tathā.

733.

Dvārañca hoti vatthu ca, na vatthu dvārameva tu;

Na dvāraṃ vatthumevātha, nobhayanti ca niddise.

734.

Upādā anupādinnaṃ, anupādinnakaṃ tathā;

Nopādā duvidhañceti, catuddhevampi desitaṃ.

735.

Sappaṭigghamupādā ca, rūpamappaṭighaṃ tathā;

Nopādā duvidhañceti, catuddhā evamādito.

736.

Ekādasekajarūpaṃ, hadayindriyanavakaṃ;

Kammajaṃ cittajañceva, tathā viññattikaṃ dvayaṃ.

737.

Saddo cittotujo tasmā, rūpamekaṃ dvijaṃ mataṃ;

Cittotāhārasambhūtaṃ, lahutādittayaṃ tijaṃ.

738.

Navākāsāvinibbhogā, kammādicatusambhavā;

Atha lakkhaṇarūpanti, rūpamevaṃ tu pañcadhā.

739.

Navākāsāvinibbhogā, nava vatthindriyāni ca;

Aṭṭhārasavidhaṃ rūpaṃ, kammajaṃ hoti piṇḍitaṃ.

740.

Saddākāsāvinibbhogā, viññattilahutādayo;

Pañcadasavidhaṃ rūpaṃ, cittasambhavamuddise.

741.

Saddākāsāvinibbhogā , lahutādittayanti ca;

Utusambhavamīrenti, rūpaṃ terasadhā ṭhitaṃ.

742.

Paricchedāvinibbhogā, lahutādittayampi ca;

Evamāhārajaṃ nāma, rūpaṃ dvādasadhā ṭhitaṃ.

743.

Jāti jarā ca maraṇaṃ, na kutocipi jāyati;

Evampi pañcadhā hoti, rūpajātivibhāgato.

744.

Pañcavīsatividhaṃ kammaṃ, kāmarūpavavatthitaṃ;

Janeti kammajaṃ rūpaṃ, kāmarūpabhavadvaye.

745.

Pañcaviññāṇamāruppa-vipākā sabbasandhiyo;

Cuti khīṇāsavasseti, soḷasete vivajjaye.

746.

Pañcasattati sesāni, cittānimāni sambhavā;

Janenti cittajaṃ rūpaṃ, pañcavokārabhūmiyaṃ.

747.

Janebhi utujaṃ rūpaṃ, tejodhātu bhavadvaye;

Kāmabhūmiyamojā tu, janetāhārajaṃ tathā.

748.

Kammaṃ janeti rūpāni, attajāni khaṇe khaṇe;

Cittamuppādakālamhi, uppādānantaraṃ paraṃ.

749.

Utusambhavamīrenti, rūpaṃ terasadhā ṭhitaṃ;

Paricchedāvinibbhogā, lahutādittayampi ca.

750.

Sandhiyampi kammajaṃ tu, pavattepi ca sambhavā;

Janeti rūpaṃ sesāni, pavatte, na tu sandhiyaṃ.

751.

Indriyabaddhasantāne, kammādi tividhampi ca;

Janeti rūpaṃ matake, bāhire tu yathārahaṃ.

752.

Iti kammādayo rūpaṃ, janenti ca yathāsakaṃ;

Sesānampi ca rūpānaṃ, paccayā honti sambhavā.

753.

Iti rūpavibhāgañca, jātibhedañca sambhavā;

Janakādippabhedañca, rūpānaṃ tattha dīpayeti.

Iti rūpavibhāge pabhedakathā niṭṭhitā.

Ekūnavīsatimo paricchedo.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app