Cuddasamo paricchedo

14. Rāsisambhavakathā

490.

Naveva yevāpanakā, aṭṭhārasa ca rāsayo;

Navabhiṃsatisambhinnā, dasa dve savibhattikā.

491.

Ekadvayaticatuchasattaṭṭhānānavajjake;

Sattavīsati satteko, dvayameko punekako.

492.

Daseva yevāpanakā, ekādasa ca rāsayo;

Aṭṭhavīsatisambhinnā, daseva savibhattikā.

493.

Ekadvayaticatukkachaṭṭhānaniyatā pana;

Aṭṭhārasa ca satteko, eko cekova pāpake.

494.

Dve yevāpanakā honti, rāsayo ca catubbidhā;

Terasettha asambhinnā, tayova savibhattikā.

495.

Ekadvayatikaṭṭhānā, dasa dveko ahetuke;

Iccānavajjā sāvajjā-hetuke yoganicchayo.

496.

Sattāpi natthi sāvajje, niravajje pakāsako;

Ahetuke ca maggādirāsayo natthi cuddasa.

497.

Anavajjā tu sāvajje, sāvajjakānavajjake;

Cittuppādamhi nattheva, natthobhayamahetuke.

498.

Sāvajjā pana sāvajje, anavajjānavajjake;

Gahetabbā tu sabbattha, sādhāraṇā pakiṇṇakā.

499.

Jhānapañcakacittesu, sattasaṭṭhisu niddise;

Jhānaṅgayogabhedena, rāsibhedaṃ tahiṃ tahiṃ.

500.

Catuchakkānavajjesu , ñāṇapītikataṃ tathā;

Catuvīsa parittesu, catudhā bhedamuddise.

501.

Sarāgavītarāgānaṃ, appamaññāpavattiyaṃ;

Karuṇāmuditā honti, kāmapuññamahākriye.

502.

Upacārappanāpattā, sukhitā sattagocarā;

Tasmā na pañcamāruppe, mahāpāke anuttare.

503.

Sotāpatitupekkhāsu, parikammādisambhave;

Jhānānaṃ tulyapākattā, tappākesu ca labbhare.

504.

Viratī ca sarāgānaṃ, vītikkamanasambhavā;

Sampatte ca samādāne, kāmapuññesu labbhare.

505.

Taṃtaṃdvārikadussilya-cetanucchedakiccato;

Magge ca tulyapākattā, phale ca niyatā siyuṃ.

506.

Pavattākāravisayabhinnā pañcāpi sambhavā;

Lokiye labbhamānāpi, visuṃ ceva siyuṃ na vā.

507.

Pāpā labbhanti pāpesu, satta chakkekakā kamā;

Sarūpayevobhayakā, niyataṭṭha chaḷetare.

508.

Sādhāraṇā ca sabbattha, yathāvuttā pakiṇṇakā;

Tattha cekaggatā natthi, indriyādīsu kaṅkhite.

509.

Chandādhimokkhā yevāpi, vīsekādasavajjite;

Uddhaccamekādasasu, majjhattamanavajjake.

510.

Sabbattha manasikāro, tidvekadvitikāpare;

Aṭṭhaṭṭhavīsacatūsu, pañcadvīsu yathākkamaṃ.

511.

Samudāyavasenettha, uddhaccaviratittayaṃ;

Savibhattikamaññattha, avibhattikameva taṃ.

512.

Cittuppādesu tenetaṃ, vibhattiavibhattikaṃ;

Iti sādhu sallakkheyya, sambhavāsambhavaṃ budhoti.

Iti cetasikavibhāge rāsisambhavakathā niṭṭhitā.

Cuddasamo paricchedo.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app