13. Terasamo paricchedo

Nissandaphalavibhāgo

1792.

Vipassanāya nissandamiti vuttamito paraṃ;

Saccānaṃ paṭivedhādiṃ, pavakkhāmi yathākkamaṃ.

1793.

Pariññā ca pahānañca, sacchikiriyā ca bhāvanā;

Iti dukkhādisaccesu, kiccamāhu catubbidhaṃ.

1794.

Taṃ sabbaṃ maggakālamhi, karissati tato paraṃ;

Paṭipassaddhakiccattā, kataṃ hoti phale kathaṃ.

1795.

Chinnatālo phalasseva, chinnānusayamūlakā;

Khandhā nālamadhiṭṭhānaṃ, vipallāsapavattiyā.

1796.

Accantapaṭipakkhattā, catumaggapavattiyā;

Paraṃ klesā na jāyanti, daḍḍhabījaṅkuraṃ yathā.

1797.

Niyyānaṭṭhavisesena, aññamaññassa paccayo;

Maggova maggaṃ bhāveti, jāyamānotha vā puna.

1798.

Maggappavattisantāne , bhāvanāti pavuccati;

Vattamānena taṃ kiccaṃ, nipphāditamasesato.

1799.

Iti tīṇipi saccāni, kiccato paṭivijjhati;

Nibbānaṃ sacchikubbanto, maggo ekakkhaṇe saha.

1800.

Kiccappavattito cettha, paṭivedhoti vuccati;

Tañca sādheti maggoyaṃ, niyyanto santigocaro.

1801.

Pariccajitvā saṅkhāre, maggassārabbha nibbutiṃ,

Niyyānameva saccesu, kiccasādhanamīritaṃ.

1802.

Maggo eva hi niyyāti, sesā tassopakārakā;

Appentā jhānadhammā ca, bujjhantā bodhipakkhiyā.

1803.

Tasmā tasseva vuṭṭhānaṃ, pakāsenti visesato;

Khandhehi ca kilesehi, vimokkhattayato kathaṃ.

1804.

Katvānābhinivesaṃ tu, yattha tattha yathā tathā;

Bhūmidhammaṃ pariggayha, vipassitvā tato paraṃ.

1805.

Yato kutoci vuṭṭhānaṃ, yadi hoti aniccato;

Hutvādhimokkhabahulo, saddhindriyavisesato.

1806.

Animittavimokkhena, niyyanto sattapuggalo;

Saddhānusārī paṭhame, majjhe saddhāvimuttako.

1807.

Ante paññāvimuttoti, tamīrenti tathāgatā;

Saṅkhāre dukkhato disvā, vuṭṭhahanto sa puggalo.

1808.

Passaddhibahulo hutvā, samādhindriyalābhato;

Tathevāppaṇihitena, niyyanto tividho bhave.

1809.

Anattato vuṭṭhahitvā, vedabāhulyayogato;

Suññatenātha niyyanto, paññindriyavisesato.

1810.

Dhammānusārī paṭhame, diṭṭhippatto tato paraṃ;

Ante paññāvimuttoti, tampi dīpenti paṇḍitā.

1811.

Āneñjapādakajjhāna-nāmakāyavisesato ;

Sacchikatvāna nibbānaṃ, majjhe cha kāyasakkhino.

1812.

Arūpato ca maggena, āneñjena ca rūpato;

Vimutto ubhatobhāga-vimutto arahā bhave.

1813.

Tivimokkhamukhībhūtā, iti vuṭṭhānasādhikā;

Sattapuggalabhedañca, sampādeti vipassanā.

1814.

Adhimuccati saddhā ca, yathāvatthusabhāvato;

Ñeyyadhammesu sabbattha, paññā ca paṭivijjhati.

1815.

Tasmā saddhā ca paññā ca, vatthunicchayalakkhaṇā;

Vatthuppatiṭṭhitā cāyaṃ, tilakkhaṇavipassanā.

1816.

Tasmā saddhādhuro yogī, disvoḷārikalakkhaṇaṃ;

Tato paramanattāti, sukhume adhimuccati.

1817.

Tassevamadhimuttassa, saddhā vā pana kevalā;

Samādhindriyādhikā ca, vuṭṭhānaghaṭikā bhave.

1818.

Thūlalakkhaṇamohāya, paññādhure vipassato;

Dhammasabhāvamāhacca, sukhumaṃ paṭivijjhati.

1819.

Tasmā saddhādhurasseva, vuṭṭhānadvayamādito;

Ante saddhānugatassa, paññā suparipūrati.

1820.

Paññādhurassa sesanti, keci ācariyā pana;

Dhurasaṃsandanaṃ nāma, vuṭṭhānesu vibhāvayuṃ.

1821.

Sattakkhattuparamo ca,

Kolaṃkolo tathāparo;

Ekabījīti tividho,

Sotāpanno pavuccati.

1822.

Sakiṃdeva imaṃ lokaṃ, āgantvā puna puggalo;

Sakadāgāmināmena, dutiyopi pakāsito.

1823.

Antarāparinibbāyī , upahaccāparo tathā;

Asaṅkhāraṃ sasaṅkhāraṃ, uddhaṃsototi pañcadhā.

1824.

Anāgāmī ca tatiyo, catuttho arahāti ca;

Itthaṃ phalaṭṭhā cattāro, maggaṭṭhā ca tatopare.

1825.

Bhāvanāpariyāyena , paṭivedhānurūpato;

Cattāro ca yugā honti, aṭṭha cāriyapuggalā.

1826.

Diṭṭhikaṅkhā pahīyanti, ādimaggena sabbathā;

Apāyagamanīyampi, pāpamaññaṃ pahīyati.

1827.

Sakadāgāmimaggena, khīyantoḷārikā tathā;

Anāgāmikamaggena, kāmadosāva sabbathā.

1828.

Arahattena sabbepi, klesā khīyanti sabbathā;

Klesahāni yathāyoga-miti ñeyyā vibhāvinā.

1829.

Paṭisambhidā catasso, atthe dhamme niruttiyaṃ;

Paṭibhāne ca bhāsanti, ñāṇaṃ bhedagataṃ budhā.

1830.

Hetupphalañca nibbānaṃ, bhāsitattho tathāparo;

Pākākriyāti pañcete, atthanāmena bhāsitā.

1831.

Hetu cāriyamaggo ca, bhāsitañca tathāparaṃ;

Kusalākusalañceti, pañca dhammo pakāsito.

1832.

Tatthevaṃ dasadhā bhede, atthadhamme yathārahaṃ;

Yo vohāro sabhāvena, sā niruttīti sammatā.

1833.

Taṃtaṃgocarakiccādi-bhedabhinnaṃ tahiṃ tahiṃ;

Pavattamānaṃ yaṃ ñāṇaṃ, paṭibhānaṃ tamīritaṃ.

1834.

Pubbayogo bāhussaccaṃ,

Desabhāsā tathāgamo;

Paripucchā cādhigamo,

Nissayo mittasampadā.

1835.

Iccūpanissayaṃ laddhā, bhijjati paṭisambhidā;

Asekkhabhūmiyaṃ vātha, sekkhabhūmiyameva vā.

1836.

Sarassato āgamato, tathālambaṇatopi ca;

Nāmuppattiṃ pakāsenti, phalassa tividhaṃ budhā.

1837.

Tidhā tato samāpatti, sotāpattiphalādikā;

Suññatā cānimittā ca, tathāppaṇihitāti ca.

1838.

Tañca vuttanayeneva, samāpajjitumicchato;

Vipassantassa saṅkhāre, phalamappeti attano.

1839.

Nirodhaṃ tu samāpattiṃ, rūpārūpassa lābhako;

Samāpajjatānāgāmī, arahā ca yathā tathā.

1840.

Rūpārūpasamāpattiṃ, samāpajja yathākkamaṃ;

Vuṭṭhahitvā vipassanto, tattha tattheva saṅkhate.

1841.

Yuganandhaṃ pavattetvā, samathañca vipassanaṃ;

Yāvākiñcaññāyatana-mitthaṃ patvā tato paraṃ.

1842.

Adhiṭṭheyyamadhiṭṭhāya, katvābhogaṃ yathārahaṃ;

Maggārūpasamāpattiṃ, samāpajjati paṇḍito.

1843.

Tato nirodhaṃ phusati, cittuppādadvayā paraṃ;

Tassevaṃ manasābhāvo, nirodhoti pavuccati.

1844.

Phalacittasamuppādā, vuṭṭhānaṃ tassa dīpitaṃ;

Tato bhavaṅgaṃ chetvāna, paccavekkhati buddhimā.

1845.

Iccānekaguṇādhāraṃ, paññābhāvanamuttamaṃ;

Bhāveyya matimā yogī, patthento hitamattano.

1846.

Itthaṃ susampāditasīlacitta-

Paññāvisuddhī paṭipādayantā;

Patvāna sambodhimapetasokā,

Pālenti sotthiṃ paramaṃ cirāya.

1847.

Te pattipattā paramappatītā,

Pakkhālitaklesamalā mahesī;

Accantavodātaguṇoditattā,

Lokassa hontuttamadakkhiṇeyyā.

Iti nāmarūpaparicchede nissandaphalavibhāgo nāma

Terasamo paricchedo.

Niṭṭhito ca sabbathāpi vipassanāvibhāgo.

Nigamanakathā

1848.

Ettāvatā paṭiññāto, pavakkhāmīti ādito;

Nāmarūpaparicchedo, pariniṭṭhāpito mayā.

1849.

Teraseva paricchedā, vibhattā satta sādhikā;

Nāmarūpaparicchede, bhāṇavārā pakāsitā.

1850.

Abhidhammaparamatthā, samatho ca vipassanā;

Visuṃ visuṃ vibhattāti, vibhāgettha tidhā matā.

1851.

Soyaṃ vijjāvimokkhā ca, hadayesu vibhāvinaṃ;

Vallabhattamadhiṭṭhāya, sāsanettha gavesinaṃ.

1852.

Manogatatamuddhaṃsī, raviraṃsīva paṇḍito;

Dassetu ciramālokaṃ, saddhammaratanālaye.

1853.

Paṇḍiccaṃ paramatthesu, pāṭavaṃ paṭipattiyaṃ;

Patthayantena bhikkhūna-mitthaṃ sugatasāsane.

1854.

Nāmarūpapariccheda-masaṃkiṇṇamanākulaṃ;

Kubbatā hitakāmena, sukatena katena me.

1855.

Mahāmerunibhaṃ gehaṃ, mahācetiyabhūsitaṃ;

Mahāvihāramāruḷha-mahābodhimahussavaṃ.

1856.

Alaṅkātuṃ pahontālaṃ, cirakālaṃ tapodhanā;

Laṅkādīpassalaṅkāraṃ, kalaṅkāpagatālayaṃ.

1857.

Nāmarūpaparicchedo,

Antarāyaṃ vinā yathā;

Niṭṭhitoyaṃ tathā loke,

Niṭṭhantajjhāsayā subhā.

Iti anuruddhācariyena viracitaṃ

Nāmarūpaparicchedapakaraṇaṃ niṭṭhitaṃ.

Namo tassa bhagavato arahato sammāsambuddhassa

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app