Aṭṭhamo paricchedo

2. Cetasikavibhāgo

8. Cetasikasampayogakathā

286.

Iti cittavidhiṃ ñatvā, dvepaññāsa vibhāvinā;

Ñeyyā cetasi sambhūtā, dhammā cetasikā kathaṃ.

287.

Phasso ca vedanā saññā, cetanekaggatā tathā;

Jīvitaṃ manasikāro, satta sādhāraṇā ime.

288.

Vitakko ca vicāro ca, pīti ca vīriyaṃ tathā;

Chando ca adhimokkho ca, cha pakiṇṇakanāmakā.

289.

Puññāpuññesu pākesu, kriyāsu ca yathārahaṃ;

Mānasesu pavattanti, vippakiṇṇā pakiṇṇakā.

290.

Saddhā satindriyañceva, hirottappabaladvayaṃ;

Alobho ca adoso ca, paññā majjhattatāpi ca.

291.

Aṭṭhete uttamā nāma, dhammā uttamasādhanā;

Nivajjāti pavuccanti, yugaḷā cha tatopare.

292.

Passaddhi kāyacittānaṃ, lahutā mudutā tathā;

Kammaññatā ca pāguñña-tā ca ujukatāti ca.

293.

Appamaññādvayaṃ nāma, karuṇāmuditā siyuṃ;

Sammāvācā ca kammantā-jīvā ca viratittayaṃ.

294.

Pañcavīsa paniccete, anavajjā yathārahaṃ;

Pāpāhetukamuttesu, anavajjesu jāyare.

295.

Lobho doso ca moho ca,

Māno diṭṭhi ca saṃsayo;

Thinamiddhañca uddhaccaṃ,

Kukkuccañca tathā dasa.

296.

Ahirīkamanottappaṃ, issā macchariyanti ca;

Honti cuddasa sāvajjā, sāvajjesveva sambhavā.

297.

Dvepaññāsa catuddhevaṃ, dhammā cetasikā ṭhitā;

Tesaṃ dāni pavakkhāmi, sampayogañca saṅgahaṃ.

298.

Satta sādhāraṇā sabba-cittasādhāraṇā tato;

Cittena saddhi aṭṭhannaṃ, vippayogo na katthaci.

299.

Vitakko pañcaviññāṇaṃ, dutiyādivivajjite;

Vicāropi ca tattheva, tatiyādivivajjite.

300.

Somanassayute pīti-catutthajjhānavajjite;

Vīriyaṃ paṭhamāvajja-vipākāhetuvajjite.

301.

Chando sambhoti sabbattha, momūhāhetuvajjite;

Adhimokkho vicikicchā-pañcaviññāṇavajjite.

302.

Chasaṭṭhi pañcapaññāsa, sattati ceva soḷasa;

Vīsatekādasevātha, pakiṇṇakavivajjitā.

303.

Mānasā pañcapaññāsa, savitakkā chasaṭṭhi ca;

Savicārekapaññāsa, sappītikamanā tathā.

304.

Tesattati savīriyā, sachandekūnasattati;

Sādhimokkhā pavuccanti, aṭṭhasattati mānasā.

305.

Paññāppamaññāviratī, hitvā ekūnasaṭṭhisu;

Pāpāhetukamuttesu, saddhādekūnavīsati.

306.

Dvihetukāhetupāpavajjitesu samāsato;

Paññā tu jāyate sattacattālīsesu sabbathā.

307.

Mahākriyākāmapuñña-rūpajjhānesu jāyare;

Appamaññāṭṭhavīsesu, hitvā jhānaṃ tu pañcamaṃ.

308.

Lokuttaresu sabbattha, saheva viratittayaṃ;

Kāmapuññesu sambhoti, yathāsambhavato visuṃ.

309.

Viratīappamaññāsu, pañcasvapi yathārahaṃ;

Kadācideva sambhoti, ekekova na cekato.

310.

Ahirīkamanottappaṃ, mohauddhaccameva ca;

Pāpasādhāraṇā nāma, cattāro pāpasambhavā.

311.

Lobho ca lobhamūlesu, diṭṭhiyuttesu diṭṭhi ca;

Māno diṭṭhiviyuttesu, diṭṭhimānā na cekato.

312.

Dosamūlesu doso ca, issā macchariyaṃ tathā;

Kukkuccamiti cattāro, vicikicchā tu kaṅkhite.

313.

Saheva thinamiddhaṃ tu, sasaṅkhāresu pañcasu;

Iti cuddasa sāvajjā, sāvajjesveva nicchitā.

314.

Māno ca thinamiddhañca, saha vātha visuṃ na vā;

Issāmaccherakukkuccā, aññamaññaṃ visuṃ na vāti.

Iti cetasikavibhāge cetasikasampayogakathā niṭṭhitā.

Aṭṭhamo paricchedo.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app