5. Pañcamo Paricchedo

5. Pañcamo paricchedo Nibbānapaññattiparidīpano 304. Rāgādīnaṃ khayaṃ vuttaṃ, nibbānaṃ santilakkhaṇaṃ; Saṃsāradukkhasantāpatattassālaṃ sametave. 305. Khayamattaṃ na nibbānaṃ, sagambhīrādivācato; Abhāvassa hi kummānaṃ,

ĐỌC BÀI VIẾT

4. Catuttho Paricchedo

4. Catuttho paricchedo Viññāṇakkhandhapakiṇṇakanayasaṅkhepo 192. Ekadhādinayodāni , paṭuvaḍḍhāya yoginaṃ; Vuccate visayaggāhā, sabbamekavidhaṃ manaṃ. 193. Ekāsīti tibhūmaṭṭhaṃ, lokiyaṃ suttarañca taṃ; Sesaṃ

ĐỌC BÀI VIẾT

3. Tatiyo Paricchedo

3. Tatiyo paricchedo Cittapavattiparidīpano 116. Cittaṃ visayaggāhaṃ taṃ, pākāpākadato dudhā; Kusalākusalaṃ pubbaṃ, paramabyākataṃ mataṃ. 117. Kusalaṃ tattha kāmādibhūmito catudhā siyā;

ĐỌC BÀI VIẾT

2. Dutiyo Paricchedo

2. Dutiyo paricchedo Khandhattayasaṅkhepo 73. Vedanānubhavo tedhā, sukhadukkhamupekkhayā; Iṭṭhāniṭṭhānubhavanamajjhānubhavalakkhaṇā. 74. Kāyikaṃ mānasaṃ dukkhaṃ, sukhopekkhā ca vedanā; Ekaṃ mānasameveti, pañcadhindriyabhedato. 75.

ĐỌC BÀI VIẾT

1. Paṭhamo Paricchedo

1. Paṭhamo paricchedo Rūpasaṅkhepo 3. Saccāni paramatthañca, sammutiñcāti dve tahiṃ; Thaddhabhāvādinā ñeyyaṃ, saccaṃ taṃ paramatthakaṃ. 4. Sannivesavisesādiñeyyaṃ sammuti taṃ dvayaṃ;

ĐỌC BÀI VIẾT

Ganthārambhakathā

Ganthārambhakathā 1. Namassitvā tilokaggaṃ, ñeyyasāgarapāraguṃ; Bhavābhāvakaraṃ dhammaṃ, gaṇañca guṇasāgaraṃ. 2. Nissāya pubbācariyamataṃ atthāvirodhinaṃ; Vakkhāmi saccasaṅkhepaṃ, hitaṃ kārakayoginaṃ. TẢI MOBILE APP

ĐỌC BÀI VIẾT

Ekūnatiṃsatimo Paricchedo

Ekūnatiṃsatimo paricchedo 29. Nāmapaññattikathā 1114. Nāmavohārasaṅketakāraṇopanibandhanā; Yathāvuttatthasaddānaṃ, antarā cintanā gatā. 1115. Nāmapaññatti nāmāyaṃ, atthasaddavinissaṭā; Taṃdvayābaddhasaṅketañeyyākāropalakkhitā. 1116. Yā gayhati nāmaghosagocaruppannavīthiyā; Pavattānantaruppanna-manodvārikavīthiyā.

ĐỌC BÀI VIẾT

Aṭṭhavīsatimo Paricchedo

Aṭṭhavīsatimo paricchedo 28. Atthapaññattikathā 1084. Tattha ca pubbāpariya-pavattakkhandhasammatā; Viññattindriyavipphāra-visesopanibandhanā. 1085. Devayakkhamanussādi-nānābhedā salakkhikā; Sattapaññatti nāmāyaṃ, svāyaṃ sattoti sammato. 1086. Vaṭṭattayamupādāya, Khandhāyatanavuttiyā;

ĐỌC BÀI VIẾT

Sattavīsatimo Paricchedo

Sattavīsatimo paricchedo 5. Paññattivibhāgo 27. Pabhedakathā 1062. Cittaṃ cetasikaṃ rūpaṃ, nibbānampi ca bhājitaṃ; Tasmā dāni yathāyogaṃ, paññattipi pavuccati. 1063. Sā

ĐỌC BÀI VIẾT

Chabbisatimo Paricchedo

Chabbisatimo paricchedo 26. Vuṭṭhānavisuddhikathā 1019. Tassevaṃ paṭipannassa, sikhāpattā vipassanā; Vuṭṭhānagāminī nāma, yadā hoti tadā pana. 1020. Parikammopacārānulomagotrabhuto paraṃ; Maggo tato

ĐỌC BÀI VIẾT

Pañcavīsatimo Paricchedo

Pañcavīsatimo paricchedo 25. Vipassanāvuddhikathā 981. Sīlacittadiṭṭhikaṅkhāvitaraṇavisuddhiyo ; Patvā kalāpato tāva, sammaseyya tato paraṃ. 982. Kalāpato sammasanaṃ, udayabbayadassanaṃ; Bhaṅgañāṇaṃ bhayañāṇaṃ, tathādīnavanibbidā.

ĐỌC BÀI VIẾT

Catuvīsatimo Paricchedo

Catuvīsatimo paricchedo 24. Pariggahavisuddhikathā 940. Sīlacittavisuddhīhi, yathāvuttāhi maṇḍito; Payogāsayasampanno, nibbānābhirato tato. 941. Khandhāyatanadhātādippabhedehi yathārahaṃ; Lakkhaṇapaccupaṭṭhāna-padaṭṭhānavibhāgato. 942. Pariggahetvā saṅkhāre, nāmarūpaṃ yathākathaṃ;

ĐỌC BÀI VIẾT

Tevīsatimo Paricchedo

Tevīsatimo paricchedo 4. Nibbānavibhāgo 23. Mūlavisuddhikathā 895. Itthaṃ cittaṃ cetasikaṃ, rūpañcevāti saṅkhatā; Vuttā asaṅkhataṃ dāni, nibbānanti pavuccati. 896. Sīlavisuddhi ādimhi,

ĐỌC BÀI VIẾT

Dvāvīsatimo Paricchedo

Dvāvīsatimo paricchedo 22. Pakiṇṇakakathā 844. Itthaṃ rūpānamuppattiṃ, dīpetvā dāni vuccati; Pavattikosallatthāya, tatthevetaṃ pakiṇṇakaṃ. 845. Duvidhā sandhiyo tattha, missāmissavibhāgato; Tividhāpi cekacatu-pañcavokārabhedato.

ĐỌC BÀI VIẾT

Ekavīsatimo Paricchedo

Ekavīsatimo paricchedo 21. Uppattikathā 797. Aṭṭhavīsati rūpāni, kalāpā cekavīsati; Vuttā cettāvatā tesaṃ, uppādo dāni niyyate. 798. Aṇḍajā jalābujā ca, saṃsedajopapātikā;

ĐỌC BÀI VIẾT
Từ điển
Youtube
Live Stream
Tải app