2. Dutiyo paricchedo

Lakkhaṇarasupaṭṭhānavibhāgo

67.

Sabhāvo lakkhaṇaṃ nāma, kiccasampajjanā raso;

Gayhākāro upaṭṭhānaṃ, padaṭṭhānaṃ tu paccayo.

68.

Attupaladdhisaṅkhātā, sampattā ca panatthato;

Lakkhaṇarasupaṭṭhānā, vohārābhogabheditā.

69.

Tepaññāsasabhāvesu, tasmā bhedaṃ yathārahaṃ;

Lakkhaṇādippakārehi, pavakkhāmi ito paraṃ.

70.

Cintetīti bhave cittaṃ, cintanamattameva vā;

Sampayuttātha vā tena, cintentīti ca gocaraṃ.

71.

Phusatīti bhave phasso, phusanaṃ vātha kevalaṃ;

Sampayuttātha vā tena, phusantīti ca gocaraṃ.

72.

Evaṃ kattari bhāve ca, karaṇe ca yathārahaṃ;

Tepaññāsasabhāvesu, saddanibbacanaṃ naye.

73.

Ālambaṇamanaṃ cittaṃ, taṃvijānanalakkhaṇaṃ;

Sahajādhiṭṭhānarasaṃ, cintākappoti gayhati.

74.

Ālambaṇasamodhāno ,

Phasso phusanalakkhaṇo;

Saṅghaṭṭanaraso tattha,

Sannipātoti gayhati.

75.

Vedanālambaṇarasā, sā vedayitalakkhaṇā;

Gocarānubhavarasā, anubhuttīti gayhati.

76.

Ākāragahaṇaṃ saññā, sā sañjānanalakkhaṇā;

Nimittuppādanarasā, upalakkhāti gayhati.

77.

Cetanā cittavipphārā, sāyaṃ byāpāralakkhaṇā;

Kammantāyūhanarasā, saṃvidhānanti gayhati.

78.

Ekaggatā avikkhepo, sāvisāhāralakkhaṇā;

Sampiṇḍanarasā cittaṃ, samodhānanti gayhati.

79.

Yāpanaṃ sahajātāna-manupālanalakkhaṇaṃ;

Jīvitaṃ jīvanarasaṃ, āyubandhoti gayhati.

80.

Sāraṇā manasīkāro, samannāhāralakkhaṇo;

Saṃyojanaraso citta-paṭipattīti gayhati.

81.

Saṅkappanalakkhaṇo takko, sahajābhiniropano;

Ālambāhananaraso, sannirujjhoti gayhati.

82.

Vicāro anusandhāno, anumajjanalakkhaṇo;

Cittānuyojanaraso, anupekkhāti gayhati.

83.

Adhimokkho asaṃsappo, susanniṭṭhānalakkhaṇo;

Niccalāpādanaraso, daḷhavuttīti gayhati.

84.

Vīriyaṃ pana vāyāmo, mahussāhanalakkhaṇo;

Kiccāsaṃsīdanaraso, upatthambhoti gayhati.

85.

Ālambatthikatā chando, kattukāmatalakkhaṇo;

Ālambaṇesanaraso, hatthādānanti gayhati.

86.

Sahajātānupharaṇā, sampiyāyanalakkhaṇā;

Sampīnanarasā pīti, pāmojjamiti gayhati.

87.

Cetosaddahanaṃ saddhā, bhūtokappanalakkhaṇā;

Hitapakkhandanarasā, adhimuttīti gayhati.

88.

Asammosā sabhāvesu, sati dhāraṇalakkhaṇā;

Dhammāpilāpanarasā, appamādoti gayhati.

89.

Hirī jegucchā pāpesu, sā harāyanalakkhaṇā;

Hīḷasaṃkocanarasā, pāpalajjāti gayhati.

90.

Pāpasārajjamottappaṃ, ubbeguttāsalakkhaṇaṃ;

Bhayasaṅkocanarasaṃ, avissāsoti gayhati.

91.

Alobho anabhisaṅgo, apariggahalakkhaṇo;

Muttappavattanaraso, asaṃsaggoti gayhati.

92.

Adoso cittasākhalyaṃ, abyāpajjanalakkhaṇo;

Saṇhappavattanaraso, sommabhāvoti gayhati.

93.

Amoho khalitābhāvo, paṭivijjhanalakkhaṇo;

Visayobhāsanaraso, paṭibodhoti gayhati.

94.

Tatramajjhattatopekkhā, samīkaraṇalakkhaṇā;

Apakkhapātanarasā, samavāhoti gayhati.

95.

Passaddhi kāyacittānaṃ, darathābhāvalakkhaṇā;

Aparipphandanarasā, sītibhāvoti gayhati.

96.

Lahutā kāyacittānaṃ, adandhākāralakkhaṇā;

Avitthārarasā sallahukavuttīti gayhati.

97.

Mudutā kāyacittānaṃ, kakkhaḷābhāvalakkhaṇā;

Kiccāvirodhanarasā, anukulyanti gayhati.

98.

Kammaññatā ubhinnampi, alaṃkiccassa lakkhaṇā;

Pavattisampattirasā, yogabhāvoti gayhati.

99.

Tathā pāguññatā dvinnaṃ, visadākāralakkhaṇā;

Sukhappavattanarasā, seribhāvoti gayhati.

100.

Ujutā kāyacittānaṃ, kuṭilābhāvalakkhaṇā;

Jimhanimmadanarasā, ujuvuttīti gayhati.

101.

Sammāvācā vacīsuddhi, vācāsaṃyamalakkhaṇā;

Micchāvācoramarasā, vacīvelāti gayhati.

102.

Sammākammaṃ kriyāsuddhaṃ, sammākaraṇalakkhaṇaṃ;

Micchākammoramarasaṃ, kriyāvelāti gayhati.

103.

Sammājīvo visuddheṭṭhi, alliṭṭhājīvalakkhaṇo;

Micchājīvoramaraso, sammāvuttīti gayhati.

104.

Karuṇā dīnasattesu, dukkhāpanayalakkhaṇā;

Sotthitāpatthanarasā, anukampāti gayhati.

105.

Sukhaṭṭhitesu muditā, anumodanalakkhaṇā;

Cetovikāsanarasā, avirodhoti gayhati.

106.

Cetosārajjanā lobho, apariccāgalakkhaṇo;

Ālambagijjhanaraso, abhilaggoti gayhati.

107.

Cetobyāpajjanaṃ doso, sampadussanalakkhaṇo;

Ālambaṇaghātaraso, caṇḍikkamiti gayhati.

108.

Cetosammuyhanaṃ moho,

So sammuyhanalakkhaṇo;

Sabhāvacchādanaraso,

Andhabhāvoti gayhati.

109.

Pāpājigucchāhirikaṃ, nillajjākāralakkhaṇaṃ;

Pāpopalāpanarasaṃ, malaggāhoti gayhati.

110.

Asārajjanamanottappamanuttāsanalakkhaṇaṃ ;

Pāpapakkhandanarasaṃ, pāgabbhamiti gayhati.

111.

Diṭṭhi daḷhavipallāso, sā parāmāsalakkhaṇā;

Tucchābhinivesanarasā, micchāgāhoti gayhati.

112.

‘‘Ahasmī’’ti maññamāno, so samunnatilakkhaṇo;

Ketusampaggaharaso, ahaṃkāroti gayhati.

113.

Parasampattīsu issā, akkhamākāralakkhaṇā;

Cetovikucanarasā, vimukhattanti gayhati.

114.

Pariggahesu maccheraṃ, sannigūhanalakkhaṇaṃ;

Sāmaññāsahanarasaṃ, vevicchamiti gayhati.

115.

Cetopahananaṃ thīnaṃ, taṃ saṃsīdanalakkhaṇaṃ;

Ussāhabhañjanarasaṃ, saṃkhittattanti gayhati.

116.

Vighāto sahajātānaṃ, middhaṃ mohanalakkhaṇaṃ;

Sattisaṃbhañjanarasaṃ, āturattanti gayhati.

117.

Uddhaccaṃ cittavikkhepo, avūpasamalakkhaṇaṃ;

Cetonavaṭṭhānarasaṃ, bhantattamiti gayhati.

118.

Vippaṭisāro kukkuccamanusocanalakkhaṇaṃ;

Attānusocanarasaṃ, pacchātāpoti gayhati.

119.

Kaṅkhāyanā vicikicchā, asanniṭṭhānalakkhaṇā;

Anekagāhanarasā, appatiṭṭhāti gayhati.

120.

Iccevaṃ lakkhaṇādīhi, vibhāveyya vicakkhaṇo;

Tepaññāsasabhāvesu, sabhāvākāralakkhaṇaṃ.

121.

Lakkhaṇatthakusalā salakkhaṇe,

Lakkhaṇatthaparamepi kevalaṃ;

Lakkhaṇuggahasukhāya vaṇṇayuṃ,

Lakkhaṇādimukhato salakkhaṇaṃ.

122.

Atthaṃ tamevamanugamma mayettha vutta-

Matthānamatthanayanatthamanekadhāpi;

Pattheyya mettha vacanatthanayehi ñāṇa-

Matthesu buddhavacanatthanayatthikehi.

Iti nāmarūpaparicchede lakkhaṇarasupaṭṭhānavibhāgo nāma

Dutiyo paricchedo.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app