3. Tatiyo paricchedo

Bhedasaṅgahavibhāgo

123.

Evaṃ bhedasabhāvesu, tesveva puna saṅgahaṃ;

Sabhāvatthavisesehi, pavakkhāmi ito paraṃ.

124.

Asādhāraṇañāṇehi, satthā vatthuvivecako;

Saṅgahetvā sabhāgehi, dhamme dassesi cakkhumā.

125.

Diṭṭhibhinivesaṭṭhena, yathābhūtasabhāvato;

Paramāmasaticcekā, parāmāsoti bhāsitā.

126.

Kilesāsucibhāvena, vaṇassāvaraso viya;

Ālimpantāva santānaṃ, savantīti pakāsitā.

127.

Kāmataṇhā bhavataṇhā, diṭṭhāvijjāti āsavā;

Cattāro āsavaṭṭhena, tayo dhammā sabhāvato.

128.

Etevo ghāti vuttāva, dvārālambābhivāhino;

Ottharitvā parābhūte, harantā pāṇino bhave.

129.

Yogāti cāhu te eva, pāṇino bhavayantake;

Dvārālambābhisambandhā, yantabandhāva yojitā.

130.

Santānamadhigaṇhantā, māluvāva mahātaruṃ;

Gaṇhantā daḷhamālambaṃ, maṇḍūkamiva pannago.

131.

Kāmataṇhā ca diṭṭhi ca, upādānā catubbidhā;

Diṭṭhi diṭṭhisīlabbata-mattavādoti bheditā.

132.

Kāyena kāyaṃ ganthentā, duppamuñcānuveṭhino;

Kathitā kāyaganthāti, taṇhābyāpādadiṭṭhiyo.

133.

Sīlabbataparāmāso, iti diṭṭhi vibheditā;

Idaṃsaccābhiniveso, iti cevaṃ catubbidhā.

134.

Nekkhammaṃ palibodhentā, bhāvanāparipanthakā;

Santānamaṇḍakosāva, pariyonandhakāti ca.

135.

Kāmacchando ca byāpādo, thinamiddhañca saṃsayo;

Avijjuddhaccakukkuccamiti nīvaraṇā matā.

136.

Āgāḷhaṃ pariyādāya, ogayhanuppavattino;

Yopparogāva santāna-manusentīti bhāsitā.

137.

Kāmarāgo bhavarāgo, paṭigho mānadiṭṭhiyo;

Kaṅkhāvijjāti satteva, cha dhammānusayā matā.

138.

Dvārālambaṇabandhena, pāṇīnaṃ bhavamaṇḍale;

Saṃyojanāni vuttāni, pāsabandhāva pakkhinaṃ.

139.

Kāmarūpārūparāgā, paṭigho mohasaṃsayo;

Diṭṭhi sīlabbataṃ māno, uddhaccena dasā bhave.

140.

Rūpārūparāguddhaccaṃ, abhidhamme vinā puna;

Bhavarāgissa maccheraṃ, gahetvā dasadhā siyuṃ.

141.

Saṃklepayanti santānaṃ, upaghātenti pāṇino;

Sahajāteklesentīti, kilesāti pakāsitā.

142.

Lobho doso ca moho ca,

Diṭṭhi māno ca saṃsayo;

Thināhirikanottappa-

Muddhaccena siyuṃ dasa.

143.

Navasaṅgahitā ettha, diṭṭhilobhā pakāsitā;

Sattasaṅgahitāvijjā, paṭigho pañcasaṅgaho.

144.

Catusaṅgahitā kaṅkhā, mānuddhaccā tisaṅgahā;

Dukasaṅgahitaṃ thīnaṃ, kukkuccamekasaṅgahaṃ.

145.

Dvidhāhirikanottappa-missāmacchariyaṃ tathā;

Iccevaṃ dasadhā vuttā, pāpakesveva saṅgahā.

146.

Parāmāsāsavoghā ca, yogupādānaganthato;

Nīvāraṇānusayato, saṃyojanakilesato.

147.

Cuddaseva tu saṅkhepā, sattapaññāsa bhedato;

Yathādhammānusārena, cittuppādesu yojaye.

148.

Tatopare noparāmā-sādibheditasaṅgahā;

Cittaṃ cetasikaṃ rūpaṃ, nibbānamiti dīpaye.

149.

Iccākusaladhammānaṃ, ñatvā saṅgahamuttaraṃ;

Missakā nāma viññeyyā, yathāsambhavato kathaṃ;

150.

Lobho doso ca moho ca,

Ekantākusalā tayo;

Alobhādosāmoho ca,

Kusalābyākatā tathā.

151.

Pādapasseva mūlāni, thirabhāvāya paccayā;

Mūlabhāvena dhammānaṃ, hetū dhammā cha dīpitā.

152.

Vitakko ca vicāro ca, pīti cekaggatā tathā;

Somanassaṃ domanassaṃ, upekkhāti ca vedanā.

153.

Āhaccupanijjhāyantā, nijjhānaṭṭhena paccayā;

Jhānadhammāti satthāha, pañca vatthusabhāvato.

154.

Sammādiṭṭhi ca saṅkappo, vāyāmo viratittayaṃ;

Sammāsati samādhī ca, micchādiṭṭhi ca sambhavā.

155.

Sammāmicchā ca nīyantā, niyyānaṭṭhena paccayā;

Maggaṅgā dvādasakkhātā, nava dhammā sabhāvato.

156.

Attabhāvaṃ pavattentā, ojaṭṭhamakavedanaṃ;

Paṭisandhināmarūpa-māharantā yathākkamaṃ.

157.

Kabaḷīkāro āhāro,

Phasso sañcetanā tathā;

Viññāṇamiti cattāro,

Āhārāti pakāsitā.

158.

Dhammānaṃ sahajātānaṃ, indriyaṭṭhena paccayā;

Attānamissaraṭṭhena, anuvattāpakā tathā.

159.

Saddhā ca sati paññā ca, vīriyekaggatāpi ca;

Vedanā jīvitaṃ cittaṃ, aṭṭha rūpindriyāni ca.

160.

Kathaṃ jīvitamekaṃ tu, sukhaṃ dukkhanti vedanā;

Somanassaṃ domanassaṃ, upekkhāti ca bheditā.

161.

Paññādimaggenaññāta-ññassāmītindriyaṃ bhave;

Majjhe aññindriyamante, aññātāvindriyaṃ tathā.

162.

Soḷaseva sabhāvena, indriyaṭṭhavibhāgato;

Indriyānīti vuttāni, bāvīsati vibhāvaye.

163.

Daḷhādhiṭṭhitasantānā , vipakkhehi akampiyā;

Balavantasabhāvena, baladhammā pakāsitā.

164.

Saddhā sati hirottappaṃ, vīriyekaggatā tathā;

Paññāhirikānottappa-miccevaṃ navadhā matā.

165.

Jeṭṭhā pubbaṅgamaṭṭhena, puññāpuññapavattiyaṃ;

Paccayādhippateyyena, sahajānaṃ yathārahaṃ.

166.

Cattārodhipatī vuttā, ādhippaccasabhāvato;

Chando cittañca vīriyaṃ, vīmaṃsāti ca tādinā.

167.

Pañcasaṅgahitā paññā, vāyāmekaggatā pana;

Catusaṅgahitā cittaṃ, sati ceva tisaṅgahā.

168.

Saṅkappo vedanā saddhā, dukasaṅgahitā matā;

Ekekasaṅgahā sesā, aṭṭhavīsati bhāsitā;

Iccevaṃ sattadhā bhedo, vutto missakasaṅgaho.

169.

Hetujhānaṅgamaggaṅgā, āhārindriyato tathā;

Balādhippatito ceva, puññāpuññādimissatā;

Chattiṃseva sabhāvena, catusaṭṭhi pabhedato.

170.

Iccevaṃ saṅgahetvāna, vibhāveyya tato paraṃ;

Cittuppādapabhedesu, yathāsambhavato kathaṃ.

171.

Sitāvajjanaviññāṇaṃ, sampaṭicchanatīraṇā;

Aṭṭhārasāhetukāva, momūhā ekahetukā.

172.

Sesā tu kusalā ñāṇaviyuttā ca dvihetukā;

Cittuppādāpare satta-cattālīsa tihetukā.

173.

Pañcaviññāṇamajjhānaṃ , dvijhānaṅgikamīritaṃ;

Catutthapañcamajjhānaṃ, tijhānaṃ tatiyaṃ matā.

174.

Catujhānaṃ tu dutiyaṃ, kāme ca sukhavajjitā;

Pañcajhānaṃ tu paṭhamaṃ, kāme ca sukhitā matā.

175.

Paṭhamānuttaraṃ jhānaṃ, aṭṭhamaggaṅgikaṃ mataṃ;

Sattamaggaṅgikaṃ nāma, sesajhānamanuttaraṃ.

176.

Lokiyaṃ paṭhamaṃ jhānaṃ, tathā kāme tihetukā;

Pañcamaggaṅgikā nāma, cittuppādā pakāsitā.

177.

Sesaṃ mahaggataṃ jhānaṃ, sampayuttā ca diṭṭhiyā;

Ñāṇena vippayuttā ca, catumaggaṅgikā matā.

178.

Paṭighuddhaccayuttā ca, vippayuttā ca diṭṭhiyā;

Timaggaṅgaṃ dumaggaṅgaṃ, kaṅkhitaṃ samudīritaṃ.

179.

Na hontāhetuke maggā, cittaṭṭhiti ca kaṅkhite;

Viditā niyatatā ca, lokiyesu na uddhaṭā.

180.

Kāmesu kabaḷīkāro, anāhāro asaññino;

Cittuppādesu sabbattha, āhārattayamīritaṃ.

181.

Indriyāni vibhāveyya, navadhānuttare budho;

Aṭṭhadhā samudīreyya, lokiyesu tihetuke.

182.

Sattadhā pana ñāṇena, vippayutte pakāsaye;

Sitavoṭṭhabbanāpuññe, pañcadhā kaṅkhite pana.

183.

Catudhā tividhā sese, cittuppāde samīraye;

Tihetukā sattabalā, chabalā tu duhetukā.

184.

Catubalā akusalā, kaṅkhitaṃ tibalaṃ mataṃ;

Dvibalaṃ sitavoṭṭhabba-mabalaṃ sesamīritaṃ.

185.

Javanedhipatīnaṃ tu, yo koceko tihetuke;

Dvihetuke vā kusale, vīmaṃsā nopalabbhati.

186.

Lokiyesu vipākesu,

Mohamūle ahetuke;

Yathāsambhavavuttittā,

Natthādhipati kocipi.

187.

Sambhoti kāyaviññāṇe, puññapāke sukhindriyaṃ;

Dukkhindriyampi tattheva, pāpapākamhi bhāsitaṃ.

188.

Santīraṇañca hasanaṃ, somanassāni soḷasa;

Paṭhamādicatujjhānaṃ, somanassayutaṃ bhave.

189.

Domanassayuttā dveva, cittuppādā pakāsitā;

Tadaññe pana sabbepi, pañcapaññāsupekkhakā.

190.

Vedanāsampayogañca, vinibbhujjevamaṭṭhadhā;

Hetuyogādibhedehi, cittuppādā pakāsitā.

191.

Taṃtaṃviyogabhedañca, paccekamatha missitaṃ;

Yathāvuttānusārena, yathāsambhavato naye.

192.

Iccevaṃ pana yojetvā, cittuppādesu missakaṃ;

Tato ñeyyā visuddhā ca, bodhipakkhiyasaṅgahā.

193.

Kāye ca vedanācitte, dhammesu ca yathārahaṃ;

Asubhaṃ dukkhamanicca-manattāti supaṭṭhitā.

194.

Sammāsati paniccekā, kiccagocarabhedato;

Satipaṭṭhānanāmena, cattāroti pakāsitā.

195.

Uppannānuppannapāpa-pahānānuppādanāya ca;

Anuppannuppannehi vā, nibbattiabhivuddhiyā.

196.

Padahantassa vāyāmo, kiccābhogavibhāgato;

Sammappadhānanāmena, cattāroti pakāsitā.

197.

Iddhiyā pādabhūtattā, iddhipādāti bhāsitā;

Chando cittañca vīriyaṃ, vīmaṃsāti catubbidhā.

198.

Pañca saddhā sati paññā, vīriyekaggatā tathā;

Indriyānindriyaṭṭhena, balaṭṭhena balāni ca.

199.

Sati dhammavicayo ca, tathā vīriyapītiyo;

Passaddhekaggatāpekkhā, bujjhantassaṅgabhāvato.

200.

Bojjhaṅgāti visesena, satta dhammā pakāsitā;

Niyyānaṭṭhena maggaṅgā, sammādiṭṭhādiaṭṭhadhā.

201.

Chasaṅgahettha vāyāmo, satipaññā samīritā;

Pañcasaṅgahitā nāma, samādhi catusaṅgaho.

202.

Saddhā dusaṅgahā vuttā, sesā ekekasaṅgahā;

Iccevaṃ sattadhā bhedo, bodhipakkhiyasaṅgaho.

203.

Satipaṭṭhānasammappadhānato iddhipādato;

Indriyabalabojjhaṅgā, maggabhedā ca bhāsitā.

204.

Chando cittamupekkhā ca, saddhāpassaddhipītiyo;

Sammādiṭṭhi ca saṅkappo, vāyāmo viratittayaṃ.

205.

Sammāsati samādhīti, dīpitā bodhipakkhiyā;

Cuddasā dhammato honti, sattatiṃsa pabhedato.

206.

Yehi dhammehi bujjhanto, saccāni paṭivijjhati;

Samattānuttare honti, na vā saṅkappapītiyo.

207.

Pubbabhāgepi labbhanti, lokiyamhi yathārahaṃ;

Nibbedhabhāvanākāle, chabbisuddhipavattiyaṃ.

208.

Iccevaṃ tividhā bhedaṃ, vibhāveyya yathārahaṃ;

Sabhāvabhedabhinnānaṃ, sabhāgatthehi saṅgahaṃ.

209.

Bhedasaṅgahavidūhi vaṇṇitaṃ, bhedasaṅgahavimuttisāsane;

Bhedasaṅgahanayatthamuttamaṃ, bhedasaṅgahamukhaṃ pakāsitaṃ.

210.

Dhammasabhāvavibhāgabudhevaṃ, dhammadisampatisāsanadhamme;

Dhammavibhūtivibhūsitacittā, dhammarasāmatabhāgi bhavanti.

Iti nāmarūpaparicchede bhedasaṅgahavibhāgo nāma

Tatiyo paricchedo.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app