9. Navamo paricchedo

Dasānussativibhāgo

1100.

Saddhāpabbajito yogī, bhāventonussatiṃ pana;

Dasānussatibhedesu, bhāveyyaññataraṃ kathaṃ.

1101.

Arahaṃ sugato loke, bhagavā lokapāragū;

Vijjācaraṇasampanno, vimuttiparināyako.

1102.

Jeṭṭho sammābhisambuddho, seṭṭho purisasārathī;

Satthā devamanussānaṃ, buddho appaṭipuggalo.

1103.

Sabbalokahito bandhu, samattaratanālayo;

Sattānamanukampāya, jāto nātho sivaṃkaro.

1104.

Cakkhumā titthakusalo, dhammassāmī tathāgato;

Maccudheyyavimokkhāya, paṭipādayi pāṇino.

1105.

Satthavāho mahāyoggo, maggāmaggayudhandharo;

Sirisatthamadhiggayha, vicarittha mahāpathaṃ,

1106.

Anomo asamo dhīro,

Lokahītaparakkamo;

Sabbākāravaropeto ,

Accherabbhutapuggalo.

1107.

Atthabhūto dhammabhūto,

Brahmabhūto mahāyaso;

Ñāṇālokaparicchinna-

Ñeyyāsesapariggaho.

1108.

Ānubhāvavasippatto, āsabhaṇḍānaniccalo;

Mahantamariyādoyamanantagatigocaro.

1109.

Sabbā bhiññābalappatto, vesārajjavisārado;

Sabbasampattiniṭṭhāno, guṇapāramipūrako.

1110.

Appameyyo mahānāgo, mahāvīro mahāmuni;

Mahesī mahitācāro, mahāmaho mahiddhiko.

1111.

Sabbatthasiddhisañcāro, mahesīgaṇapūjito;

Rājādhirājamahito, devabrahmābhivandito.

1112.

Abhibhūya tayo loke, ādiccova nabhantare;

Virocati mahātejo, andhakāre pabhaṅkaro.

1113.

Byāmappabhāparikkhitto, ketumālāhalaṅkato;

Dvattiṃsalakkhaṇāsītianubyañjanasobhito.

1114.

Chabbaṇṇaraṃsilalito, ratanagghiyasannibho;

Samiddhirūpasobhaggo, dassaneyyaṃva piṇḍitaṃ.

1115.

Phullaṃ padumasaṇḍaṃva, kapparukkhovalaṅkato;

Nabhaṃva tārakākiṇṇaṃ, uttamo paṭidissati.

1116.

Satthukappamahāvīraputtehi parivārito;

Sabbalokamahiddhāya, dhammarājā sayaṃvasī.

1117.

Niddhotamalacandova , nakkhattaparivārito;

Khattasaṅghaparibyuḷho, cakkavattīva sobhati.

1118.

Iccānantaguṇākiṇṇamasesamalanissaṭaṃ;

Sabbasampattidātāraṃ, vipattivinibandhakaṃ.

1119.

Dayāparamahorattaṃ, bhagavantamanussaraṃ;

Bhāveti paññavā yogī, buddhānussatibhāvanaṃ.

1120.

Svākhāto tena saddhammo, sambuddhena satīmatā;

Paccattapaṭivedhena, passitabbo yathārahaṃ.

1121.

Taṇhādaliddanāsāya, manorathasamiddhiyā;

Kālantaramanāgamma, paccakkhaphaladāyako.

1122.

Upanissayavantānaṃ, ‘‘ehi passā’’ti dassiyo;

Paccattameva viññūhi, veditabbo sabhāvato.

1123.

Sabbāsavasamugghātī , suddho sovatthiko sivo;

Pihitāpāyakummaggo, maggo nibbānapattiyā.

1124.

Klesasaṃkaṭaduggamhā, dukkhakkhandhamahabbhayā;

Khemantabhūmiṃ niyyāti, accantamanupaddavaṃ.

1125.

Puññatitthamidaṃ nāma, maṅgalañca sivaṅkaraṃ;

Hitodayasukhādhāna-mamatāhāramuttamaṃ.

1126.

Avijjāpaṭaluddhāravijjānettosadhaṃ varaṃ;

Paññādhāramidaṃ satthaṃ, klesagaṇḍappabhedakaṃ.

1127.

Caturoghanimuggānaṃ, setubandho samuggato;

Bhavacārakaruddhānaṃ, mahādvāro apāruto.

1128.

Sokopāyāsaviddhānaṃ, paridevasamaṅginaṃ;

Sallanīharaṇopāyo, accantasukhamīrito.

1129.

Byasanopaddavāpeto , saṃklesamalanissaṭo;

Ujusammattaniyato, paṭipattivisuddhiyā.

1130.

Suddhasīlaparikkhāro, samādhimayapañjaro;

Sammāsaṅkappacakkaṅgo, sammāvāyāmavāhano.

1131.

Satisārathisaṃyutto, sammādiṭṭhipurejavo;

Esa dhammaratho yāti, yogakkhemassa pattiyā.

1132.

Vipattipaṭibāhāya, sabbasampattisiddhiyā;

Sabbakhandhavimokkhāya, dhammaṃ desesi cakkhumā.

1133.

Hitesī sabbapāṇīnaṃ, dayāpanno mahāmuni;

Dhammālokaṃ pakāsesi, cakkhumantānamuttamo.

1134.

Yaṃ dhammaṃ sammadaññāya, khemamaggappatiṭṭhitā;

Pāpakāpagatā dhīrā, passaddhidarathāsayā.

1135.

Bhavayogā vinimuttā, pahīnabhayabheravā;

Accantasukhamedhenti, sotthipattā mahesayo.

1136.

Tamevamuttamaṃ dhammaṃ, cintento pana paṇḍito;

Bhāvetīti pakāsenti, dhammānussatibhāvanaṃ.

1137.

Cattāro ca paṭipannā, cattāro ca phale ṭhitā;

Esa saṅgho ujubhūto, paññāsīlasamāhito.

1138.

Palāpāpagato suddho, paṭipattipatiṭṭhito;

Pariggahitasaddhammo, samiddhiguṇasobhito.

1139.

Pahīnāpāyagamano, pāpaklesavinissaṭo;

Paripanthasamucchedī, bhavacārakabhedako.

1140.

Uttamadamathappatto, suvinīto mahesinā;

Vijjāvimuttivodāto, ājānīyapathe ṭhito.

1141.

Sugatorasi sambhūto, sucidhammasirindharo;

Paṭipāditasampatto, dhammasāsanasevito.

1142.

Bhayabheravanissaṅgo, jinatejānupālito;

Moneyyapathasañcāro, sugatovādabhājano.

1143.

Appamādaparittāṇo, sīlālaṅkārabhūsito;

Cetosamādhisannaddho, paññāyudhasamujjalo.

1144.

Ujumaggamadhiṭṭhāya, mārakāyappadālano;

Aparājitasaṅgāmo, lalitodātavikkamo.

1145.

Maccudheyyamatikkanto, bodhidhammappatiṭṭhito;

Chaḷābhiññābalappatto, samārādhitasāsano.

1146.

Anubodhimanuppatto, pabhinnapaṭisambhido;

Sāmaññapāramippatto, toseti jinamānasaṃ.

1147.

Nekākāravarūpeto, nānāsampattiphullito;

Vipattipathanittiṇṇo, abhibuddhiparāyaṇo.

1148.

Āhuneyyo pāhuneyyo,

Dakkhiṇeyyo sudullabho;

Sadevakassa lokassa,

Puññakkhettamanuttaraṃ.

1149.

Yattha suddhimhi niddose, saddhābījaṃ patiṭṭhitaṃ;

Accantaṃ paripāceti, sampattiphalamuttamaṃ.

1150.

Yaṃ phalaṃ paribhuñjantā, vimuttirasasevanaṃ;

Accantasukhitā dhīrā, bhavanti ajarāmarā.

1151.

Taṃ phalaṃ patthayantena, saṅghānussatibhāvanā;

Bhāvetabbā paniccevamiti bhāsanti paṇḍitā.

1152.

Pañcasīlaṃ dasasīlaṃ, pātimokkhamuposathaṃ;

Cātupārisuddhisīlaṃ, dhutaṅgaparivāritaṃ.

1153.

Evametesu yaṃ kiñci, samādāya rahogato;

Tamānisaṃsaṃ guṇato, phalato ca vicintaye.

1154.

Ādi cetaṃ patiṭṭhā ca, mukhaṃ pamukhamuttamaṃ;

Mūlaṃ kusaladhammānaṃ, pabhavaṃ paṭipattiyā.

1155.

Sāsanotaraṇadvāraṃ, titthaṃ saddhammavāpiyā;

Pārisuddhipadaṭṭhānaṃ, maggo khemantapāpako.

1156.

Sādhu sikkhāsamādānaṃ, bāhusaccavibhūsanaṃ;

Ariyācāracāritta-mavaṇṇamalavajjanaṃ.

1157.

Kulaputtaalaṅkāro, pāpajallapavāhanaṃ;

Anapāyi sugandhañca, mahāpurisasevitaṃ.

1158.

Pacchānutāpaharaṇaṃ, pītipāmojjavaḍḍhanaṃ;

Nekkhammabhāvanopetaṃ, pabbajjāvesasobhanaṃ.

1159.

Sopānaṃ saggalokassa, daḷhāpāyavidhānakaṃ;

Anupaddavasampatti, samatthaguṇasūdanī.

1160.

Klesapañjaravicchedi , vipattipathavāraṇaṃ;

Sotthikammasamuṭṭhānaṃ, asādhāraṇamaṅgalaṃ.

1161.

‘‘Suladdhā vata me laddhā, saddhā sugatasāsane;

Sīlaṃ me yassa kalyāṇaṃ, parisuddhamakhaṇḍitaṃ.

1162.

‘‘Dullabho vata me laddho,

Mahālābho anappako;

Yohamakkhalitācāro,

Upaghātavivajjito.

1163.

‘‘Dhammaṅkuritasantāno , mūlajātosmi sāsane;

Ujumaggaṃ samāruḷho, pihitā sabhayā disā.

1164.

‘‘Avañcā vata me jāti, āraddhā khaṇasampadā;

Patiṭṭhitomhi saddhamme, saphalaṃ mama jīvitaṃ’’.

1165.

Itthaṃ nānappakārena, cintento guṇamattano;

Sīlakkhandhassa bhāveti, sīlānussatibhāvanaṃ.

1166.

Saddhāya sīlavantesu, datvā dānaṃ yathārahaṃ;

Niddhotamalamacchero, vivitto tamanussare.

1167.

Dānaṃ nidhānamanugaṃ, asādhāraṇamuttamaṃ;

Avināsasukhādhānaṃ, accantaṃ sabbakāmadaṃ.

1168.

Kopadāhopasamanaṃ, maccheramalasodhanaṃ;

Pamādaniddāvuṭṭhānaṃ, lobhapāsavimocanaṃ.

1169.

Cetovikāradamanaṃ, micchāmagganivāraṇaṃ;

Vittilābhasukhassādo, vibhavodayamaṅgalaṃ.

1170.

Saddhādiguṇavodānaṃ, ajjhāsayavikāsanaṃ;

Satācāraparikkhāro, tanucetovibhūsanaṃ.

1171.

Appamaññāpadaṭṭhānaṃ, appameyyena vaṇṇitaṃ;

Mahāpurisacārittaṃ, sapadānaṃ mahesinā.

1172.

Dhammādhigatabhogānaṃ , sārādānamanuttaraṃ;

Mahattādhigamūpāyaṃ, lokasantatikāraṇaṃ.

1173.

Atthakārī ca sammāhaṃ, pariccāgasamāyuto;

Attano ca paresañca, hitāya paṭipannakā.

1174.

Ujumaddavacittosmi, kālussiyavinissaṭo;

Pāpasaṃklesavimukho, pāṇabhūtānukampako.

1175.

Sīlavantapatiṭṭhosmi , kapaṇānaṃ parāyaṇo;

Buddhasāsanupaṭṭhāko, ñātimittopajīviko.

1176.

Dānavossaggasammukho,

Saṃvibhāgarato sukhī;

Kapparukkhova phalito,

Jāto lokābhivaḍḍhiyā.

1177.

Pihitāpāyamaggosmi, maggadvāramapārutaṃ;

Sampattā sabbasampatti, daliddassa manāpikaṃ.

1178.

‘‘Saṃsāraddhānapātheyyaṃ, sabbadukkhavinodanaṃ;

Subandhaṃ mama sabbattha, gahito ca kaṭaggaho’’.

1179.

Evaṃ dānaguṇaṃ nānappakārena vicintayaṃ;

Bhāveti dāyakoyogī, cāgānussatibhāvanaṃ.

1180.

Saddhaṃ sīlaṃ sutaṃ cāgaṃ, paññaṃ paṇḍitajātiko;

Sampādayitvā saddhamme, devatāyo anussare.

1181.

Cātumahārājikā ca, tāvatiṃsā ca yāmakā;

Tusitā ceva nimmānaratino vasavattino.

1182.

Taduttariñca ye devā, dibbakāyamadhiṭṭhitā;

Tepi saddhādidhammesu, cirakālaṃ patiṭṭhitā.

1183.

Susamāhitasaṅkappā, dānasīladhurandharā;

Dhammamaggamadhiṭṭhāya, hirottappapurakkhatā.

1184.

Taṃ lokamupapannāse, sassirīkaṃ parāyaṇaṃ;

Iddhimanto jutimanto, vaṇṇavanto yasassino.

1185.

Dibbasampattisampattā, nānābhogasamappitā;

Pālento dīghamaddhānaṃ, anubhonti mahāsukhaṃ.

1186.

Te sabbepi ca mayhampi, vijjanti anupāyino;

Saddhādikusalā dhammā, devadhammāti vissutā.

1187.

Saddhammaguṇasampatti-dātā maṅgalanāyikā;

Dullabhāpi ca me laddhā, saddhā sugatasāsane.

1188.

Vajjopavādarahito, pāpakammaparammukho;

Parisuddhasamācāro, pasannāmalacetano.

1189.

Niccamohitasotosmi,

Tathāgatasubhāsite;

Sutabhājanabhūto ca,

Satimā susamāhito.

1190.

Maccheramalanittiṇṇo, lobhakkhandhavimuccito;

Opānabhūto lokasmiṃ, vissaṭṭhasukhayācano.

1191.

Vatthuttayamahatte ca, hitāhitavinicchaye;

Paññā vatthusabhāve ca, tikhiṇā mama vattati.

1192.

Samārādhitasaddhammo, katapuññamahussavo;

Devadhammasamiddhosmi, kalyāṇacaritākaro.

1193.

Devatāhi samānohaṃ, guṇālaṅkārabhūsito;

Hatthapattā ca deviddhi, nipphannā dibbasampadā.

1194.

Devasāmaññamiccevaṃ, cintento guṇamattano;

Bhāveti guṇasampanno, devatānussatiṃ paraṃ.

1195.

Jātidhammā jarābyādhisokopāyāsabhañjite;

Anicce dukkhenatte ca, nibbinnopadhisambhave.

1196.

Virāgo ca nirodho ca, cāgo mutti anālayo;

Yoyamādānanissaggo, nibbānamiti vuccati.

1197.

Upasantamidaṃ ṭhānamiti cinteti paṇḍito;

Anupādānasaṃkliṭṭhamasaṅkhāramanāsavaṃ.

1198.

Appamāṇaṃ paṇītañca, sivaṃ paramamaccutaṃ;

Anantaguṇamaccanta-mavikāramanāmayaṃ.

1199.

Khemaṃ taṃ pārimatīra-mahāyanakaraṃ paraṃ;

Tāṇaṃ leṇañca dīpañca, patiṭṭhānaṃ parāyaṇaṃ.

1200.

Vaṭṭānubandhavicchedo, bhavataṇhāvisosanaṃ;

Sabbūpadhisamugghāto, dukkhanibbāpanaṃ sukhaṃ.

1201.

Sabbapāpavināsoyaṃ, sabbaklesavisodhanaṃ;

Sokopāyāsasantāpabhayabheravamocanaṃ.

1202.

Palibodhasamucchedo, papañcaviniveṭhanaṃ;

Sabbasaṅkhārasamatho, sabbalokavinissaṭo.

1203.

Pārisuddhikarā dhātu, bhavanissaraṇaṃ padaṃ;

Uttamāriyasampatti, anomamamataṃ padaṃ.

1204.

Sabbathā bhaddamatulaṃ, nibbānamiti passato;

Upasamānussatīti, bhāvanāyaṃ pavuccati.

1205.

Sattānussatimiccevaṃ, bhāvento pana paṇḍito;

Pāmojjabahulo hoti, pasanno buddhasāsane.

1206.

Paṭipassaddhadaratha-mupacārasamādhinā;

Samādhiyati cittañca, parisuddhamanāmayaṃ.

1207.

Bhāvanāmayametañca, katvā puññamanappakaṃ;

Vāsanāgatisampatti-bhogabhāgīti vuccati.

1208.

Upanissayasampanno, patvā nibbedhamuttamaṃ;

Diṭṭheva dhamme dukkhaggiṃ, nibbāpeti anāsavo.

1209.

Lokappavatti cintetvā, maraṇānussatiṃ pana;

Bhāveyya sakamaccantaṃ, cintento maraṇaṃ kathaṃ.

1210.

Animittamanaññātaṃ, maccānamidha jīvitaṃ;

Kasirañca parittañca, tañca dukkhena saṃyutaṃ.

1211.

Appodakamhi maccheva, bandhamāne rudammukhe;

Maccu gacchati ādāya, pekkhamāne mahājane.

1212.

Purakkhatvāva maraṇaṃ, jāyanti paṭisandhiyaṃ;

Jātā puna marissanti, evaṃdhammā hi pāṇino.

1213.

Yamekarattiṃ paṭhamaṃ, gabbhe vasati mānavo;

Abbhuṭṭhitova so yāti, sa gacchaṃ na nivattati.

1214.

Sattā maranti gabbhepi, jāyamānā ca dārakā;

Kumārā yobbanappattā, balappattā mahattarā.

1215.

Athāvassaṃ maranteva, jiṇṇā daṇḍaparāyaṇā;

Sūrā puññabalatthāmā, nānābyādhinipīḷitā.

1216.

Ajja suveti maraṇaṃ, pariyesati pāṇino;

Senā yuddhapayātāva, sabbe maccubhayākulā.

1217.

Sattāratanalaṅkārā, caturiddhisamuggatā;

Cakkavattī mahātejā, rājamaṇḍalasobhino.

1218.

Kappuṭṭhānamahāvātā, pātitāva mahāsilā;

Patanti maccuvikkhittā, paro cetāna mānavā.

1219.

Yepi dīghāyukā devā, vaṇṇavantā mahiddhikā;

Ānubhāvabalappattā, mahābhogasukhedhino.

1220.

Tepi maccusamuddhattā, bhavanti bhayasaṃkulā;

Verambhakkhittapakkhīva, mādisesu kathāva kā.

1221.

Accantarāyabahulo , maraṇāhitasambhavo;

Niccaṃ cakkasamāruḷho, lokoyaṃ parivattati.

1222.

Etthantare maraṇassa, vemajjhe mama vattato;

Assāsepi avissaṭṭhe, jīvikā ce kathāva kā.

1223.

Accheraṃ vata lokasmiṃ, khaṇamattampi jīvitaṃ;

Nissitopaddavaṭṭhāne, mahābyasanapīḷite.

1224.

Addhuvaṃ jīvitaṃ nicca-maccantaṃ maraṇaṃ mama;

Sabhāvo maraṇanteva, viseso pana jīvitaṃ.

1225.

Atthamārabbha gacchanto, ādiccova nabhantare;

Maraṇāyābhidhāvanto, vihāyāmi suve suve.

1226.

Vajjhappatto mahācoro,

Niyyātāghātanaṃ yathā;

Maraṇāya payātohaṃ,

Tathevamanivattiyo.

1227.

Ambujova vaṅkaghasto, tāṇaleṇavivajjito;

Niccaṃ maccuvasaṃ yanto, vissaṭṭho kimahaṃ care.

1228.

Ko me hāso kimānando,

Kimahaṃ mohapāruto;

Madappamādavikkhitto,

Vicarāmi niraṅkuso?

1229.

Handāhamārabhissāmi, sammāsambuddhasāsane;

Ātāpī pahitatto ca, hirottappasamāhito.

1230.

Paṭipattiparo hutvā, pāpadhammaniraṅkato;

Nibbāpayāmi accantaṃ, sabbadukkhahutāvahaṃ.

1231.

Itthaṃ panattano yogī, maraṇaṃ paṭicintayaṃ;

Maraṇānussatiṃ nāma, bhāvetīti pavuccati.

1232.

Tadetaṃ pana bhāvetvā, upacārasamāhito;

Nibbedabahulo hoti, appamādadhurandharo.

1233.

Micchādhammaṃ virājetvā, nandirāganirālayo;

Sabbāsavaparikkhīṇo, pappoti amataṃ padaṃ.

1234.

Gahetvā pana medhāvī, dvattiṃsākārabhāvanaṃ;

Kareyya tāva pacchā ve, anupubbamabhiṇhaso.

1235.

Kesā lomā nakhā dantā, taco maṃsaṃ nahāru ca;

Aṭṭhi ca miñja vakkaṃ ca, hadayaṃ yakanaṃ tathā.

1236.

Kilomaṃ pihaka papphāsaṃ, antaṃ guṇamudariyaṃ;

Matthaluṅgaṃ karīsañca, pittaṃ semhamathāparaṃ.

1237.

Pubbo ca lohitaṃ sedo,

Medo assu vasātha vā;

Kheḷo siṅghāṇikā ceva,

Lasikā muttamiccapi.

1238.

Ghanabandhasubhākāra-vipallāsānusārinaṃ;

Yathābhūtāvabodhāya, vibhattāva mahesinā.

1239.

Kāye bāttiṃsa koṭṭhāsā,

Kuṇapāva samussitā;

Sāragayhūpagāpetā,

Dhikkatā dhīrahīḷitā.

1240.

Asubhāva paṭikkūlā, jegucchā sucivajjitā;

Ninditā cakkhumantehi, andhabālopalāḷitā.

1241.

Vicittachavisañchannā , tacabhattasamohitā;

Parissavaparikliṭṭhā, kuthitā pūtigandhitā.

1242.

Dhoviyantāpi satataṃ, ajahantā malassavaṃ;

Sugandhānuvilittāpi, duggandhapariṇāmino.

1243.

Ahaṃkāramamattena, vissaṭṭhasukhasaṅgahā;

Saṅghāṭaghanasambaddhā, sammohenti mahājanaṃ.

1244.

Chandarāgasamūpetā, yattha muḷhā puthujjanā;

Sevanti visamaṃ ghoraṃ, caturāpāyabhāgino.

1245.

Tattha cittaṃ virājetuṃ, paṭipanno yathākkamaṃ;

Cetovibhāvanatthāya, koṭṭhāsesu vicakkhaṇo.

1246.

Vacasā manasā ceva, yathāvuttānusārato;

Anulomapaṭilomaṃ, sajjhāyitvā tato paraṃ.

1247.

Vaṇṇasaṇṭhānadisato, vavatthapeyya paṇḍito;

Tatokāsaparicchedā, paccekaṃ tu yathākkamaṃ.

1248.

Vaṇṇasaṇṭhānagandhā ca,

Āsayokāsato tato;

Vibhāveyyāsubhākāra-

Mekekasmiṃ tu pañcadhā.

1249.

Dasadhābhogamiccevaṃ, katvā bhāvayato pana;

Santibhūtā pakāsenti, rathacakkārasādisā.

1250.

Hitvā appaguṇe tattha, gaṇhaṃ suppaguṇaṃ budho;

Appanaṃ paṭibhāgañca, pappotekekavatthusu.

1251.

Asubhākāramārabbha, bhāvanā ce pavattati;

Kammaṭṭhānaṃ paṭikkūlaṃ, paṭhamajjhānikaṃ siyā.

1252.

Nīlādivaṇṇamārabbha, paṭibhāgo yadā tadā;

Nīlādikasiṇaṃ hutvā, pañcakajjhānikaṃ bhave.

1253.

Lakkhaṇākāramārabbha , cintanā ce pavattati;

Vipassanākammaṭṭhāna-miti bhāsanti paṇḍitā.

1254.

Tidhā pabhedamiccevaṃ, bhāvento puna buddhimā;

Kāyagatāsatiṃ nāma, bhāvetīti pavuccati.

1255.

Soyamajjhattaṃ nibbinno, bahiddhā ca nirālayo;

Ubbegabahulo yogī, pamādamativattati.

1256.

Kāmabandhavinimutto, pāpā medhāvi nissaṭo;

Sacchikatvāna sāmaññaṃ, amataṃ paribhuñjati.

1257.

Ānāpānassatiṃ nāma, sammāsambuddhavaṇṇitaṃ;

Kammaṭṭhānādhirājānaṃ, bhāvento pana paṇḍito.

1258.

Appanañcopacārañca, samathañca vipassanaṃ;

Lokuttaraṃ lokiyañca, sukhenevādhigacchati.

1259.

Sukhumā nipuṇā tikkhā, paripakkā bale ṭhitā;

Bodhipakkhiyadhammā ca, vodāyanti visesato.

1260.

Kammaṭṭhāne tathā hettha, gaṇanā anubandhanā;

Phusanā ṭhapanā ceva, sallakkhaṇavivaṭṭanā.

1261.

Pārisuddhi tato pacchā, tesañca paṭipassanā;

Iccevamaṭṭhadhā bhedā, mātikāyaṃ pakāsitā.

1262.

Vibhattā satipaṭṭhāna-vasā soḷasadhā tato;

Ānāpānappabhedena, bhinnā dvattiṃsadhā puna.

1263.

Tameva pariyādāya, samathañca vipassanaṃ;

Mahattavepullagataṃ, bhāveyya satimā kathaṃ.

1264.

Ānāpānaṃ pariggayha, pavivitto rahogato;

Gaṇeyya paṭhamaṃ tāva, nisinno sukhamāsane.

1265.

Pañcannaṃ na ṭhapetabbaṃ, heṭṭhā na dasatopari;

Netabbamanupubbena, gaṇetabbamakhaṇḍitaṃ.

1266.

Anto bahi ca vikkhepa-makatvāna punappunaṃ;

Phuṭṭhaṭṭhānamhi satimā, anubandheyya mānasaṃ.

1267.

Nāsikaggottaroṭṭhe ca, katvābhogaṃ tatoparaṃ;

Satatassāsasamphassaṃ, āvajjantassa yogino.

1268.

Puthulaṃ vātha dīghaṃ vā, maṇḍalaṃ vātha vitthataṃ;

Tārakādisamākāraṃ, nimittaṃ tattha jāyati.

1269.

Cittaṃ samāhitaṃ hoti, upacārasamādhinā;

Upaklesā pahiyyanti, paṭibhāge samuṭṭhite.

1270.

Nimitte ṭhapayaṃ cittaṃ, tato pāpeti appanaṃ;

Pañcajjhānavasenāyaṃ, samathe bhāvanānayo.

1271.

Ārabhitvābhinivesa-mānāpāne punāparo;

Ajjhattañca bahiddhā ca, tato tadanusārato.

1272.

Bhūmidhamme yathābhūtaṃ, vipassitvā visārado;

Appetānuttarajjhāna-mayaṃ suddhivipassanā.

1273.

Ānāpānasamāpattiṃ, katvā pādakamuttaraṃ;

Bhāventassa vasenāhu, nayaṃ soḷasadhā kathaṃ.

1274.

Dīghamassāsapassāsā, rassaṃ vātha tathā dvayaṃ;

Satimā matisampanno, paṭhamaṃ parigaṇhati.

1275.

Ādimajjhāvasānaṃ tu, karonto viditaṃ tathā;

Samāhito sabbakāya-paṭisaṃvedi sikkhati.

1276.

Tato te eva saṅkhāre, passambhentoparūpari;

Vutto passambhayaṃ kāyasaṅkhāraṃ sikkhatīti ca.

1277.

Ānāpānasaticcevaṃ , kāyasaṅkhāranissitā;

Kāyānupassanā nāma, catudhāpi ca bhāsitā.

1278.

Sampayuttena ñāṇena, pītimālambaṇena ca;

Vipassanāya samathe, kubbanto pākaṭaṃ sukhaṃ.

1279.

Vedanāsaññāsaṅkhāte, cittasaṅkhārake tathā;

Pītādipaṭisaṃvedī, sikkhatīti pavuccati.

1280.

Thūle te eva saṅkhāre, sametuṃ paribhāvayaṃ;

Vutto ‘‘passambhayaṃ cittaṃ, saṅkhāraṃ sikkhatī’’ti ca.

1281.

Tassā taṃtaṃmukhenettha, sampajjanavisesato;

Vedanānupassanāya, catudhā samudīritā.

1282.

Appento paccavekkhanto, bujjhanto ca pakāsitaṃ;

Karonto mānasaṃ citta-paṭisaṃvedi sikkhati.

1283.

Tamevābhippamodento, sappītikasamādhinā;

‘‘Abhippamodayaṃ cittaṃ, sikkhatī’’ti pavuccati.

1284.

Appanāyopacārena, tamevātha samādahaṃ;

Yogī ‘‘samādahaṃ cittaṃ, sikkhatī’’ti pakāsito.

1285.

Paccanīkehi vikkhambha-samucchedehi mocayaṃ;

Tathā ‘‘vimocayaṃ cittaṃ, sikkhatī’’tipi bhāsito.

1286.

Ānāpānaṃ pabhedāya, kammaṭṭhānaṃ yathārahaṃ;

Cittānupassanā nāma, pavattāyaṃ catubbidhā.

1287.

Vipassanāyaniccānu-gatattā hi visesato;

Vipassanto aniccānu-passī sikkhati paṇḍito.

1288.

Tato virāgānupassī, nibbinditvā virājayaṃ;

Tathā nirodhānupassī, bhūmidhamme nirodhayaṃ.

1289.

Pakkhandanapariccāgapaṭinissaggato pana;

Paṭinissaggānupassī, sikkhatīti pavuccati.

1290.

Ānāpānamukheneva , bhūmidhammavipassanā;

Dhammānupassanā nāma, bhāsitevaṃ catubbidhā.

1291.

Iti soḷasadhākāraṃ, sikkhattayapatiṭṭhitaṃ;

Catubbidhampi pūreti, satipaṭṭhānabhāvanaṃ.

1292.

Pariggayha satiñceva-mussāhanto vipassanaṃ;

Dvattiṃsākārabhedehi, satokārīti vuccati.

1293.

Itthañca gaṇanādīhi, bhāvetvā samathaṃ tato;

Vipassanādhivacanaṃ, katvā sallakkhaṇaṃ puna.

1294.

Patvā vivaṭṭanāmaggaṃ, pārisuddhiphale ṭhito;

Paccavekkhaṇasaṅkhātaṃ, pappoti satipassanaṃ.

1295.

Ānāpānasaticcevamasesaṃ paripūritā;

Sākāraṃ sappabhedañca, bhāvitāti pavuccati.

1296.

Ānāpānasamādhimetamatulaṃ buddhāpadānuttamaṃ,

Pāpaklesarajoharaṃ sukhamukhaṃ dukkhagginibbāpanaṃ;

Bhāvetvā satisampajaññavipulā vikkhepaviddhaṃsakā,

Pappontuttaramuttamāmatapadaṃ bodhittayabyāpakaṃ.

1297.

Buddhaṃ dhammañca saṅghaṃ puthunanamahitaṃ suddhasīlaṃ sudānaṃ,

Dhammaṭṭhā devatāyopasamatha maraṇaṃ kāyamānañcapānaṃ;

Paññattārabbhayāyaṃ satisamavahitā bodhimaggodayāya,

Sāyaṃ saddhammanettī sahitasivaguṇā sevitabbādarena.

Iti nāmarūpaparicchede dasānussativibhāgo nāma

Navamo paricchedo.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app