4. Catuttho paricchedo

Viññāṇakkhandhapakiṇṇakanayasaṅkhepo

192.

Ekadhādinayodāni , paṭuvaḍḍhāya yoginaṃ;

Vuccate visayaggāhā, sabbamekavidhaṃ manaṃ.

193.

Ekāsīti tibhūmaṭṭhaṃ, lokiyaṃ suttarañca taṃ;

Sesaṃ lokuttaraṃ aṭṭha, anuttarañcitī dvidhā.

194.

Lokapākakriyāhetū , cekahetūti sattahi;

Tiṃsa nādhipati sādhi-pati sesātipī dvidhā.

195.

Chandacittīhavīmaṃsā-svekena matimā yutaṃ;

Vinā vīmaṃsamekena, ñāṇahīnamanaṃ yutaṃ.

196.

Parittānappamāṇāni, mahaggatamanāniti;

Tidhā chanava caṭṭha ca, tinavā ca yathākkamaṃ.

197.

Dvipañca cittaṃ viññāṇaṃ, tisso hi manodhātuyo;

Chasattati manoñāṇa-dhātūti tividhā puna.

198.

Ekārammaṇacittāni, anabhiññaṃ mahaggataṃ;

Amalaṃ pañcaviññāṇaṃ, navapañca bhavantime.

199.

Pañcālambaṃ manodhātu, sābhiññaṃ kāmadhātujaṃ;

Sesaṃ chārammaṇaṃ taṃ hi, tecattālīsa saṅkhyato.

200.

Kāmapākadusā cādi-maggo cādikriyā duve;

Rūpā sabbetirūpe na, tecattālīsa hontime.

201.

Vināva rūpenāruppa-vipākā caturo siyuṃ;

Dvecattālīsa sesāni, vattantubhayathāpi ca.

202.

Catudhāpi ahetvekadvihetukatihetuto;

Aṭṭhārasa dve bāvīsa, sattacattālisaṃ bhave.

203.

Kāme javā savoṭṭhabbā, abhiññādvayameva ca;

Rūpiriyāpathaviññattikarāme caturaṭṭhakā.

204.

Chabbīsati javā sesā, karā rūpiriyāpathe;

Dvipañcamanavajjāni, kāmarūpaphalāni ca.

205.

Ādikriyāti cekūna-vīsa rūpakarā ime;

Sesā cuddasa bhinnāvacuti sandhi na tīṇipi.

206.

Ekakiccādito pañca-vidhā tatthekakiccakā;

Dvipañcacittaṃ javanaṃ, manodhātuṭṭhasaṭṭhime.

207.

Dvikiccādīni voṭṭhabbaṃ, sukhatīraṃ mahaggate;

Pākā kāmamahāpākā, sesā tīrā yathākkamaṃ.

208.

Dassanaṃ savanaṃ diṭṭhaṃ, sutaṃ ghāyanakādikaṃ;

Tayaṃ mutaṃ manodhātuttayaṃ diṭṭhaṃ sutaṃ mutaṃ.

209.

Diṭṭhaṃ sutaṃ mutaṃ ñātaṃ, sābhiññaṃ sesakāmikaṃ;

Viññātārammaṇaṃ sesamevaṃ chabbidhamīraye.

210.

Sattadhā sattaviññāṇadhātūnaṃ tu vasā bhave;

Vuccatedāni tasseva, anantaranayakkamo.

211.

Puññesvādidvayā kāme, rūpapuññamanantakaṃ;

Tappādakuttarānantaṃ, bhavaṅgañcāditīraṇaṃ.

212.

Dutiyantadvayā tīraṃ, bhavaṅgaṃ tatiyadvayā;

Te anantāmalaṃ puññaṃ, majjhattañca mahaggataṃ.

213.

Sabbavāre sayañceti, tepaññāsa tisatta ca;

Tettiṃsa ca bhavantete, rūpesu pana puññato.

214.

Tappākā ca matiyutta-kāmapākā sayaṃ dasa;

Āruppapuññato te ca, sako pāko sayaṃ puna.

215.

Adhopākā ca antamhā, tatiyañca phalantime;

Dasekadvitipañcāhi, maggā cekaṃ sakaṃ phalaṃ.

216.

Lobhamūlekahetūhi , antakāmasubhā viya;

Satta dosadvayā kāma-bhavaṅgapekkhavā sayaṃ.

217.

Mahāpākatihetūhi, sāvajjā sabbasandhiyo;

Kāmaccutīhi sesāhi, sāvajjā kāmasandhiyo.

218.

Kāmaccuti ca voṭṭhabbaṃ, sayañca sukhatīrato;

Paṭicchā tīraṇāni dve, itarā sakatīraṇaṃ.

219.

Sakaṃ sakaṃ paṭicchaṃ tu, viññāṇehi dvipañcahi;

Rūpapākehi sāvajjā, sandhiyohetuvajjitā.

220.

Arūpapākesvādimhā, kāmapākā tihetukā;

Antāvajjampi cāruppa-pākā ca nava hontime.

221.

Dutiyādīhi teyeva, adhopākaṃ vinā vinā;

Phalā tihetukā pākā, sayañceti catuddasa.

222.

Dvipañcādikriyā hāsā, sayañcāruppavajjitā;

Ñāṇayuttabhavaṅgāti, dasa voṭṭhabbato pana.

223.

Kāme javā bhavaṅgā ca, kāmarūpe sayampi vā;

Navapañca sahetādi-kiriyadvayato pana.

224.

Sayaṃ bhavaṅgamatimā, rūpe sātakriyāpi ca;

Tappādakantimañceti, bāvīsa tatiyā pana.

225.

Te ca pākā sayañcante, phalaṃ majjhā mahaggatā;

Kriyāti vīsati honti, sesadvīhi dukehi tu.

226.

Vuttapākā sayañceti, cuddasevaṃ kriyājavā;

Tadārammaṇaṃ muñcitvā, paṭṭhānanayato naye.

227.

Atha sātakriyā sātaṃ, sesaṃ sesakriyāpi ca;

Tadālambaṃ yathāyogaṃ, vade aṭṭhakathānayā.

228.

Mahaggatā kriyā sabbā, sakapuññasamā tahiṃ;

Antā phalantimaṃ hoti, ayameva visesatā.

229.

Imassānantarā dhammā, ettakāti pakāsitā;

Imaṃ panettakehīti, vuccateyaṃ nayodhunā.

230.

Dvīhi kāmajavā tīhi, rūpārūpā catūhi tu;

Maggā chahi phalādi dve, sesā dve pana sattahi.

231.

Ekamhā dasa pañcahi, paṭicchā sukhatīraṇaṃ;

Kāme dosakriyāhīna-javehi gahato sakā.

232.

Kāme javā kriyāhīnā, tadālambā savoṭṭhabbā;

Sagahañceti tettiṃsacittehi paratīraṇā.

233.

Kāmapuññasukhītīrakaṇhavoṭṭhabbato dvayaṃ;

Mahāpākantimaṃ hoti, anāruppacutīhi ca.

234.

Sattatiṃsa panetāni, ettha hitvā dusadvayaṃ;

Etehi pañcatiṃsehi, jāyate dutiyadvayaṃ.

235.

Sukhatīrādi sattete, kriyato cāpi sambhavā;

Ñeyyā sesāni cattāri, bhavaṅgena ca labbhare.

236.

Maggavajjā savoṭṭhabbasukhitīrajavākhilā;

Cutīti navakaṭṭhāhi, tatiyadvayamādise.

237.

Etehi dosavajjehi, sattatīhitaradvayaṃ;

Rūpapākā vināruppapākāhetuduhetuke.

238.

Tehevekūnasaṭṭhīhi, hontiruppādikaṃ vinā;

Hāsāvajje jave rūpe, aṭṭhachakkehi tehi tu.

239.

Sādhopākehi teheva, dutiyādīni attanā;

Adhodhojavahīnehi, ekekūnehi jāyare.

240.

Sukhatīrabhavaṅgāni, sayañcāti tisattahi;

Antāvajjaṃ anāruppabhavaṅgehi panetaraṃ.

241.

Vuttānantarasaṅkhāto, nayo dāni anekadhā;

Puggalādippabhedāpi, pavatti tassa vuccate.

242.

Puthujjanassa jāyante, diṭṭhikaṅkhāyutāni ve;

Sekkhassevāmalā satta, anantānitarassa tu.

243.

Antāmalaṃ anāvajjakriyā cekūnavīsati;

Kusalākusalā sesā, honti sekkhaputhujjane.

244.

Itarāni panāvajjadvayaṃ pākā ca sāsavā;

Tiṇṇannampi siyuṃ evaṃ, pañcadhā sattabhedato.

245.

Kāme soḷasa ghānādittayaṃ dosamahāphalā;

Rūpārūpe sapākoti, pañcavīsati ekajā.

246.

Kāmapākā ca sesādimaggo ādikriyā duve;

Rūpe javāti bāvīsa, dvijā sesā tidhātujā.

247.

Vitthāropi ca bhūmīsu, ñeyyo kāmasubhāsubhaṃ;

Hāsavajjamahetuñca, apāye sattatiṃsime.

248.

Hitvā mahaggate pāke, asīti sesakāmisu;

Cakkhusotamanodhātu, tīraṇaṃ voṭṭhabbampi ca.

249.

Dosahīnajavā so so, pāko rūpe anāriye;

Pañcasaṭṭhi chasaṭṭhī tu, parittābhādīsu tīsu.

250.

Ādipañcāmalā kaṅkhādiṭṭhiyutte vinā tahiṃ;

Teyeva pañcapaññāsa, jāyare suddhabhūmisu.

251.

Ādimaggadusāhāsarūpahīnajavā sako;

Pāko voṭṭhabbanañcāti, titālīsaṃ siyuṃ nabhe.

252.

Adhodhomanavajjā te,

Pāko ceva sako sako;

Dutiyādīsu jāyante,

Dve dve ūnā tato tato.

253.

Arūpesvekamekasmiṃ , rūpesvādittikepi ca;

Tike ca tatiye ekaṃ, dve honti dutiyattike.

254.

Antimaṃ rūpapākaṃ tu, chasu vehapphalādisu;

Kāmasugatiyaṃyeva, mahāpākā pavattare.

255.

Ghāyanādittayaṃ kāme, paṭighadvayameva ca;

Sattarasesu paṭhamaṃ, amalaṃ mānavādisu.

256.

Ariyāpāyavajjesu, caturodipphalādikā;

Apāyāruppavajjesu, hāsarūpasubhakriyaṃ.

257.

Apāyuddhattayaṃ hitvā, hotākāsasubhakriyaṃ;

Tathāpāyuddhadve hitvā, viññāṇakusalakriyaṃ.

258.

Bhavaggāpāyavajjesu, ākiñcaññasubhakriyaṃ;

Diṭṭhikaṅkhāyutā suddhe, vinā sabbāsu bhūmisu.

259.

Amalāni ca tīṇante,

Bhavagge ca subhakriyā;

Mahākriyā ca hontete,

Terasevānapāyisu.

260.

Anāruppe manodhātu, dassanaṃ savatīraṇaṃ;

Kāme aniṭṭhasaṃyoge, brahmānaṃ pāpajaṃ phalaṃ.

261.

Voṭṭhabbaṃ kāmapuññañca, diṭṭhihīnaṃ sauddhavaṃ;

Cuddasetāni cittāni, jāyare tiṃsabhūmisu.

262.

Indriyāni duve antadvayavajjesvahetusu;

Tīṇi kaṅkhetarāhetupāpe cattāri terasa.

263.

Cha ñāṇahīne tabbantasāsave satta nimmale;

Cattālīse panaṭṭhevaṃ, ñeyyamindriyabhedato.

264.

Dve balāni ahetvantadvaye tīṇi tu saṃsaye;

Cattāritarapāpe cha, honti sesaduhetuke.

265.

Ekūnāsīticittesu, matiyuttesu satta tu;

Abalāni hi sesāni, vīriyantaṃ balaṃ bhave.

266.

Ajhānaṅgāni dvepañca, takkantā hi tadaṅgatā;

Jhāne pītiviratte ta-ppādake amale duve.

267.

Tatiye sāmale tīṇi, cattāri dutiye tathā;

Kāme nippītike cāpi, pañcaṅgāni hi sesake.

268.

Maggā dve saṃsaye diṭṭhihīnasesāsubhe tayo;

Duhetuketare suddhajjhāne ca dutiyādike.

269.

Cattāro pañca paṭhamajhānakāmatihetuke;

Sattāmale dutiyādi-jhānike aṭṭha sesake.

270.

Hetvantato hi maggassa, amaggaṅgamahetukaṃ;

Chamaggaṅgayutaṃ natthi, balehipi ca pañcahi.

271.

Sukhitīratadālambaṃ, iṭṭhe puññajupekkhavā;

Iṭṭhamajjhetaraṃ hoti, tabbipakkhe tu gocare.

272.

Dosadvayā tadālambaṃ, na sukhikriyato pana;

Sabbaṃ subhāsubhe naṭṭhe, tadālambaṇavācato.

273.

Kriyato vā tadālambaṃ, sopekkhāya sukhī na hi;

Itarā itarañceti, idaṃ suṭṭhupalakkhaye.

274.

Sandhidāyakakammena, tadālambapavattiyaṃ;

Niyāmanaṃ javassāha, kammassevaññakammato.

275.

Citte cetasikā yasmiṃ,

Ye vuttā te samāsato;

Vuccare dāni dvepañce,

Sabbagā satta jāyare.

276.

Takkacārādhimokkhehi, teyeva jāyare dasa;

Pañcaṭṭhānamanodhātu-pañcake sukhatīraṇe.

277.

Ete pītādhikā hāse, vāyāmena ca dvādhikā;

Voṭṭhabbanepi eteva, dasekā pītivajjitā.

278.

Pāpasādhāraṇā te ca, tipañcuddhaccasaññute;

Kaṅkhāyuttepi eteva, sakaṅkhā hīnanicchayā.

279.

Kaṅkhāvajjā paneteva, sadosacchandanicchayā;

Sattarasa duse honti, salobhantadvaye pana.

280.

Dosavajjā salobhā te,

Tatiyādidukesu te;

Diṭṭhipītidvayādhikā,

Dvinavekūnavīsati.

281.

Pīticārappanāvajjā, ādito yāva tiṃsime;

Uppajjanti catutthādi-rūpārūpamanesu ve.

282.

Pīticāravitakkesu,

Ekena dvititikkamā;

Tatiyādīsu teyeva,

Tiṃsekadvetayodhikā.

283.

Etevādidvaye kāme, dutiyādidukesu hi;

Matiṃ pītiṃ matippītiṃ, hitvā te kamato siyuṃ.

284.

Jhāne vuttāva tajjhānikāmale viratādhikā;

Tatthetā niyatā vittiṃ, vade sabbattha sambhavā.

285.

Kāmapuññesu paccekaṃ,

Jayantāniyatesu hi;

Viratīyo dayāmodā,

Kāme sātasubhakriye.

286.

Majjhattepi vadanteke, sahetukasubhakriye;

Sukhajjhānepi paccekaṃ, hontiyeva dayāmudā.

287.

Thinamiddhaṃ sasaṅkhāre, diṭṭhihīnadvaye tahiṃ;

Mānena vā tayo sesadiṭṭhihīne vidhekako.

288.

Issāmaccherakukkuccā , visuṃ dosayutadvaye;

Tatthantake siyuṃ thinamiddhakena tayopi vā.

289.

Ye vuttā ettakā ettha, iti cetasikākhilā;

Tatthettakesvidantevaṃ, vuccateyaṃ nayodhunā.

290.

Tesaṭṭhiyā sukhaṃ dukkhaṃ, tīsupekkhāpi vedanā;

Pañcapaññāsacittesu, bhave indriyato pana.

291.

Ekatthekattha ceva dvesaṭṭhiyā dvīsu pañcahi;

Paññāsāyāti viññeyyaṃ, sukhādindriyapañcakaṃ.

292.

Dasuttarasate hoti, nicchayo vīriyaṃ tato;

Pañcahīne tatokūne, samādhindriyamādise.

293.

Chando ekasatekūnavīsa saddhādayo pana;

Ñāṇavajjā navahīnasate honti matī pana.

294.

Ekūnāsītiyā cāro, chasaṭṭhīsu panappanā;

Pañcapaññāsake pīti, ekapaññāsake siyā.

295.

Viratī chaṭṭhake vīse, karuṇāmuditātha vā;

Aṭṭhasopekkhacittena, aṭṭhavīsatiyā siyuṃ.

296.

Ahīrikamanottappamohuddhaccā dvādaseva;

Lobho aṭṭhasu cittesu, thinamiddhaṃ tu pañcasu.

297.

Māno catūsu diṭṭhi ca, tathā dvīsu manesu hi;

Doso issā ca maccheraṃ, kukkuccañca bhavantime.

298.

Ekasmiṃ vimatī hoti, evaṃ vuttānusārato;

Appavattinayo cāpi, sakkā ñātuṃ vijānatā.

299.

Asmiṃ khandheva viññeyyo, vedanādīsvayaṃ nayo;

Ekadhādividho yutti-vasātenāviyogato.

300.

Upamā pheṇupiṇḍo ca, bubbuḷo migataṇhikā;

Kadalī māyā viññeyyā, khandhānaṃ tu yathākkamaṃ.

301.

Tesaṃ vimaddāsahanakhaṇasobhappalobhana-

Nisāravañcakattehi, samānattaṃ samāhaṭaṃ.

302.

Te sāsavā upādānakkhandhā khandhāvanāsavā;

Tatthādī dukkhavatthuttā, dukkhā bhārā ca khādakā.

303.

Khandhāniccādidhammā te, vadhakā sabhayā itī;

Asukhaddhammato cikkhā, ukkhittāsikarī yathā.

Iti saccasaṅkhepe viññāṇakkhandhapakiṇṇakanayasaṅkhepo nāma

Catuttho paricchedo.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app