Sattarasamo paricchedo

17. Diṭṭhisaṅgahakathā

593.

Yevāpanakanāmena , dhammā chandādayo tathā;

Khandhādayo ca koṭṭhāsā, uddiṭṭhā hi yathārahaṃ.

594.

Tattha chandādayo dhammā, vibhattāva yathārahaṃ;

Khandhādirāsayo vāpi, viññeyyā dāni sambhavā.

595.

Vedanā vedanākkhandho, cakkhusamphassajādikā;

Saññā ca saññākkhandhoti, chabbidhāpi pakāsitā.

596.

Saṅkhārakkhandhanāmena, sesā cetasikā matā;

Vuttā viññāṇakāyā cha, viññāṇakkhandhanāmato.

597.

Rūpakkhandho punekova, sampayuttāviyogino;

Arūpino ca cattāro, pañcakkhandhā pavuccare.

598.

Manāyatananāmaṃ tu, cittameva tathāparā;

Cakkhuviññāṇadhātādisattaviññāṇadhātuyo.

599.

Sabbe cetasikā dhammā, dhammāyatanasaṅgahā;

Dhammadhātūti ca vuttā, dvipaññāsāpi sabbathā.

600.

Sukhumāni ca rūpāni, nibbānañcettha gayhare;

Oḷārikāni rūpāni, dasāyatanadhātuyo.

601.

Cakkhusotaghānajivhā-kāyāyatananāmakā;

Rūpasaddagandharasa-phoṭṭhabbāyatanāni ca.

602.

Dvādasāyatanā sabbe, hontaṭṭhārasadhātuyo;

Khandhā ṭhapetvā nibbānaṃ, natthi paṇṇatti tīsupi.

603.

Āhārādi ca koṭṭhāsā, pubbe vuttanayāva te;

Iti missakasaṅkhepo, viññātabbo vibhāvinā.

604.

Dvādasākusalesveva, cuddasāpi vavatthitā;

Ye sāvajjāva tesampi, saṅgaho dāni niyyate.

605.

Kāmāsavo bhavāsavo, diṭṭhāvijjāsavāti ca;

Cattāro āsavā vuttā, tayo dhammā sarūpato.

606.

Āsavā āsavaṭṭhena,

Oghā vuyhanato tathā;

Yojentīti ca yogāti,

Te cattāro ca desitā.

607.

Kāmabbhavo ca paṭigho, māno diṭṭhi ca saṃsayo;

Sīlabbataparāmāso, bhavarāgo tathāparo.

608.

Issā macchariyāvijjā, iti saṃyojanā dasa;

Aṭṭha dhammā sarūpena, abhidhamme pakāsitā.

609.

Issāmacchariyaṃ hitvā, katvā mānuddhavaṃ tahiṃ;

Bhinditvā bhavarāgañca, rūpārūpavasā dvidhā.

610.

Pañcorambhāgiyā ceva, pañcuddhambhāgiyāti ca;

Dasa saṃyojanā vuttā, sutte satta sarūpato.

611.

Ganthā dhammā ca cattāro, tayo dhammā sarūpato;

Abhijjhākāyagantho ca, byāpādo ca pavuccati.

612.

Sīlabbataparāmāso, kāyagantho tathāparo;

Idaṃsaccābhiniveso, iti diṭṭhi vibhedito.

613.

Kāmacchando ca byāpādo, thinamiddhamathāparaṃ;

Tathā uddhaccakukkuccaṃ, kaṅkhāvijjāti aṭṭhime.

614.

Dhammā nivaraṇā nāma, chadhā ca pana desitā;

Micchādiṭṭhi panekāva, parāmāsoti vuccati.

615.

Upādānāni cattāri, kāmupādādināmakā;

Diṭṭhisīlabbataṃ atta-vādupādānameva ca.

616.

Lobhadiṭṭhivasā dveva, tividhā diṭṭhi desitā;

Diṭṭhi sīlabbatamatta-vādo ceti mahesinā.

617.

Lobho doso ca moho ca,

Māno diṭṭhi ca saṃsayo;

Thinamuddhaccamevātha,

Lokanāsayugaṃ tathā.

618.

Itthaṃ kilesavatthūni, kilesāti pakāsitā;

Dasete tu samānāva, parato ca sarūpato.

619.

Kāmarāgo ca paṭigho, māno diṭṭhi ca saṃsayo;

Bhavarāgo avijjāti, cha sattānusayā matā.

620.Gāhā ca palibodhā ca, papañcā ceva maññanā.

Taṇhā māno ca diṭṭhi ca, diṭṭhi taṇhā ca nissayā.

621.

Parāmāsekako dveva, nissayā maññanā tayo;

Āsavoghayogaganthā, upādānā ca dubbidhā.

622.

Aṭṭha nīvaraṇā vuttā, sattadhānusayā kathā;

Saṃyojanā kilesā ca, daseva parato ṭhitā.

623.

Ekadvitichasattaṭṭhadasakā tu yathārahaṃ;

Dhammā sarūpato honti, yathāvuttesu rāsisu.

624.

Kāmarāgabhavarāgā, kāmāsavabhavāsavā;

Rūparāgārūparāga, iti lobho vibhedito.

625.

Idaṃsaccābhiniveso , diṭṭhi sīlabbataṃ tathā;

Attavādo parāmāso, iti diṭṭhi pavuccati.

626.

Diṭṭhi pañcadasavidhā, lobhaṭṭhārasadhā tahiṃ;

Sesā sapararāsīhi, samānā dvādasaṭṭhitā.

627.

Ekādasasamuṭṭhāne, diṭṭhilobhā vavatthitā;

Avijjā sattasu vuttā, paṭigho pana pañcasu.

628.

Māno ca vicikicchā ca, catuṭṭhānesu uddhaṭo;

Tīsu dvīsu ca thīnanti, aṭṭhete savibhattikā.

629.

Issāmaccherakukkuccamiddhalokavināsakā;

Chāvibhattikadhammāti, asambhinnā catuddasa.

630.

Rūparāgārūparāga-kāmāsavabhavāsavā;

Honti diṭṭhiviyuttesu, pubbe vuttanayā pana.

631.

Iti sāvajjasaṅkhepaṃ, ñatvā puna vicakkhaṇo;

Bodhipakkhiyadhammānaṃ, saṅgahampi vibhāvaye.

632.

Yesu saññācittadiṭṭhi-vipallāsā yathākkamaṃ;

Subhaṃ sukhaṃ niccamattā, iti dvādasadhā ṭhitā.

633.

Tattha kāye vedanāsu, citte dhammesu cakkamā;

Asubhaṃ dukkhamaniccamanattāti upaṭṭhitā.

634.

Yathāvuttavipallāsapahānāya yathārahaṃ;

Bhinnā visayakiccānaṃ, vasena pana sambhavā.

635.

Cattāro satipaṭṭhānā, kāyānupassanādayo;

Iti vuttā panekāva, sammāsati mahesinā.

636.

Uppannānuppannapāpapahānānuppannāya ca;

Anuppannuppannehi vā, nibbatti abhivuddhiyā.

637.

Padahantassa vāyāmo, kiccābhogavibhāgato;

Sammappadhānā cattāro, iti vuttā mahesinā.

638.

Chando ca vīriyaṃ cittaṃ, vīmaṃsāti ca tādinā;

Cattāro iddhipādāti, vibhattā caturādhipā.

639.

Saddhindriyañca vīriyaṃ, sati ceva samādhi ca;

Paññindriyañca pañceva, bodhipakkhiyasaṅgahe.

640.

Indriyānindriyaṭṭhena, balaṭṭhena balāni ca;

Iti bhinnā vibhattā ca, duvidhāpi mahesinā.

641.

Satī ca dhammavicayo, tathā vīriyapītiyo;

Passaddhi ca samādhi ca, upekkhāti ca tādinā.

642.

Desitā satta bojjhaṅgā, bujjhantassa sabhāvato;

Kāyacittavasā bhinnaṃ, katvā passaddhimekakaṃ.

643.

Sammādiṭṭhi ca saṅkappo, vāyāmo viratittayaṃ;

Sammāsati samādhī ca, maggo aṭṭhaṅgiko mato.

644.

Iti satteva saṅkhepā, sattatiṃsa pabhedato;

Ekaṃ katvāna passaddhiṃ, asambhinnā catuddasa.

645.

Navadhā vīriyaṃ vuttaṃ, chasu rāsīsu pañcasu;

Aṭṭhadhā sati sesā tu, samānapadarāsikā.

646.

Pañcasveva tu paññā ca, samādhi caturāsiko;

Saddhā dvīsu vibhattāti, pañcete savibhattikā.

647.

Navā vibhattikā sesā, chando cittamathāparaṃ;

Pīti passaddhipekkhā ca, saṅkappo viratittayaṃ.

648.

Iti vuttanayā sabbe, bodhipakkhiyasaṅgahā;

Lokuttaresu sambhonti, sabbathāpi yathārahaṃ.

649.

Pubbabhāge yathāyogaṃ, lokiyesu ca labbhare;

Nibbedabhāvanākāle, chabbisuddhipavattiyaṃ.

650.

Iti missakasāvajjā, bodhipakkhiyasaṅgahā;

Yevāpanakarāsimhi, yathāsambhavato ṭhitā.

651.

Kammapathā tu sambhonti, puññāpuññesu sabbathā;

Apathā ca sucaritā, tathā duccaritāpi ca.

652.

Tattha kammapathaṭṭhāne, anabhijjhādayo pana;

Upacārena vuccanti, vipākesu kriyesu vāti.

Iti cetasikavibhāge diṭṭhisaṅgahakathā niṭṭhitā.

Sattarasamo paricchedo.

Niṭṭhito ca sabbathāpi cetasikavibhāgo.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app