5. Pañcamo paricchedo

Kammavibhāgo

328.

Vibhāgaṃ pana kammānaṃ,

Pavakkhāmi ito paraṃ;

Kammapākakriyābhede,

Amohāya samāsato.

329.

Kammapaccayakammanti, cetanāva samīritā;

Tatthāpi nānakkhaṇikā, puññāpuññāva cetanā.

330.

Deti pākamadhiṭṭhāya, sampayutte yathārahaṃ;

Kammassāyūhanaṭṭhena, pavattattā hi cetanā.

331.

Klesānusayasantāne , pākadhammā hi jāyare;

Pahīnānusayānaṃ tu, kriyāmattaṃ pavattati.

332.

Mūlabhāvā ca sabbesaṃ, tathevāvajjanadvayaṃ;

Janitāni ca kammehi, vipākāni pavattare.

333.

Cittuppādavaseneva, kammaṃ tettiṃsadhā ṭhitaṃ;

Kammacatukkabhedehi, vibhāveyya vicakkhaṇo.

334.

Paccuppannādikaṇhādi-janakādigarādito;

Diṭṭhadhammādikāmādi-bhedā chadhā yathākkamaṃ.

335.

Yaṃ pāpaṃ sukhavokiṇṇaṃ, akicchena karīyati;

Paccuppannasukhaṃ kammaṃ, āyatiṃ dukkhapākajaṃ.

336.

Kicchena dukkhavokiṇṇaṃ, yadi pāpaṃ karīyati;

Paccuppanne ca taṃ dukkhaṃ, āyatiṃ dukkhapākajaṃ.

337.

Kicchena dukkhavokiṇṇaṃ, yadi puññaṃ karīyati;

Paccuppannamhi taṃ dukkhaṃ, āyatiṃ sukhapākajaṃ.

338.

Yaṃ puññaṃ sukhavokiṇṇaṃ, akicchena karīyati;

Paccuppannasukhañceva, āyatiṃ sukhapākajaṃ.

339.

Visasaṃsaṭṭhamadhuraṃ, savisaṃ tittakaṃ tathā;

Gomuttamadhubhesajja-miccopammaṃ yathākkamaṃ.

340.

Samādāne vipāke ca, sukhadukkhappabheditaṃ;

Kammamevaṃ catuddhāti, pakāsenti tathāgatā.

341.

Ānantariyakammādi, ekantakaṭukāvahaṃ;

Kaṇhaṃ kaṇhavipākanti, kammaṃ duggatigāmikaṃ.

342.

Paṭhamajjhānakammādi, ekantena sukhāvahaṃ;

Sukkaṃ sukkavipākanti, kammaṃ saggūpapattikaṃ.

343.

Vokiṇṇakamma vokiṇṇa-sukhadukkhūpapattikaṃ;

Kaṇhasukkaṃ kaṇhasukka-vipākanti samīritaṃ.

344.

Akaṇhasukkamīrenti, akaṇhasukkapākadaṃ;

Kammaṃ lokuttaraṃ loke, gatikammakkhayāvahaṃ.

345.

Iti vaṭṭappavattamhi, klesavodānabheditaṃ;

Kammakkhayena saṅgayha, catudhā kammamīritaṃ.

346.

Janakañcevupatthambha-mupapīḷopaghātakaṃ;

Catudhā kiccabhedena, kammamevaṃ pavuccati.

347.

Janeti janakaṃ pākaṃ, taṃ chindatupapīḷakaṃ;

Taṃ pavattetupatthambhaṃ, taṃ ghātetopaghātakaṃ.

348.

Karoti attano pāka-ssāvakāsanti bhāsitaṃ;

Pākadāyakakammaṃ tu, yaṃ kiñci janakaṃ bhave.

349.

Bādhamānakakammaṃ tu, taṃ pākamupapīḷakaṃ;

Upaghātakamīrenti, tadupacchedakaṃpare.

350.

Garukāsannamāciṇṇaṃ, kaṭattākammunā saha;

Kammaṃ catubbidhaṃ pāka-pariyāyappabhedato.

351.

Mahaggatānantariyaṃ, garukammanti vuccati;

Kataṃ cintitamāsanna-māsannamaraṇena tu.

352.

Bāhullena samāciṇṇamāciṇṇanti pavuccati;

Sesaṃ puññamapuññañca, kaṭattākammamīritaṃ.

353.

Diṭṭhadhamme vedanīyamupapajjāpare tathā;

Pariyāyavedanīyamiti cāhosikammunā.

354.

Pākakālavasenātha, kālātītavasena ca;

Catudhevampi akkhātaṃ, kammamādiccabandhunā.

355.

Diṭṭhadhamme vedanīyaṃ, paṭhamaṃ javanaṃ bhave;

Aladdhāsevanattāva, asamatthaṃ bhavantare.

356.

Vedanīyaṃ tupapajjapariyosānamīritaṃ;

Pariniṭṭhitakammattā, vipaccati anantare.

357.

Sesāni vedanīyāni, pariyāyāpare pana;

Laddhāsevanato pākaṃ, janenti sati paccaye.

358.

Vuccantāhosikammāni, kālātītāni sabbathā;

Ucchinnataṇhāmūlāni, paccayālābhato tathā.

359.

Catudhā puna kāmādibhūmibhedena bhāsitaṃ;

Puññāpuññavasā dvedhā, kāmāvacarikaṃ bhave.

360.

Apuññaṃ tattha sāvajja-maniṭṭhaphaladāyakaṃ;

Taṃ kammaphassadvārehi, duvidhaṃ sampavattati.+

361.

Kāyadvāraṃ vacīdvāraṃ, manodvāranti tādinā;

Kammadvārattayaṃ vuttaṃ, phassadvārā cha dīpitā.

362.

Kammadvāre manodvāre, pañcadvārā samohitā;

Phassadvāramanodvāraṃ, kammadvārattayaṃ kataṃ.

363.

Tathā hi kāyaviññattiṃ, janetvā jātacetanā;

Kāyakammaṃ vacīkammaṃ, vacībhedapavattikā.

364.

Viññattidvayasampattā, manokammanti vuccati;

Bhedoyaṃ pariyāyena, kammānamiti dīpito.

365.

Pāṇaghātādikaṃ kammaṃ, kāye bāhullavuttito;

Kāyakammaṃ vacīkammaṃ, musāvādādikaṃ tathā.

366.

Abhijjhādi manokammaṃ, tīsu dvāresu jāyati;

Dvīsu dvāresu sesāni, bhedoyaṃ paramatthato.

367.

Phassadvāramanodvāre, viññattidvayamīritaṃ;

Pañcadvāre dvayaṃ natthi, ayamettha vinicchayo.

368.

Akkhantiñāṇa kosajjaṃ, dussilyaṃ muṭṭhasaccatā;

Iccāsaṃvarabhedena, aṭṭhadvāresu jāyati.

369.

Kammadvārattayañceva , pañcadvārā tathāpare;

Asaṃvarānaṃ pañcannaṃ, aṭṭha dvārā pakāsitā.

370.

Tattha kammapathappattaṃ, paṭisandhiphalāvahaṃ;

Pāṇaghātādibhedena, dasadhā sampavattati.

371.

Pāṇātipāto pharusaṃ, byāpādo ca tathāparo;

Iccevaṃ tividhaṃ kammaṃ, dosamūlehi jāyati.

372.

Micchācāro abhijjhā ca, micchādiṭṭhi tathāparā;

Iccevaṃ tividhaṃ kammaṃ, lobhamūlehi jāyati.

373.

Theyyādānaṃ musāvādo, pisuṇaṃ samphalāpanaṃ;

Kammaṃ catubbidhammetaṃ, dvimūlehi pavattati.

374.

Chandādosā bhayā mohā, pāpaṃ kubbanti pāṇino;

Tasmā chandādibhedena, cattālīsavidhaṃ bhave.

375.

Iccāpuññaṃ pakāsenti, caturāpāyasādhakaṃ;

Aññatthāpi pavattamhi, vipattiphalasādhanaṃ.

376.

Tividhaṃ pana puññaṃ tu, anavajjiṭṭhapākadaṃ;

Dānaṃ sīlaṃ bhāvanā ca, tīsu dvāresu jāyati.

377.

Mahattagāravā snehā, dayā saddhupakārato;

Bhogajīvābhayadhammaṃ, dadato dānamīritaṃ.

378.

Puññamācāravāritta-vattamārabbha kubbato;

Pāpā ca viramantassa, hoti sīlamayaṃ tadā.

379.

Dānasīlavinimuttaṃ, bhāvanāti pavuccati;

Puññaṃ bhāventi santāne, yasmā tena hitāvahaṃ.

380.

Janetvā kāyaviññattiṃ, yadā puññaṃ karīyati;

Kāyakammaṃ tadā hoti, dānaṃ sīlañca bhāvanā.

381.

Vacīviññattiyā saddhiṃ, yadā puññaṃ karīyati;

Vacīkammaṃ manokammaṃ, vinā viññattiyā kataṃ.

382.

Taṃtaṃdvārikamevāhu, taṃtaṃdvārikapāpato;

Viramantassa viññattiṃ, vinā vā saha vā puna.

383.

Dānaṃ sīlaṃ bhāvanā ca, veyyāvaccāpacāyanā;

Pattānumodanā patti-dānaṃ dhammassa desanā;

Savanaṃ diṭṭhijukamma-miccevaṃ dasadhā ṭhitaṃ.

384.

Kāmapuññaṃ pakāsenti, kāme sugatisādhakaṃ;

Aññatthāpi pavattamhi, sampattiphalasādhakaṃ.

385.

Cittuppādappabhedena, kammaṃ vīsatidhā ṭhitaṃ;

Kāmāvacaramiccevaṃ, vibhāventi vibhāvino.

386.

Rūpāvacarikaṃ kamma-mappanābhāvanāmayaṃ;

Kasiṇādikamārabbha, manodvāre pavattati.

387.

Pathavāpo ca tejo ca,

Vāyo nīlañca pītakaṃ;

Lohitodātamākāsaṃ,

Ālokoti visāradā.

388.

Kasiṇāni dasīrenti, ādikammikayogino;

Uddhumātaṃ vinīlañca, vipubbakaṃ vikhāditaṃ.

389.

Vicchiddakañca vikkhittaṃ, hatavikkhittalohitaṃ;

Puḷavaṃ aṭṭhikañceti, asubhaṃ dasadhā ṭhitaṃ.

390.

Buddhe dhamme ca saṅghe ca, sīle cāge ca attano;

Devatopasamāyañca, vuttānussatibhāvanā.

391.

Maraṇe sati nāmekā, tathā kāyagatāsati;

Ānāpānasaticcevaṃ, dasadhānussatīritā.

392.

Mettā karuṇā muditā, upekkhā bhāvanāti ca;

Catubrahmavihārā ca, appamaññāti bhāsitā.

393.

Āhāre tu paṭikkūla-saññekāti pakāsitā;

Catudhātuvavatthānaṃ, catudhātupariggaho.

394.

Cattāroruppakā ceti, cattālīsa samāsato;

Kammaṭṭhānāni vuttāni, samathe bhāvanānaye.

395.

Ānāpānañca kasiṇaṃ, pañcakajjhānikaṃ tahiṃ;

Paṭhamajjhānikā vuttā, koṭṭhāsāsubhabhāvanā.

396.

Mettādayo catujjhānā, upekkhā pañcamī matā;

Āruppāruppakā sesā, upacārasamādhikā.

397.

Kasiṇāsubhakoṭṭhāse,

Ānāpāne ca jāyati;

Paṭibhāgo tamārabbha,

Tattha vattati appanā.

398.

Kammaṭṭhānesu sesesu, paṭibhāgo na vijjati;

Tathā hi sattavohāre, appamaññā pavattare.

399.

Kasiṇugghāṭimākāsaṃ, paṭhamāruppamānasaṃ;

Paṭhamāruppakābhāva-mākiñcaññañca gocaraṃ.

400.

Āruppā sampavattanti, ālambitvā yathākkamaṃ;

Aññattha pana sabbattha, nappavattati appanā.

401.

Parikammaṃ parikamma-samādhi ca tato paraṃ;

Upacārappanā ceti, bhāvanāyaṃ catubbidhaṃ.

402.

Parikammanimittañca, uggaho ca tato paraṃ;

Paṭibhāgoti tīṇeva, nimittāni pakāsayuṃ.

403.

Nimittaṃ gaṇhato pubba-mādikammikayogino;

Parikammanimittanti, kasiṇādikamīritaṃ.

404.

Tasmiṃ pana nimittamhi, ārabhantassa bhāvanaṃ;

Paṭhamaṃ parikammanti, bhāvanāpi pavuccati.

405.

Cittenuggahite tasmiṃ, manodvāre vibhāvite;

Taduggahanimittaṃ tu, samuppannanti vuccati.

406.

Pañcadvāravinimuttā , tamārabbha samāhitā;

Parikammasamādhīti, bhāvanā sā pakāsitā.

407.

Uggahākārasambhūtaṃ, vatthudhammavimuccitaṃ;

Paṭibhāganimittanti, bhāvanāmayamīritaṃ.

408.

Rūpādivisayaṃ hitvā, tamārabbha tato paraṃ;

Bhavaṅgantaritaṃ hutvā, manodvāraṃ pavattati.

409.

Sikhāpattasamādhāna-mupaklesavimuccitaṃ;

Upacārasamādhīti, kāmāvacaramīritaṃ.

410.

Paṭibhāganimittamhi, upacārasamādhito;

Bhāvanābalanipphannā, samuppajjati appanā.

411.

Purimaṃ purimaṃ katvā, vasībhūtaṃ tato paraṃ;

Oḷārikaṅgamohāya, sukhumaṅgappavattiyā.

412.

Appanā padahantassa, pavattati yathākkamaṃ;

Vitakkādivinimuttā, vicārādisamāyutā.

413.

Āvajjanā ca vasitā, taṃsamāpajjanā tathā;

Vuṭṭhānādhiṭṭhānā pacca-vekkhaṇāti ca pañcadhā.

414.

Vitakkañca vicārañca, sahātikkamato pana;

Catukkajjhānamappeti, pañcakañca visuṃ visuṃ.

415.

Appanāya ca paccekajhānassāpi visuṃ visuṃ;

Icchitabbā hi sabbattha, parikammādibhāvanā.

416.

Taṃ parittaṃ majjhimañca, paṇītanti vibhajjati;

Vimokkho ca vasībhūtamabhibhāyatananti ca.

417.

Parittādi parittādigocaranti catubbidhaṃ;

Dukkhāpaṭipadaṃ dandhābhiññamiccādito tathā.

418.

Taṃ chandacittavīriyavīmaṃsādhippateyyato;

Visesaṭṭhitinibbedhahānabhāgiyatopi ca.

419.

Pañcadhā jhānabhedena, catudhālambabhedato;

Samādhibhāvanāpuññamappanāpattamīritaṃ.

420.

Iti vikkhambhitaklesaṃ, rūpalokūpapattikaṃ;

Rūpāvacarakammanti, vibhāventi visāradā.

421.

Arūpāvacarakammaṃ, catudhāruppasādhanaṃ;

Rūpadhammavibhāgena, bhāvitanti pavuccati.

422.

Catupārisuddhisīlaṃ, dhutaṅgaparivāritaṃ;

Sīlavisuddhisaṅkhātaṃ, pūrayitvā tato paraṃ.

423.

Patvā cittavisuddhiñca, sopacārasamādhikaṃ;

Tathā diṭṭhivisuddhiñca, nāmarūpapariggahaṃ.

424.

Kaṅkhāvitaraṇaṃ nāma, paccayaṭṭhitidassanaṃ;

Visodhetvā maggāmagga-ñāṇadassanameva ca.

425.

Tato paraṃ vipassanto, visuddhīsu samāhito;

Sampādetvā paṭipadā-ñāṇadassanamuttamaṃ.

426.

Tato pappoti medhāvī, visuddhiṃ ñāṇadassanaṃ;

Catumaggasamaññātaṃ, sāmaññaphaladāyakaṃ.

427.

Chabbisuddhikamenevaṃ, bhāvetabbaṃ yathākkamaṃ;

Kammaṃ lokuttaraṃ nāma, sabbadukkhakkhayāvahaṃ.

428.

Iti channaṃ catukkānaṃ, vasā kammaṃ vibhāvaye;

Yena kammavisesena, santānamabhisaṅkhataṃ.

429.

Bhūmībhavayonigatiṭhitivāsesu sambhavā;

Paṭisandhādibhāvena, pākāya parivattati.

430.

Sāyaṃ kammasamaññātā, kammajāni yathārahaṃ;

Janeti rūpārūpāni, manosañcetanā kathaṃ.

431.

Bhūmi lokuttarā ceva, lokiyāti dvidhā ṭhitā;

Parittā ca mahaggatā, appamāṇāti bheditā.

432.

Ekādasa kāmabhavā, bhavā soḷasa rūpino;

Cattāroruppakā ceti, tividho bhava saṅgaho.

433.

Asaññeko bhavo neva-

Saññināsaññiko bhavo;

Sabbo saññibhavo seso,

Evampi tividho bhavo.

434.

Āruppā catuvokārā, ekavokārasaññino;

Pañcavokārako nāma, bhavo seso pavuccati.

435.

Niraye hoti deve ca, yonekā opapātikā;

Aṇḍajā jalābujā ca, saṃsedajopapātikā.

436.

Petaloke tiracchāne, bhummadeve ca mānuse;

Asure ca bhavantevaṃ, catudhā yoni saṅgahā.

437.

Gatiyo nirayaṃ petā, tiracchānā ca mānavā;

Sabbe devāti pañcāha, pañcanimmalalocano.

438.

Tāvatiṃsesu devesu, vepacittāsurā gatā;

Kālakañcāsurā nāma, gatā petesu sabbathā.

439.

Sandhisaññāya nānattā, kāyassāpi ca nānato;

Nānattakāyasaññīti, kāmasuggatiyo matā.

440.

Paṭhamajjhānabhūmī ca, caturāpāyabhūmiyo;

Nānattakāyaekatta-saññīti samudīritā.

441.

Ekattakāyanānatta-saññī dutiyabhūmikā;

Ekattakāyaekatta-saññī uparirūpino.

442.

Viññāṇaṭṭhitiyo satta, tīhāruppehi heṭṭhato;

Asaññettha na gaṇhanti, viññāṇābhāvato sadā.

443.

Catutthāruppabhūmiñca, paṭuviññāṇahānito;

Taṃ dvayampi gahetvāna, sattāvāsā naveritā.

444.

Devā manussāpāyāti, tividhā kāmadhātuyo;

Paṭhamajjhānabhūmādi-bhedā bhūmi catubbidhā.

445.

Paṭhamāruppādibhedā, catudhāruppadhātuyo;

Sotāpannādibhedena, catudhānuttarā matā.

446.

Nirayādippabhedena, bhinnā paccekato puna;

Ekatiṃsavidhā honti, sattānaṃ jātibhūmiyo.

447.

Evaṃ bhūmādibhedesu, sattā jāyanti sāsavā;

Kammāni ca vipaccanti, yathāsambhavato kathaṃ;

448.

Apāyamhā cutā sattā, kāmadhātumhi jāyare;

Sabbaṭṭhānesu jāyanti, sesakāmabhavā cutā.

449.

Suddhāvāsā cutā suddhā-vāsesupari jāyare;

Asaññimhā cutā kāma-sugatimhopapajjare.

450.

Sesarūpā cutā sattā, jāyantāpāyavajjite;

Āruppatopari kāma-sugatimhi tahimpi ca.

451.

Puthujjanāva jāyanti, asaññāpāyabhūmisu;

Suddhāvāsesu jāyanti, anāgāmikapuggalā.

452.

Vehapphale akaniṭṭhe, bhavagge ca patiṭṭhitā;

Na punaññattha jāyanti, sabbe ariyapuggalā.

453.

Brahmalokagatā heṭṭhā, ariyā nopapajjare;

Dukkhamūlasamucchedā, parinibbantināsavā.

454.

Jāyantānañca jātāna-miti vuttaniyāmato;

Pavattātītakaṃ kammaṃ, paṭisandhipavattiyaṃ.

455.

Arūpaṃ catuvokāre, rūpameva asaññisu;

Janeti rūpārūpāni, pañcavokārabhūmiyaṃ.

456.

Āruppānuttaraṃ kammaṃ, pākameva vipaccati;

Kaṭattārūpapākāni, kāmarūpaniyāmitaṃ.

457.

Kālopadhippayogānaṃ, gatiyā ca yathārahaṃ;

Sampattiñca vipattiñca, kammamāgamma paccati.

458.

Apāye sandhimuddhacca-hīnā datvā pavattiyaṃ;

Sabbāpi pañcavokāre, dvādasāpuññacetanā.

459.

Sattākusalapākāni, vipaccanti yathārahaṃ;

Kāmāvacarapuññāni, kāmesugatiyaṃ pana.

460.

Sahetukāni pākāni, paṭisandhipavattiyaṃ;

Janenti pañcavokāre, ahetupi yathārahaṃ.

461.

Tihetupuññamukkaṭṭhaṃ, paṭisandhiṃ tihetukaṃ;

Datvā soḷasa pākāni, pavatte tu vipaccati.

462.

Tihetukomakukkaṭṭhaṃ, dvihetu ca dvihetukaṃ;

Sandhiṃ deti pavatte tu, tihetukavivajjitaṃ.

463.

Dvihetukomakaṃ puññaṃ, paṭisandhimahetukaṃ;

Datvāhetukapākāni, pavatte tu vipaccati.

464.

Asaṅkhāraṃ sasaṅkhāra-vipākāni na paccati;

Sasaṅkhāramasaṅkhāra-vipākānīti kecana.

465.

Parittaṃ paṭhamajjhānaṃ, majjhimañca paṇītakaṃ;

Bhāvetvā jāyare brahma-pārisajjādi tīsupi.

466.

Tatheva dutiyajjhānaṃ, tatiyañca yathākkamaṃ;

Bhāvetvā jāyare jhānaṃ, parittābhādi tīsupi.

467.

Tathā catutthaṃ tividhaṃ, bhāvetvāna samāhitā;

Parittasubhādikesu, tīsu jāyanti yogino.

468.

Pañcamaṃ pana bhāvetvā, honti vehapphalūpagā;

Saññāvirāgaṃ bhāvetvā, asaññīsūpapajjare.

469.

Suddhāvāsesu jāyanti, anāgāmikapuggalā;

Āruppāni tu bhāvetvā, āruppesu yathākkamaṃ.

470.

Evaṃ mahaggataṃ puññaṃ, yathābhūmivavatthitaṃ;

Janeti sadisaṃ pākaṃ, paṭisandhipavattiyaṃ.

471.

Lokuttarāni puññāni, uppannānantaraṃ pana;

Samāpattikkhaṇe ceva, janenti sadisaṃ phalaṃ.

472.

Mahaggatānantariyaṃ, paripakkasabhāvato;

Anantarabhavātītaṃ, kālātītaṃ na paccati.

473.

Sukhumālasabhāvā ca, sukhumattā mahaggatā;

Santāne na vipaccanti, paṭipakkhehi dūsite.

474.

Samānāsevane laddhe, vijjamāne mahabbale;

Aladdhā tādisaṃ hetuṃ, abhiññā na vipaccati.

475.

Sakaṃ bhūmimatītānaṃ, na vipaccatānuttaraṃ;

Kammantarassadhiṭṭhānā, santānasseti dīpitaṃ.

476.

Iti tettiṃsa kammāni, pākā chattiṃsa bhāsitā;

Cittuppādā kriyā sesā, kriyāmattappavattito.

477.

Cittuppādavasenevamekūnanavutīvidhā ;

Tepaññāsa sabhāvena, cittacetasikā matā.

478.

Iti cittaṃ cetasikaṃ, nibbānanti naruttaro;

Nāmaṃ tidhā pakāsesi, cakkhumā vadataṃ varo.

479.

Iti kammavipākapaṇḍitā, mitakammavipākasāsane;

Hitakammavipākapāragū, catukammavipākamabravuṃ.

480.

Yatthāyaṃ paramatthavatthuniyame tulyena bāhulyato,

Atthānatthavicāraṇaṃ pati jano sammohamāpādito;

Buddho bodhitale yamāha sugato gantvāna devālayaṃ,

Svāyaṃ kammavipākanicchayanayo saṅkhepato dīpito.

Iti nāmarūpaparicchede kammavibhāgo nāma

Pañcamo paricchedo.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app