Catuttho paricchedo

4. Vīthiparikammakathā

126.

Paṭhamāvajjanaṃ pañca-dasannaṃ parato bhave;

Dutiyāvajjanaṃ hoti, ekavīsatito paraṃ.

127.

Ekamhā pañcaviññāṇaṃ, pañcamhā sampaṭicchanaṃ;

Sukhasantīraṇaṃ hoti, pañcavīsatito paraṃ.

128.

Sattatiṃsatito hoti, upekkhātīraṇadvayaṃ;

Voṭṭhabbanasarūpānaṃ, dvinnaṃ kāmajavā paraṃ.

129.

Maggābhiññā paraṃ dvinnaṃ, tiṇṇannaṃ lokiyappanā;

Phalā catunnaṃ pañcannaṃ, upariṭṭhaphaladvayaṃ.

130.

Bhavanti cattālīsamhā, sukhapākā dvihetukā;

Tathekacattālīsamhā, upekkhāya samāyutā.

131.

Honti sattatito kāme, sukhapākā tihetukā;

Dvāsattatimhā jāyanti, upekkhāsahitā pana.

132.

Ekūnasaṭṭhito rūpa-pākā pākā arūpino;

Kamāṭṭhacattālīsamhā, tathekadvitihīnato.

133.

Pubbasaṅgahamiccevaṃ, vigaṇetvā vicakkhaṇo;

Parasaṅgahasaṅkhyādiṃ, vibhāveyya visārado.

134.

Pañcadvārāvajjanato, dasa cittāni dīpaye;

Sesāvajjanato pañcacattālīsanti bhāsitaṃ.

135.

Pañcaviññāṇato pāpavipākā sampaṭicchanā;

Paramekaṃ dvayaṃ puññavipākā sampaṭicchanā.

136.

Santīraṇā dvihetumhā, pākā dvādasa jāyare;

Tihetukāmapākamhā, ekavīsati labbhare.

137.

Rūpāvacarapākamhā, paramekūnavīsati;

Navaṭṭhārūpapākamhā, satta chāpi yathākkamaṃ.

138.

Paṭighamhā tu satteva, sitamhā teraseritā;

Pāpapuññadvihetumhā, ekavīsati bhāvaye.

139.

Dvihetukāmakriyato , aṭṭhārasa upekkhakā;

Sattarasa sukhopetā, vibhāveyya vicakkhaṇo.

140.

Kāmapuññatihetumhā, tettiṃseva upekkhakā;

Tepaññāsa sukhopetā, bhavantīti pakāsitaṃ.

141.

Tihetukāmakriyato, catuvīsatipekkhakā;

Sukhitamhā tu dīpeyya, pañcavīsati paṇḍito.

142.

Dasarūpajavamhekā-dasadvādasa terasa;

Yathākkamaṃ pañcadasa, āruppā paridīpaye.

143.

Phalamhā cuddasevāhu, maggamhā tu sakaṃ phalaṃ;

Paraṃ saṅgahamiccevaṃ, vigaṇeyya visārado.

144.

Pubbāparasamodhāna-miti ñatvā tato paraṃ;

Vatthuvīthisamodhānaṃ, yathāsambhavamuddise.

145.

Pañca vatthūni nissāya, kamato pañcamānasā;

Tettiṃsa pana nissāya, hadayaṃ mānasā siyuṃ.

146.

Kāmapākamanodhātu-hasituppādamānasā;

Dosamūlāni maggo ca, rūpajjhānāva sabbathā.

147.

Dasāvasesāpuññāni, kāmapuññamahākriyā;

Voṭṭhabbārūpajavanaṃ, satta lokuttarāni ca.

148.

Dvecattālīsa cittāni, pañcavokārabhūmiyaṃ;

Nissāya hadayaṃ honti, arūpe nissayaṃ vinā.

149.

Āruppapākā cattāro, anissāyeti sabbathā;

Vitthārenaṭṭhadhā bhinnaṃ, saṅkhepā tividhaṃ bhave.

150.

Tecattālīsa nissāya, anissāya catubbidhaṃ;

Nissitānissitā sesā, dvecattālīsa mānasā.

151.

Pañca cittappanā honti, kamenekekavīthiyaṃ;

Manodhātuttikaṃ nāma, pañcadvārikamīritaṃ.

152.

Sukhatīraṇavoṭṭhabba-parittajavanā pana;

Ekatiṃsāpi jāyante, chasu vīthīsu sambhavā.

153.

Mahāpākā panaṭṭhāpi, upekkhātīraṇadvayaṃ;

Chasu dvāresu jāyanti, dasa muttā ca vīthiyā.

154.

Cutisandhibhavaṅgānaṃ, vasā pākā mahaggatā;

Nava vīthivimuttāti, dasadhā vīthisaṅgaho.

155.

Ekadvārikacittāni , pañcachadvārikā tathā;

Chadvārikavimuttā ca, vimuttāti ca sabbathā.

156.

Chattiṃsa tayekatiṃsa, dasa ceva naveti ca;

Ñatvā vīthisamodhānaṃ, gocarañca samuddise.

157.

Kamato pañcaviññāṇā, lokuttaramahaggatā;

Abhiññāvajjitā sabbā, pañcatālīsa mānasā.

158.

Yathāsambhavato honti, rūpādekekagocarā;

Pañcagocaramīrenti, manodhātuttikaṃ pana.

159.

Santīraṇamahāpākā, parittajavanāni ca;

Voṭṭhabbanamabhiññā ca, tecattālīsa sambhavā.

160.

Chārammaṇesu hontīti, aṭṭhadhā tividhā puna;

Ekārammaṇacittāni, pañcachārammaṇāni ca.

161.

Saṅkhepā mānasā pañca-cattālīsa tayo tathā;

Tecattālīsa ceveti, sattadhāpi siyuṃ kathaṃ.

162.

Kāmapākamanodhātu-hasituppādamānasā;

Pañcavīsa yathāyogaṃ, parittārammaṇā matā.

163.

Kasiṇugghāṭimākāsaṃ, paṭhamāruppamānasaṃ;

Tasseva natthibhāvaṃ tu, tatiyāruppakaṃ tathā.

164.

Ālambitvā pavattanti, āruppā kamato tato;

Dutiyañca catutthañca, cha mahaggatagocarā.

165.

Appamāṇasamaññā te, nibbāne pana gocare;

Aṭṭha lokuttarā dhammā, niyamena vavatthitā.

166.

Kasiṇāsubhakoṭṭhāse,

Ānāpāne ca yogino;

Paṭibhāganimittamhi ,

Appamaññānuyuñjato.

167.

Sattapaṇṇattiyañceva, rūpajjhānaṃ pavattati;

Yathāvuttanimittamhi, sesamāruppakanti ca.

168.

Abhiññāvajjitā ekavīsa mahaggatā sabbā;

Sabbe paṇṇattisaṅkhāte, navattabbe pavattare.

169.

Jāyantākusalā ñāṇavippayuttajavā tathā;

Appamāṇaṃ vinā vīsa, parittādīsu tīsupi.

170.

Tihetukāmapuññāni, puññābhiññā ca pañcime;

Catūsupi pavattanti, arahattadvayaṃ vinā.

171.

Kriyābhiññā ca voṭṭhabbaṃ, kriyākāme tihetukā;

Cha sabbatthāpi hontīti, sattadhā mānasā ṭhitā.

172.

Ekaticcatukoṭṭhāsagocarā tividhā pana;

Samasaṭṭhi tathā vīsa, kamenekādaseti ca.

173.

Pañcadvāresu pañcāpi, paccuppannāva gocarā;

Tekālikā navattabbā, manodvāre yathārahaṃ.

174.

Ajjhattā ca bahiddhā ca, pañcadvāresu gocarā;

Manodvāre navattabbo, natthibhāvopi labbhati.

175.

Pañcadvāresu pañcanna-mekameko ca gocaro;

Chāpi ārammaṇā honti, manodvāramhi sabbathā.

176.

Pañcadvāresu gahitaṃ, tadaññampi ca gocaraṃ;

Manodvāre vavatthānaṃ, gacchatīti hi desitaṃ.

177.

Atītā vattamānā ca, sambhavā kāmasandhiyā;

Chadvāragahitā honti, tividhā tepi gocarā.

178.

Kammanimittamevekaṃ , manodvāre upaṭṭhitaṃ;

Navattabbamatītañca, dhammārammaṇasaṅgahaṃ.

179.

Ālambitvā yathāyogaṃ, paṭisandhimahaggatā;

Ante cuti bhave majjhe, bhavaṅgampi pavattatīti.

Iti cittavibhāge vīthiparikammakathā niṭṭhitā.

Catuttho paricchedo.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app