Sattamo paricchedo

7. Bhūmipuggalasambhavakathā

270.

Dvihetukāhetukānaṃ , na sampajjati appanā;

Arahattañca natthīti, nattheva javanakriyā.

271.

Ñāṇapākā na vattanti, jaḷattā mūlasandhiyā;

Dvihetukatadālambaṃ, siyā sugatiyaṃ na vā.

272.

Tihetukānaṃ sattānaṃ, samathañca vipassanaṃ;

Bhāventānaṃ pavattanti, chabbīsatipi appanā.

273.

Arahantāna sattānaṃ, bhavanti javanakriyā;

Yathābhūminiyāmena, ñāṇapākā ca labbhare.

274.

Vajjhā paṭhamamaggena, kaṅkhādiṭṭhiyutā pana;

Paṭighaṃ tatiyeneva, kammamantena sāsavaṃ.

275.

Tasmā tesaṃ na vattanti, tāni cittāni sabbathā;

Maggaṭṭhānaṃ tu maggova, nāññaṃ sambhoti kiñcipi.

276.

Ahetukavipākāni, labbhamānāya vīthiyā;

Sabbathāpi ca sabbesaṃ, sambhavanti yathārahaṃ.

277.

Pañcadvāre manodvāre, dhuvamāvajjanadvayaṃ;

Parittapuññāpuññāni, labbhanti lahuvuttito.

278.

Kriyājavanamappanā, natthāpāyesu kāraṇaṃ;

Natthi sahetukā pākā, duggatattā hi sandhiyā.

279.

Brahmānaṃ paṭighaṃ natthi, jhānavikkhambhitaṃ tathā;

Heṭṭhājhānaṃ virattattā, na bhāventi arūpino.

280.

Pubbeva diṭṭhasaccāva, ariyārūpabhūmakā;

Tasmādimaggo natthettha, kāyābhāvā sitaṃ tathā.

281.

Suddhāvāsāpi pattāva, heṭṭhānuttarapañcakaṃ;

Sattapāpapahīnā ca, tasmā natthettha tāni ca.

282.

Pañcadvārikacittāni , dvārābhāve na vijjare;

Sahetukavipākā ca, yathābhūmivavatthitā.

283.

Sambhavāsambhavañcevaṃ, ñatvā puggalabhūmisu;

Labbhamānavasā tattha, cittasaṅgahamuddise.

284.

Kusalādippabhedā ca, tathā bhūmādibhedato;

Vatthudvārārammaṇato, bhūmipuggalatopi ca.

285.

Vibhāgo yo samuddiṭṭho,

Cittānañca tu sambhavā;

Ñeyyo cetasikānañca,

Sampayogānusāratoti.

Iti cittavibhāge bhūmipuggalasambhavakathā niṭṭhitā.

Sattamo paricchedo.

Niṭṭhito ca cittavibhāgo.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app