Navamo paricchedo

9. Cetasikasaṅgahakathā

315.

Satta sādhāraṇā ceva, cha dhammā ca pakiṇṇakā;

Saddhādi pañcavīseti, aṭṭhatiṃsa samissitā.

316.

Kāmāvacarapuññesu, labbhanti paṭhamadvaye;

Sattatiṃseva dutiye, paññāmattavivajjitā.

317.

Tatiye ca yathāvuttā, pītimattavivajjitā;

Chattiṃseva catutthamhi, paññāpītidvayaṃ vinā.

318.

Mahākriyāsu yujjanti, hitvā viratiyo tathā;

Pañcatiṃsa catuttiṃsadvayaṃ tettiṃsakaṃ kamā.

319.

Ṭhapetvā appamaññā ca, mahāpākesu yojitā;

Tettiṃsā ceva dvattiṃsadvayekattiṃsakaṃ kamā.

320.

Appamaññā gahetvāna, hitvā viratiyo tathā;

Pañcatiṃseva paṭhame, rūpāvacaramānase.

321.

Vitakkaṃ dutiye hitvā, vicārañca tato paraṃ;

Catutthe pana pītiñca, appamaññañca pañcame.

322.

Yathāvuttapakārāva , catuttiṃsa yathākkamaṃ;

Tettiṃsa ceva dvattiṃsa, samatiṃsañca labbhare.

323.

Pañcamena samānā ca, ṭhapetvāruppamānasā;

Bhūmārammaṇabhedañca, aṅgānañca paṇītataṃ.

324.

Appamaññā ṭhapetvāna, gahetvā viratittayaṃ;

Chattiṃsānuttare honti, paṭhamajjhānamānase.

325.

Vitakkaṃ dutiye hitvā, vicārañca tato paraṃ;

Pītiṃ hitvā catutthe ca, pañcamepi ca sabbathā.

326.

Yathāvuttappakārāva, pañcatiṃsa yathākkamaṃ;

Catuttiṃsañca tettiṃsa, tathā tettiṃsa cāpare.

327.

Evaṃ bāvīsadhā bhedo, anavajjesu saṅgaho;

Ekūnasaṭṭhicittesu, aṭṭhatiṃsānamīrito.

328.

Viratī appamaññā ca, gahetvā pana sabbaso;

Ekamekaṃ gahetvā ca, paccakkhāya ca sabbathā.

329.

Kāmesu sattadhā puññe, catudhā ca kriye tathā;

Rūpajjhānacatukke ca, kattabboyampi saṅgaho.

330.

Iminā panupāyena, samasattati bhedato;

Anavajjesu viññeyyo, cittuppādesu saṅgaho.

331.

Iti sabbappakārena, anavajjavinicchayaṃ;

Ñatvā yojeyya medhāvī, sāvajjesu ca saṅgahaṃ.

332.

Satta sādhāraṇā ceva, cha dhammā ca pakiṇṇakā;

Cattāro pāpasāmaññā, dhammā sattarasevime.

333.

Ekūnavīsāsaṅkhāre, paṭhame lobhadiṭṭhiyā;

Dutiye lobhamānena, yathāvuttā ca tattakā.

334.

Aṭṭhārasa vinā pītiṃ, tatiye lobhadiṭṭhiyā;

Catutthepi vinā pītiṃ, lobhamānena tattakā.

335.

Paṭighe ca vinā pītiṃ, asaṅkhāre tatheva te;

Labbhanti dosakukkucca-macchariyāhi vīsati.

336.

Asaṅkhāresu vuttā ca, sasaṅkhāresu pañcadhā;

Thinamiddhenekavīsa, vīsa dvevīsatikkamā.

337.

Chandaṃ pītiñca uddhacce, hitvā pañcadaseva te;

Hitvā vimokkhaṃ kaṅkhañca, gahetvā kaṅkhite tathā.

338.

Sattavīsatidhammānaṃ, iti dvādasa saṅgahā;

Dvādasāpuññacittesu, viññātabbā vibhāvinā.

339.

Hitvā chāniyate dhamme, gahetvā ca yathārahaṃ;

Catuttiṃsāpi viññeyyā, saṅgahā tattha viññunā.

340.

Dvādasākusalesveva, ñatvā saṅgahamuttaraṃ;

Ñeyyāhetukacittesu, saṅgahaṃ kamato kathaṃ?

341.

Satta sādhāraṇā chandavajjitā ca pakiṇṇakā;

Hasituppādacittamhi, dvādaseva pakāsitā.

342.

Voṭṭhabbe ca vinā pītiṃ, vīriyaṃ sukhatīraṇe;

Ekādasa yathāvuttā, dhammā dvīsupi desitā.

343.

Manodhātuttike ceva, upekkhātīraṇadvaye;

Dasa honti yathāvuttā, hitvā vīriyapītiyo.

344.

Satta sādhāraṇā eva, pañcaviññāṇasambhavā;

Iccāhetukacittesu, pañcadhā saṅgaho ṭhito.

345.

Iti cetasike dhamme, cittesu gaṇite puna;

Cittena saha saṅgayha, gaṇeyyāpi ca paṇḍito.

346.

Aṭṭhatiṃsāti ye vuttā, cittena saha te puna;

Ekūnacattālīseti, sabbatthekādhikaṃ naye.

347.

Bāvīsevaṃ dasa dve ca, pañca ceti yathārahaṃ;

Saṅgahā sampayuttānaṃ, tālīsekūnakā kathā.

348.

Vitakko ca vicāro ca, pīti paññā tathā pana;

Appamaññā viratīti, nava dhammā yathārahaṃ.

349.

Gahetabbāpanetabbā, bhavanti anavajjake;

Parivatteti sabbattha, vedanā tu yathārahaṃ.

350.

Chandādhimokkhavīriyā , saddhādekūnavīsati;

Phassādayo chaḷevāti, na calantaṭṭhavīsati.

351.

Teraseva tu sāvajje, chaḷevāhetumānase;

Na calanti dasa aññe, cuddasā cha ca sambhavāti.

Iti cetasikavibhāge cetasikasaṅgahakathā niṭṭhitā.

Navamo paricchedo.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app