Ekūnatiṃsatimo paricchedo

29. Nāmapaññattikathā

1114.

Nāmavohārasaṅketakāraṇopanibandhanā;

Yathāvuttatthasaddānaṃ, antarā cintanā gatā.

1115.

Nāmapaññatti nāmāyaṃ, atthasaddavinissaṭā;

Taṃdvayābaddhasaṅketañeyyākāropalakkhitā.

1116.

Yā gayhati nāmaghosagocaruppannavīthiyā;

Pavattānantaruppanna-manodvārikavīthiyā.

1117.

Mañcapīṭhādisaddaṃ hi, sotaviññāṇavīthiyā;

Sutvā tameva cintetvā, manodvārikavīthiyā.

1118.

Tato saṅketanipphannaṃ, nāmaṃ cintāya gayhati;

Nāmapaññattiatthā tu, tato gayhanti sambhavā.

1119.

Saddanāmatthapaññattiparamatthavasena hi;

Catudhā tividhā vātha, cintanā tattha icchitā.

1120.

Itthamaṭṭhakathāmaggaṃ, vaṇṇentena hi dassito;

Nayo ācariyeneti, vibhāgoyaṃ pakāsito.

1121.

Natthaññā kāci viññatti, vikārasahito pana;

Saddova nāmapaññatti, iccekaccehi vaṇṇitaṃ.

1122.

Tadetaṃ nāmapaññattibhāvenekavidhampi ca;

Neruttikayādicchakavasā nāmaṃ dvidhā bhave.

1123.

Saññāsu dhāturūpāni, paccayañca tato paraṃ;

Katvā vaṇṇāgamādiñca, saddalakkhaṇasādhitaṃ.

1124.

Neruttikamudīrenti , nāmaṃ yādicchakaṃ padaṃ;

Yadicchāya katamattaṃ, byañjanatthavivajjitaṃ.

1125.

Tividhampi tadanvatthakādimañcopacārimaṃ;

Nibbacanatthasāpekkhaṃ, tatthānvatthamudīritaṃ.

1126.

Yadicchākatasaṅketaṃ, kādimañcopacārimaṃ;

Atambhūtassa tabbhāvavohāroti pavuccati.

1127.

Tathā sāmaññanāmañca, guṇanāmañca kittimaṃ;

Opapātikamiccevaṃ, nāmaṃ hoti catubbidhaṃ.

1128.

Mahājanasammatañca, anvatthañceva tādisaṃ;

Tīṇi nāmāni candādināmaṃ tatthopapātikaṃ.

1129.

Yādicchakamāvatthikaṃ, nemittakamathāparaṃ;

Liṅgikaṃ ruḷhikañceti, nāmaṃ pañcavidhaṃ bhave.

1130.

Yādicchakaṃ yathāvuḍḍhaṃ, vacchadammādikaṃ pana;

Āvatthikaṃ nemittakaṃ, sīlavāpaññavādikaṃ.

1131.

Liṅgikaṃ diṭṭhaliṅgaṃ tu, daṇḍīchattītiādikaṃ;

Ruḷhikaṃ lesamattena, ruḷhaṃ gomahiṃsādikaṃ.

1132.

Vijjamānāvijjamāna-paññattobhayamissitā;

Vibhattā nāmapaññatti, chabbidhā hoti tattha hi.

1133.

Vijjamānapaññattīti , vijjamānatthadīpitā;

Vuccati khandhāyatana-dhātupañcindriyādikā.

1134.

Avijjamānapaññatti-nāmikā paramatthato;

Avijjamānamañcādi, atthapaññattidīpitā.

1135.

Vijjamānena avijja-mānapaññattināmikā;

Tevijjo chaḷabhiñño ca, sīlavā paññavāpi ca.

1136.

Avijjamānena vijja-mānapaññattināmikā;

Itthirūpaṃ itthisaddo, itthicittantiādikā.

1137.

Vijjamānena tu vijja-mānapaññattināmikā;

Cakkhuviññāṇaṃ ca cakkhu-samphasso cevamādikā.

1138.

Avijjamānenāvijja-mānapaññattināmikā;

Khattiyaputto brāhmaṇa-putto iccevamādikā.

1139.

Iti vuttānusārena, nāmapaññattiyā budho;

Sarūpaṃ visayañceva, vibhāgañca vibhāvaye.

1140.

Iccevaṃ paramatthā ca, yathāvuttā catubbidhā;

Paññatti duvidhā ceti, ñeyyatthā chabbidhā matāti.

Iti paññattivibhāge nāmapaññattikathā niṭṭhitā.

Ekūnatiṃsatimo paricchedo.

Niṭṭhito ca sabbathāpi paññattivibhāgo.

Nigamanakathā

1141.

Seṭṭhe kañcivare raṭṭhe, kāverinagare vare;

Kule sañjātabhūtena, bahussutena ñāṇinā.

1142.

Anuruddhena therena, aniruddhayasassinā;

Tambaraṭṭhe vasantena, nagare tañjanāmake.

1143.

Tattha saṅghavisiṭṭhena, yācitena anākulaṃ;

Mahāvihāravāsīnaṃ, vācanāmagganissitaṃ.

1144.

Paramatthaṃ pakāsentaṃ, paramatthavinicchayaṃ;

Pakaraṇaṃ kataṃ tena, paramatthatthavedināti.

Iti anuruddhācariyena racito

Paramatthavinicchayo niṭṭhito.

Namo tassa bhagavato arahato sammāsambuddhassa

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app