4. Catuttho paricchedo

Pakiṇṇakavibhāgo

211.

Ito paraṃ kiccato ca, dvārālambaṇavatthuto;

Bhūmipuggalato ṭhānā, janakā ca yathārahaṃ.

212.

Saṅgaho ca pavatti ca, paṭisandhipavattisu;

Cittuppādavaseneva, saṃkhipitvāna niyyate.

213.

Rūpārūpamahāpākā, mupekkhātīraṇadvayaṃ;

Cutisandhibhavaṅgāni, cittānekūnavīsati.

214.

Āvajjanaṃ tu yugaḷaṃ, dassanaṃ savanaṃ tathā;

Ghāyanaṃ sāyanañceva, phusanaṃ sampaṭicchanaṃ.

215.

Tīṇi tīraṇacittāni, ekaṃ voṭṭhabbanaṃ mataṃ;

Pañcadvāre manodvāre, tadāvajjananāmakaṃ.

216.

Pañcapaññāsa javanakiccānīti viniddise;

Kriyā cāvajjanaṃ hitvā, kusalākusalapphalaṃ.

217.

Tadālambaṇacittāni, bhavantekādaseva hi;

Mahāvipākacittāni, aṭṭha santīraṇattayaṃ.

218.

Pañcakiccanti bhāsanti, upekkhātīraṇadvayaṃ;

Catukiccā mahāpākā, tikakiccā mahaggatā.

219.

Dukiccamiti voṭṭhabbaṃ, sukhatīraṇamīritaṃ;

Pañcaviññāṇajavanamanodhātuttikaṃ pana.

220.

Ekakiccāti bhāsanti, aṭṭhasaṭṭhi vibhāvino;

Iccevaṃ kiccabhedena, cittuppādā vavatthitā.

221.

Cakkhusotaghānajivhā-kāyadhātu yathākkamaṃ;

Pañcadvārā bhavaṅgaṃ tu, manodvāraṃ pavuccati.

222.

Ghānādayo tayo rūpe, pañca cakkhādayo tathā;

Arūpe natthubhayattha, tadālambaṇamānasaṃ.

223.

Cha dvārā vīthicittāni, satta kāmīsu rūpisu;

Dvārattayaṃ cha cittāni, manodvāramarūpisu.

224.

Paṭisandhādibhūtā hi, avasāne cutiṭṭhitā;

Majjhe bhavaṅgaṃ chetvāna, paccekaṃ vīthi jāyati.

225.

Rūpādārammaṇe cakkhu-pasādādimhi ghaṭṭite;

Āvajjanādayo honti, bhavaṅgadvicalā paraṃ.

226.

Pariṇāme bhavaṅgassa, ālambe gahaṇārahe;

Tathā vīthi manodvāre, yathāsambhavato bhave.

227.

Āvajjā pañcaviññāṇaṃ, sampaṭicchanatīraṇaṃ;

Voṭṭhabbakāmajavanaṃ, tadālambaṇamānasaṃ.

228.

Sattevaṃ vīthicittāni, cittuppādā catuddasa;

Catupaññāsa vitthārā, pañcadvāre yathārahaṃ.

229.

Uppādaṭṭhitibhaṅgānaṃ, vasā cittakkhaṇaṃ tayaṃ;

Rūpānaṃ ṭhiti ekūna-paññāsañca duke dukaṃ.

230.

Parittetiparitte ca, mahantetimahantake;

Voṭṭhabbamoghajavanaṃ, tadālambanti taṃ kamā.

231.

Āvajjanañca javanaṃ, manodvāre tu gocare;

Vibhūte tu tadālambaṃ, vitthārā sattasaṭṭhi te.

232.

Kāme javanasattāla-mbaṇānaṃ niyame sati;

Vibhūtetimahante ca, tadālambaṇamīritaṃ.

233.

Pañcadvāre manodhātu, paccekamhi yathākkamaṃ;

Pañcaviññāṇayugaḷaṃ, paccekaṃ tu pakāsitaṃ.

234.

Manodvāre tu javanaṃ, mahaggatamanuttaraṃ;

Sukhatīraṇavoṭṭhabbaṃ, parittajavanaṃ chasu.

235.

Mahāvipākacittāni , upekkhātīraṇadvayaṃ;

Chasu dvāresu jāyanti, vīthimuttāni cekadā.

236.

Sattati vīthicittāni, vipākā tu mahaggatā;

Nava vīthivimuttā ca, duvidhāpi dasīritā.

237.

Iccevaṃ dvārabhedena, vibhāvetvā tato paraṃ;

Ñeyyā gocarabhedena, cittuppādā yathārahaṃ.

238.

Rūpasaddagandharasaphoṭṭhabbā pañca gocarā;

Sesañca rūpapaññattināmañca dhammagocaraṃ.

239.

Pañcadvāre vattamānaṃ, pañcālambaṃ yathākkamaṃ;

Chālambaṇaṃ manodvāre, atītānāgatampi ca.

240.

Paññattātītavattantaṃ , chadvāraggahitaṃ pana;

Chaḷārammaṇasaṅkhātaṃ, yebhuyyena bhavantare.

241.

Nimittagatikammānaṃ, kammamevātha gocaraṃ;

Paṭisandhibhavaṅgānaṃ, cutiyāva yathārahaṃ.

242.

Pañcālambe manodhātu, paccekamhi yathākkamaṃ;

Pañcaviññāṇayugaḷaṃ, paccekaṃ tu pakāsitaṃ.

243.

Kāmapākāni sesāni, hasanañca parittake;

Ñāṇahīnānipuññāni, javanāni animmale.

244.

Tihetukāmapuññāni, puññābhiññā ca lokiyā;

Sabbālambe pavattanti, aggamaggaphalaṃ vinā.

245.

Kriyābhiññā ca voṭṭhabbaṃ, kriyā kāme tihetukā;

Sabbālambe pavattanti, nibbāne nimmalā siyuṃ.

246.

Dutiyañca catutthañca, āruppesu mahaggate;

Mahaggataññe vohāre, ayamālambaṇe nayo.

247.

Cakkhusotaghānajivhā-kāyahadayavatthunā;

Kāmaloke chavatthūni, nissitā satta dhātuyo.

248.

Pañcaviññāṇadhātū ca, tāsaṃ pubbāparattayaṃ;

Manodhātu tato sesā, manoviññāṇadhātu ca.

249.

Catasso dhātuyo rūpe, tīṇi vatthūni nissitā;

Arūpe tu anissāya, dhātvekāva pavattati.

250.

Pañcappasāde nissāya, paccekaṃ tu yathākkamaṃ;

Pañcaviññāṇayugaḷaṃ, bhavatīti pakāsitaṃ.

251.

Kāmapākāni sesāni, maggāvajjanamādito;

Hasanaṃ paṭighārūpā-vacaraṃ vatthunissitaṃ.

252.

Dvecattālīsa nissāya, anissāya ca jāyare;

Anissāya vipākāni, āruppeti samīritaṃ.

253.

Iccevaṃ vatthubhedena, cittuppādā pakāsitā;

Tato paraṃ vibhāveyya, bhūmibhedena paṇḍito.

254.

Niraye petaloke ca, tiracchānāsure tathā;

Pāpakammopapajjanti, pāpapākāya sandhiyā.

255.

Bhūmissitesu devesu, manussesupi hīnakā;

Ahetukāya jāyanti, puññapākāya sandhiyā.

256.

Cātumahārājikā ca, tāvatiṃsā ca yāmakā;

Tusitā ceva nimmānaratino vasavattino.

257.

Iccevaṃ chasu devesu, manussesu ca jāyare;

Mahāvipākasandhīhi, kāmapuññakatā janā.

258.

Brahmānaṃ pārisajjā ca, tathā brahmapurohitā;

Mahābrahmā ca jāyanti, paṭhamajjhānasandhiyā.

259.

Parittā appamāṇābhā, jāyantābhassarā tathā;

Dutiyajjhānapākāya, tatiyāya ca sandhiyā.

260.

Parittasubhappamāṇasubhā ca subhakiṇhakā;

Catutthāya tu jāyanti, tatiyajjhānabhūmikā.

261.

Vehapphalā asaññī ca, suddhāvāsāti sattasu;

Pañcamāya ca jāyanti, asaññīcittavajjitā.

262.

Avihā ca atappā ca, sudassā ca sudassino;

Akaniṭṭhāti pañcete, suddhāvāsā pakāsitā.

263.

Ākāsānañcāyatanapākādīhi yathākkamaṃ;

Ākāsānañcāyatanabhūmikādīsu jāyare.

264.

Cutisandhibhavaṅgānaṃ , vasā pākā mahaggatā;

Kāme sahetukā pākā, tadālambaṇatopi ca.

265.

Yathāvuttaniyāmena, bhūmīsvekāva jāyare;

Cittuppādesu sabbattha, na tvevāsaññino matā.

266.

Ghānajivhākāyadhātu-nissitaṃ mānasaṃ tathā;

Paṭighadvayamiccevamaṭṭha honteva kāmisu.

267.

Cakkhusotañca viññāṇaṃ, manodhātu ca tīraṇaṃ;

Kāmarūpesu jāyanti, yathāsambhavato dasa.

268.

Voṭṭhabbakāmapuññāni, vippayuttāni diṭṭhiyā;

Uddhaccasahitañceti, sabbatthetāni cuddasa.

269.

Kaṅkhitaṃ diṭṭhiyuttāni, suddhāvāsavivajjite;

Sitañca rūpajavana-māruppāpāyavajjite.

270.

Kāmakriyā sahetū ca, uddhaṃ lokuttarattayaṃ;

Catutthāruppajavanaṃ, sabbatthāpāyavajjite.

271.

Sesamāruppajavanaṃ, hitvāpāyaṃ yathākkamaṃ;

Uddhamāruppabhūmiñca, jāyatīti vibhāvaye.

272.

Sotāpattiphalādīni, cattārānuttarāni tu;

Suddhāvāsamapāyañca, hitvā sabbattha jāyare.

273.

Suddhāvāsamapāyañca, hitvārūpañca sabbathā;

Paṭhamānuttaro maggo, sesaṭṭhānesu jāyati.

274.

Sattatiṃsa apāyesu, kāmesīti pakāsitā;

Pañcapaññāsa suddhesu, rūpesvekūnasattati.

275.

Chacattālīsa āruppe, uppajjanti yathārahaṃ;

Iccevaṃ bhūmibhedena, cittuppādā pakāsitā.

276.

Tihetusatte sabbāni, dvihetukāhetuke pana;

Parittāni vivajjetvā, ñāṇapākakriyājave.

277.

Puthujjanānaṃ sambhonti, diṭṭhiyuttañca kaṅkhitaṃ;

Sotāpannāditiṇṇampi, phalaṃ hoti yathāsakaṃ.

278.

Vītarāgassa javanaṃ, kriyā cantimanuttaraṃ;

Puthujjanāditiṇṇampi, paṭighaṃ samudīritaṃ.

279.

Javā puthujjanādīnaṃ, catunnaṃ sesa sāsavā;

Sāsavāvajjapākāni, pañcannamapi dīpaye.

280.

Puthujjanesu tesaṭṭhi, sotāpannādikadvaye;

Ekūnasaṭṭhi cittāni, anāgāmikapuggale.

281.

Sattapaññāsa jāyanti, tepaññāsa anāsave;

Maggaṭṭhesu sako maggo, puggalesu ayaṃ nayo.

282.

Tihetukāmacutiyā, sabbāpi paṭisandhiyo;

Dvihetāhetucutiyā, kāmāvacarasandhiyo.

283.

Rūpāvacaracutiyā, sahetupaṭisandhiyo;

Āruppāruppacutiyā, heṭṭhimāruppavajjitā.

284.

Paṭisandhi tathā kāme, tihetupaṭisandhiyo;

Bhavantīti ca medhāvī, cutisandhinayaṃ naye.

285.

Cutiyānantaraṃ hoti, paṭisandhi tato paraṃ;

Bhavaṅgaṃ taṃ pana chetvā, hoti āvajjanaṃ tato.

286.

Aniṭṭhe pāpapākāva, cakkhuviññāṇakādayo;

Iṭṭhe tu puññapākāva, yathāsambhavato siyuṃ.

287.

Pubbe vuttanayeneva, vīthicittāni yojaye;

Pañcadvāre yathāyogaṃ, manodvāre ca paṇḍito.

288.

Santīraṇatadālamba-miṭṭhālambe pavattati;

Sukhitaṃ iṭṭhamajjhatte, aniṭṭhe ca upekkhitaṃ.

289.

Sukhopetaṃ tadālambaṃ, upekkhākriyato paraṃ;

Na hoti domanassamhā, somanassaṃ tu sabbadā.

290.

Tathopekkhātadālambaṃ, sukhitakriyato paraṃ;

Aññattha niyamo natthi, tadālambapavattiyā.

291.

Somanassabhavaṅgassa, javane domanassite;

Tadālambe asambhonte, upekkhātīraṇaṃ bhave.

292.

Parikammopacārānu-lomagotrabhuto paraṃ;

Pañcamaṃ vā catutthaṃ vā, javanaṃ hoti appanā.

293.

Catujhānaṃ sukhopetaṃ, ñāṇayuttānanantaraṃ;

Upekkhāñāṇayuttānaṃ, pañcamaṃ jāyate paraṃ.

294.

Puthujjanāna sekkhānaṃ, kāmapuññatihetuto;

Tihetukāmakriyato, vītarāgānamappanā.

295.

Āvajjapañcaviññāṇa-sampaṭicchanatīraṇaṃ;

Paṭisandhicuti sabbā, rūpārūpādikappanā.

296.

Nirodhā vuṭṭhahantassa, upariṭṭhaphalaṃ dvayaṃ;

Pañcābhiññā tathā maggā, ekacittakkhaṇā matā.

297.

Dvikkhattuṃ hi nirodhassa, samāpattikkhaṇe pana;

Catutthāruppajavanaṃ, tadālambañca sabbathā.

298.

Dvikkhattuṃ vātha tikkhattuṃ, maggassānantaraṃ phalaṃ;

Bhavaṅgādi ca voṭṭhabbaṃ, javanādi sakiṃ pana.

299.

Tihetukāmajavanaṃ, appanāghaṭitaṃ pana;

Tikkhattuṃ vā catukkhattuṃ, manodvāre pavattati.

300.

Chadvāresu panaññattha, javanaṃ kāmadhātujaṃ;

Pañca vāre cha vā satta, samuppajjati sambhavā.

301.

Samāpattibhavaṅgesu, niyamo na samīrito;

Vīthicittāvasāne tu, bhavaṅgaṃ cuti vā bhave.

302.

Iccānantarabhedena, cittuppādaṭṭhitiṃ cutiṃ;

Ñatvā gaṇeyya saṅgayha, labbhamānavasā kathaṃ?

303.

Pañcadvārāvajjanato, dasa cittāni dīpaye;

Sesāvajjanato pañca-cattālīsanti bhāsitaṃ.

304.

Pañcaviññāṇato pāpavipākā sampaṭicchanā;

Paramekaṃ duve puñña-vipākā sampaṭicchanā.

305.

Santīraṇadvihetumhā, pākā dvādasa jāyare;

Tihetukāmapākamhā, ekavīsati bhāsitaṃ.

306.

Rūpāvacarapākamhā, paramekūnavīsati;

Navaṭṭhāruppapākamhā, satta cha vā yathākkamaṃ.

307.

Paṭighamhā tu satteva, sitamhā terasabravuṃ;

Dvihetupuññāpuññamhā, ekavīsati bhāvaye.

308.

Dvihetukāmakriyato, aṭṭhārasa upekkhakā;

Sukhitamhā sattarasa, vibhāventi vicakkhaṇā.

309.

Kāmapuññā tihetumhā, tettiṃseva upekkhakā;

Sukhitamhā tipaññāsa, bhavantīti pakāsitaṃ.

310.

Tihetukāmakriyato, catuvīsatipekkhakā;

Sukhitamhā tu dīpeyya, pañcavīsati paṇḍito.

311.

Dasa rūpajavamhekādasa dvādasa terasa;

Yathākkamaṃ pañcadasa, āruppā paridīpaye.

312.

Phalamhā cuddasevāhu, maggamhā tu sakaṃ phalaṃ;

Paraṃ saṅgahamiccevaṃ, vigaṇeyya visārado.

313.

Pañcadasamhādyāvajja-mekavīsatitoparaṃ ;

Ekamhā pañcaviññāṇaṃ, pañcamhā sampaṭicchanaṃ.

314.

Sukhasantīraṇaṃ hoti, pañcavīsatito paraṃ;

Sambhonti sattatiṃsamhā, upekkhātīraṇadvayaṃ.

315.

Bhavanti cattālīsamhā, sukhapākā dvihetukā;

Tathekacattālīsamhā, sukhapākā dvihetukā;

Tathekacattālīsamhā, upekkhāya samāyutā.

316.

Honti sattatito kāme,

Sukhapākā tihetukā;

Dvisattatimhā jāyanti,

Upekkhāsahitā puna.

317.

Ekūnasaṭṭhito rūpā, pākā pākā arūpino;

Kamāṭṭhacattālīsamhā, tathekadvitihīnato.

318.

Phaladvayaṃ catukkamhā, pañcamhāntaphaladvayaṃ;

Tikā mahaggatā javā, maggā kāmajavā dvayā.

319.

Cittuppādānamiccevaṃ, gaṇito pubbasaṅgaho;

Ñeyyoyaṃ ṭhānabhedoti, pubbāparaniyāmito.

320.

Rūpapākamahāpākā, manodhātu ca tīraṇaṃ;

Rūpameva janentīti, vuttā ekūnavīsati.

321.

Appanājavanaṃ sabbaṃ, mahaggatamanuttaraṃ;

Iriyāpatharūpāni, janetīti samīritaṃ.

322.

Voṭṭhabbaṃ kāmajavanamabhiññā ca yathārahaṃ;

Iriyāpathaviññattirūpānaṃ janakā siyuṃ.

323.

Pañcaviññāṇamāruppā, vipākā ca na kiñcipi;

Sabbesaṃ paṭisandhī ca, cuti cārahato tathā.

324.

Rūpādittayamiccevaṃ , samuṭṭhāpeti mānasaṃ;

Uppajjamānameveti, ñeyyo janakasaṅgaho.

325.

Iti kiccādibhedesu, paccekasmiṃ pakāsitaṃ;

Nayaṃ vuttānusārena, samāsetvā viyojaye.

326.

Panuṇṇasammohamalassa sāsane,

Vikiṇṇavatthūhi suganthitaṃ nayaṃ;

Pakiṇṇamogayha paratthaninnaye,

Vitiṇṇakaṅkhāva bhavanti paṇḍitā.

327.

Bahunayavinibandhaṃ kullametaṃ gahetvā,

Jinavacanasamuddaṃ kāmamogayha dhīrā;

Hitasakalasamatthaṃ vatthusāraṃ haritvā,

Hadaya ratanagabbhaṃ sādhu sampūrayanti.

Iti nāmarūpaparicchede pakiṇṇakavibhāgo nāma

Catuttho paricchedo.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app