Chaṭṭho paricchedo

6. Bhūmipuggalacittappavattikathā

232.

Kāmasugatiyaṃ honti, mahāpākā yathārahaṃ;

Mahaggatavipākā ca, yathāsandhivavatthitā.

233.

Voṭṭhabbakāmapuññāni, viyuttāni ca diṭṭhiyā;

Uddhaccasahitañceti, honti sabbattha cuddasa.

234.

Santīraṇamanodhātu-cakkhusotamanā pana;

Dasa cittāni jāyanti, sabbatthārūpavajjite.

235.

Diṭṭhigatasampayuttā, vicikicchāyutā tathā;

Pañca sabbattha jāyanti, suddhāvāsavivajjite.

236.

Dosamūladvayañceva, ghānādittayamānasā;

Aṭṭha sabbattha jāyanti, mahaggatavivajjite.

237.

Catutthāruppajavanaṃ, anāgāmiphalādayo;

Mahākriyā ca jāyanti, terasāpāyavajjite.

238.

Heṭṭhāruppajavā dve dve, chāpāyuparivajjite;

Sitarūpajavā honti, arūpāpāyavajjite.

239.

Sotāpattiphalādīni, suddhāpāyavivajjite;

Paṭhamānuttaraṃ suddhā-pāyārūpavivajjite.

240.

Avatthābhūmibhūtattā, na gayhanti anuttarā;

Ekavokārabhūmi ca, rūpamattā na gayhati.

241.

Sabhummā sabbabhummā ca, ekadvittayavajjitā;

Tathārūpasuddhāvāsa-brahmāpāyavasāti ca.

242.

Mānasā pañca koṭṭhāsā, sattarasa catuddasa;

Chattiṃsatekavīsā ca, ekañceva yathākkamaṃ.

243.

Aṭṭhārasāpi hontete, navadhāpi punekadhā;

Catudhā tividhā ceva, ekadhāti ca bhedato.

244.

Terasāpi ca koṭṭhāsā, bhavantekatibhūmakā;

Chasattekādasasatta-rasabhūmakamānasā.

245.

Ekadvayaticatukkapañcakādhikavīsajā;

Chabbīsatiṃsajā ceti, yathānukkamato bhave.

246.

Cattāri puna cattāri, ekamaṭṭhaṭṭha cekakaṃ;

Cattārekādasa dve dve, satta tevīsa cuddasa.

247.

Kriyājavamahāpākā , lokuttaramahaggatā;

Dvepaññāsa na labbhanti, caturāpāyabhūmiyaṃ.

248.

Kāmāvacaradevesu, chasu bhumme ca mānave;

Kāmasugatiyaṃ natthi, nava pākā mahaggatā.

249.

Dosamūlamahāpākā, ghānādittayamānasā;

Natthārūpavipākā ca, vīsatī rūpabhūmiyaṃ.

250.

Kaṅkhādiṭṭhiyutā pañcārūpapākā catubbidhā;

Pañcādonuttarā ceva, suddhāvāse na labbhare.

251.

Ādāvajjanamaggā ca, paṭighārūpamānasā;

Kāmapākā sitārūpe, tecattālīsa natthi te.

252.

Sattatiṃsa parittā ca, labbhantāpāyabhūmiyaṃ;

Mānasāsīti labbhanti, kāmasugatiyaṃ pana.

253.

Ekūnasattati rūpe, suddhe paññāsa pañca ca;

Chacattālīsa āruppe, natthāsaññīsu kiñcipi.

254.

Itthamekadviticatupañcabhummāni soḷasa;

Dasa pañcadasevātha, catuttiṃsa catuddasa.

255.

Apāyāhetukānaṃ tu, mahāpākakriyājave;

Hitvā sesaparittāni, cittāni pana labbhare.

256.

Dvihetukāhetukānaṃ, sesānaṃ kāmamānasā;

Labbhanti pana hitvāna, ñāṇapākakriyājave.

257.

Tihetukānaṃ sattānaṃ, tattha tatthūpapattiyaṃ;

Tattha tatthūpapannānaṃ, labbhamānāni labbhare.

258.

Tihetukānaṃ sabbepi, mānasāpāyapāṇinaṃ;

Sattatiṃsāvasesānaṃ, ekatālīsa niddise.

259.

Puthujjanāna sekkhānaṃ, na santi javanakriyā;

Na santi vītarāgānaṃ, puññāpuññāni sabbathā.

260.

Kaṅkhādiṭṭhiyutā pañca, sekkhānaṃ natthi mānasā;

Dosamūladvayañcāpi, natthānāgāmino pana.

261.

Vavatthitāriyesveva, yathāsakamanuttarā;

Maggaṭṭhānaṃ sako maggo, natthaññaṃ kiñci sabbathā.

262.

Puthujjanānaṃ dvinnampi, phalaṭṭhānaṃ yathākkamaṃ;

Tatiyassa phalaṭṭhassa, catutthassa ca sambhavā.

263.

Tesaṭṭhi ceva cittāni, labbhantekūnasaṭṭhi ca;

Sattapaññāsa cittāni, tepaññāsa ca sabbathā.

264.

Catupaññāsa paññāsa, paññāsadvayahīnakā;

Kāmesu tesaṃ sambhonti, catutālīsa cakkamā.

265.

Tecattālīsa cekūnacattālīsa yathākkamaṃ;

Bhavantekūnatālīsa, pañcattiṃsa ca rūpisu.

266.

Sattavīsa ca tevīsa, tevīsa ca yathākkamaṃ;

Āruppesupi labbhanti, tesamaṭṭhāraseva ca.

267.

Puthujjanā ca cattāro, apāyāhetukādayo;

Ariyā ceva aṭṭhāti, dvādasannaṃ vasā siyuṃ.

268.

Chabbidhā cittakoṭṭhāsā, ekapuggalikā tathā;

Catupañcachasattaṭṭha-puggalaṭṭhāti cakkamā.

269.

Chabbīsa cuddasevātha, terasa dve ca mānasā;

Dasa sattādhikā ceva, puna sattādhikā dasāti.

Iti cittavibhāge bhūmipuggalacittappavattikathā niṭṭhitā.

Chaṭṭho paricchedo.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app