Dutiyo paricchedo

2. Pakiṇṇakakathā

46.

Kusalānekavīseva , dvādasākusalāni ca;

Chattiṃsati vipākāni, kriyācittāni vīsati.

47.

Kāmesu catupaññāsa, rūpesu dasa pañca ca;

Dvādasāruppacittāni, aṭṭhānuttaramānasā.

48.

Kāme tevīsa pākāni, puññāpuññāni vīsati;

Ekādasa kriyā ceti, catupaññāsa sabbathā.

49.

Puññapākakriyābhedā, tayo rūpesu pañcakā;

Āruppeti catukkāni, sattavīsa mahaggatā.

50.

Catumaggaphalānaṃ tu, vasenaṭṭhapi jhānato;

Dasobhayampi missetvā, tālīsānuttarā siyuṃ.

51.

Puññapākakriyāpāpā, santi kāme mahaggate;

Pāpaṃ natthi kriyāpāpā, na vijjanti anuttare.

52.

Pāpāhetukamuttāni, anavajjāni sabbathā;

Ekūnasaṭṭhi cittāni, puññapākakriyāvasā.

53.

Kammacittāni tettiṃsa, puññāpuññāni sabbathā;

Chattiṃsa tesaṃ pākāni, kriyā vīsa na cobhayaṃ.

54.

Cakkhuviññāṇadhātādi, pañcaviññāṇanāmakā;

Pañcadvārāvajjanañca, duvidhaṃ sampaṭicchanaṃ.

55.

Manodhātuttayaṃ nāma, chasattati tato pare;

Manoviññāṇadhātūti, sattadhā dhātubhedato.

56.

Manoviññāṇadhātuñca , manodhātuttayaṃ tathā;

Katvā manoviññāṇanti, cha viññāṇā pakittitā.

57.

Āvajjanaṃ dassanañca, savanaṃ ghāyanaṃ tathā;

Sāyanaṃ phusanañceva, sampaṭicchanatīraṇaṃ.

58.

Voṭṭhabbanañca javanaṃ, tadārammaṇanāmakaṃ;

Bhavaṅgaṃ cuti sandhīti, cittaṃ cuddasadhā ṭhitaṃ.

59.

Āvajjanādayo dve dve, yugā satta yathākkamaṃ;

Tīṇi tīraṇacittāni, ekaṃ voṭṭhabbanaṃ mataṃ.

60.

Kusalākusalā sabbe, phalā cāvajjanaṃ vinā;

Kriyā ca pañcapaññāsa, javananti pavuccare.

61.

Santīraṇamahāpākā, tadārammaṇanāmakā;

Ekādasa pavattanti, javanārammaṇe yato.

62.

Mahaggatamahāpākā, upekkhātīraṇadvayaṃ;

Cutisandhibhavaṅgāni, cittānekūnavīsati.

63.

Javanāvajjanādīni, voṭṭhabbasukhatīraṇā;

Mahaggatamahāpākā, upekkhātīraṇāti ca.

64.

Aṭṭhasaṭṭhi tathā dve ca, navaṭṭha dve yathākkamaṃ;

Ekadviticatuppañcakiccaṭṭhānāni niddise.

65.

Rūpapākā mahāpākā, manodhātu ca tīraṇaṃ;

Rūpaṃ janenti ekūnavīsati netaradvayaṃ.

66.

Abhiññāvajjitā sabbe, appanājavanā pana;

Rūpaṃ janenti chabbīsa, paṇāmentiriyāpathaṃ.

67.

Abhiññādvayavoṭṭhabbaparittajavanā pana;

Dvattiṃsa rūpaviññattiiriyāpathasādhakā.

68.

Pañcaviññāṇamāruppa-vipākā sabbasandhiyo;

Cuti khīṇāsavasseti, soḷasete na kiñcipi.

69.

Rūpaṃ janenti cittāni, sattasattati sabbathā;

Aṭṭhapaññāsa cittāni, paṇāmentiriyāpathaṃ.

70.

Dvattiṃsa catuviññattiṃ, samuṭṭhāpenti mānasā;

Na janenti tassampekaṃ, yathāvuttāni soḷasa.

71.

Somanassasahagatā, parittajavanā pana;

Hasanampi janentīti, catukiccāni terasa.

72.

Sabbampi pañcavokāre, kiccametaṃ pakāsitaṃ;

Āruppe pana sabbampi, rūpāyattaṃ na vijjati.

73.

Asaññīnaṃ tu sabbāni, cittāneva na labbhare;

Rūpakkhandhova tesaṃ tu, attabhāvoti vuccati.

74.

Pāṇātipātatheyyādivasenopacitaṃ pana;

Uddhaccarahitāpuññaṃ, caturāpāyabhūmiyaṃ.

75.

Datvā sandhiṃ pavatte tu, pañcavokārabhūmiyaṃ;

Uddhaccasahitañcāpi, satta pākāni paccati.

76.

Dānasīlādibhedena, pavattaṃ kusalaṃ pana;

Kāme mānasamukkaṭṭhaṃ, catukkaṃ tu tihetukaṃ.

77.

Datvā tihetukaṃ sandhiṃ, kāme sugatiyaṃ pana;

Soḷasa puññapākāni, pavatte tu vipaccati.

78.

Tihetukomakaṃ puññaṃ, ukkaṭṭhañca dvihetukaṃ;

Datvā dvihetukaṃ sandhiṃ, kāme sugatiyaṃ tathā.

79.

Pavatte pana ñāṇena, sampayuttaṃ vivajjiya;

Dvādasa puññapākāni, vipaccati yathārahaṃ.

80.

Dvihetukomakaṃ puññaṃ, paṭisandhimahetukaṃ;

Deti mānusake ceva, vinipātāsure tathā.

81.

Aṭṭhāhetukapākāni, pavatte tu vipaccare;

Cattāripi catukkāni, pañcavokārabhūmiyaṃ.

82.

Bhāvanāmayapuññaṃ tu, mahaggatamanuttaraṃ;

Yathābhūminiyāmena, deti pākaṃ yathāsakaṃ.

83.

Kaṭattārūpapākāni, pañcavokārabhūmiyaṃ;

Āruppānuttare pākaṃ, tathā rūpamasaññisu.

84.

Puññāpuññāni kammāni, tettiṃsāpi ca yabbathā;

Sañjanenti yathāyogaṃ, paṭisandhipavattiyaṃ.

Iti cittavibhāge pakiṇṇakakathā niṭṭhitā.

Dutiyo paricchedo.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app