10. Dasamo paricchedo

Sesakammaṭṭhānavibhāgo

1298.

Byāpādādīnavaṃ disvā, khemabhāvañca khantiyaṃ;

Appamaññā tu bhāvento, vineyya paṭighaṃ kathaṃ.

1299.

Cetosantāpano kodho,

Sampasādavikopano;

Virūpabībhacchakaro,

Mukhavaṇṇappadhaṃsano.

1300.

Sīlakālussiyuppādo, cittavikkhepasambhavo;

Paññāpajjotaviddhaṃsī, paṭipattivibandhako.

1301.

Apāyekāyano maggo, pāpakaṇṭakabandhako;

Dhammamaggasamucchedī, maggadvārapidhānako.

1302.

Yasovaṇṇavisaṅkhāro, guṇamūlappabhañjako;

Dukkhadhammasamodhāno, byasanopaddavākaro.

1303.

Dunnimittamidaṃ jātaṃ, sabbasampattidhaṃsanaṃ;

Dhūmaketusamuppādo, sabbalokavināsako.

1304.

Sabbakalyāṇadhammānaṃ, avamaṅgalamuṭṭhitaṃ;

Hitārambhasamugghātī, antarāyasamāgamo.

1305.

Sabbākārapaṭikkūlaṃ, sabbaviddesakāraṇaṃ;

Vipattimukhamuppannaṃ, amittajanapatthitaṃ.

1306.

Sapattakaraṇaṃ ghoraṃ, sabbānatthavidhāyakaṃ;

Bhayamantarato jātaṃ, taṃ jano nāvabujjhati.

1307.

Khuradhāraṃ lihantāva, gilantāva hutāsanaṃ;

Tittalābuṃva khādantā, gaṇhantādittamāyudhaṃ.

1308.

Byāpādamattasambhava-mattaghaññāya kevalaṃ;

Upalāḷenti dummedhā, ghoramāsīvisaṃ yathā.

1309.

Dosatejena rukkhova, susirāruḷhapāvako;

Antonudayhamānāpi, vipphandanti vighātino.

1310.

Nāvabujjhanti dummedhā, cetosaṅkappavāyunā;

Ukkāmukhāmivāditta-mujjalantā punappunaṃ.

1311.

Bhayamaggasamāruḷhā, khemamaggavirodhino;

Byāpannā kibbisākiṇṇā, atthadvayavirodhino.

1312.

Anāthā sallakāviddhā, visaṭṭā anusocino;

Andhā viya migāraññe, bhamanti hatacakkhukā.

1313.

Asaṃvihitakammantā, bālā kodhavasānugā;

Khippaṃ lakkhiṃ pariccattā, yasobhogehi dhaṃsare.

1314.

Duppaṭippāditārambhā, kodhasaṅkhobhamohitā;

Dhammāmatarasassādaṃ, na vindanti aviddasu.

1315.

Bahvādīnavamicceva-manto byādhimivuṭṭhitaṃ;

Jātānalamivucchaṅge, ajjhupekkhanti dujjanā.

1316.

Codayamānā dukkhehi, klesāciṇṇamalīmahā;

Pāpakammehi pūrentā, senti maccupathe ciraṃ.

1317.

Tamevaṃ paṭisaṅkhāya, paṭighaṃ pana yoniso;

Vāḷamigaṃva dhāvantaṃ, āvisantaṃva rakkhasaṃ.

1318.

Pāvakaṃva paribyuḷhaṃ, bhāyamānassa yogino;

Sotthibhāvāya khemanta-mupaññattaṃ mahesinā.

1319.

Mātā kalyāṇadhammānaṃ, khamā nāma mahiddhikā;

Samappavatti sattesu, sabbasampattisādhikā.

1320.

Kodhānalajalāseko ,

Sokopāyāsanāsanaṃ;

Āghātasallaniddhārī,

Upanāhavimocanaṃ.

1321.

Vaṇṇakittisamuṭṭhānaṃ, guṇamūlābhisevanaṃ;

Apārutamukhaṃveta-matthadvayasamiddhiyā.

1322.

Vighātapariyādāna-māsavānamasesato;

Paṭipassambhanaṃ ceto-pītikaraṇacandanaṃ.

1323.

Sabbadukkhasamugghāti, sukhupaṭṭhānamuttamaṃ;

Byasanodayavicchedo, bhayabheravaniggamo.

1324.

Cetopasādasandhāno, pāsādikaphalāvaho;

Pavaro bodhisambhāro, narānaranisevito.

1325.

Pāpakantāranitthāro, caturāpāyarodhako;

Dvārāvāpuraṇañcetaṃ, devalokūpapattiyā.

1326.

Paññāsīlasamādhānaṃ, paṭipattivisodhano;

Piyaṅkaro sommabhāvo, dullabho bahupatthito.

1327.

Klesasaṅkhobhavikkhepa-vipphandapaṭibandhanaṃ;

Titikkhāguṇamakkhāta-mārakkhavidhimattano.

1328.

Vihiṃsāratisārambha-paṭirodhavimocanaṃ;

Verikibbisaviddhaṃsī, lokānuggahakāraṇaṃ.

1329.

Dhammapajjotakaraṇaṃ , saṃyogamalasodhanaṃ;

Sammohatimiruddhāri, sampattipaṭipādanaṃ.

1330.

Iccattatthaṃ paratthañca, sampādetvā khamāparo;

Sādheti sabbasampatti-midha ceva parattha ca.

1331.

Titikkhāguṇasampanno , pāṇabhūtānukampako;

Anākulitakammanto, sorato sakhilo suci.

1332.

Nivāto samitācāro, subhago piyadassano;

Paṭisaṅkhābalappatto, dhitimā matipāṭavo.

1333.

Akkhobho adhivāsento,

Sabbānatthe parissaye;

Bhīmasaṅgāmāvacaro,

Hatthināgova sobhati.

1334.

Itthaṃ samantato bhaddaṃ, titikkhaṃ paccavekkhato;

Passambheti samuṭṭhāya, khamā byāpādasambhamaṃ.

1335.

Dibbosadhamivātaṅkaṃ, meghajjavaṃ hutāsanaṃ;

Khippamantaradhāpeti, titikkhā kodhamattano.

1336.

Tatonekaguṇopetaṃ, nekadosappabhañjanaṃ;

Khantidhammamadhiṭṭhāya, pasannadhīramānaso.

1337.

Bhāveyya paṭhamaṃ tāva, mettābhāvanamuttamaṃ;

Attānamupamaṃ katvā, sattesu hitavuḍḍhiyā.

1338.

Sabbe sattā ca pāṇā ca, bhūtā jīvā ca puggalā;

Abyāpajjā tathāverā, anīghā ca sukhedhino.

1339.

Vijjāsampattibhogehi, pavaḍḍhantu yasassino;

Parivārabalappattā, bhayopaddavavajjitā.

1340.

Sakhilā sukhasambhāsā, aññamaññāvirodhino;

Modantu suhitā sabbe, mā kiñci pāpamāgamā.

1341.

Saddhāpāmojjabahulā, dānasīlamahussavā;

Guṇabhūsitasantānā, āyuṃ pālentanāmayaṃ.

1342.

Sammādiṭṭhiṃ purodhāya, saddhammapaṭipattiyā;

Ārādhentu hitopāya-maccantaṃ sukhasādhanaṃ.

1343.

Iti nānappakārena, sattesu hitamānasaṃ;

Mātāva piyaputtamhi, pavatteyya nirantaraṃ.

1344.

Sinehaṃ parivajjento, byāpādañca vināsayaṃ;

Parisuddhena cittena, hitakāmova kevalaṃ.

1345.

Mettāya mitte majjhatte, verike ca yathākkamaṃ;

Karonto sīmasambhedaṃ, attani ca samaṃ phare.

1346.

Āsevantassa tassevaṃ, hitābhogasamāhitaṃ;

Sattapaññattimārabbha, samādhiyati mānasaṃ.

1347.

Tato anīgho ekaggo, upasantamanoratho;

Jhānattikaṃ catukkaṃ vā, mettācetovimuttiyā.

1348.

Bhūmidesadisāsatta-bhedabhinnesu odhiso;

Yathāsambhavamappeti, sabbasattesvanodhiso.

1349.

Tadevamekasattamhi, paricchedaniyāmato;

Bahukesu ca sattesu, sabbesu ca pavattati.

1350.

Tathāsevitasantāno,

Mettācetovimuttiyā;

Karuṇābhāvanāyoga-

Mārabheyya tato paraṃ.

1351.

Sattānaṃ dukkhitākāra-māvajjitvāna yoniso;

‘‘Aho dukkhā vimuccantu, sabbe sattā’’ti cintayaṃ.

1352.

Kathaṃ māṇavakoyañca, bhayabheravakampito;

Byasanopaddavāviddho, vipphandati vighātavā.

1353.

Tathā hete vimosāya, paṭipannā virodhino;

Sabyāpajjā vihaññanti, cetodukkhasamappitā.

1354.

Athaññe paridevanti, vipattivinipātikā;

Padhupāyikasaṅkappā, sokopāyāsabhāgino.

1355.

Athāpare parābhūtā, kāmaklesavasīkatā;

Mohandhakārapakkhantā, sattā gacchanti duggatiṃ.

1356.

Te tattha kaṭukaṃ ghoramanubhontā sakaṃ phalaṃ;

Dukkhasūlasamāviddhā, bāhā paggayha kandare.

1357.

Dīgharattādhimuttāya, devalokasamiddhiyā;

Devakāyā vihāyanti, akāmā parivattino.

1358.

Cirakālaṃ jalitvāna, sūriyova nabhantare;

Brahmānopi patanteva, brahmalokāparāyaṇā.

1359.

Khandhapañcakamiccevaṃ, dukkhāgāraṃ samubbahaṃ;

Nānāgatīsu vikkhittaṃ, pāṇajātaṃ vihaññati.

1360.

Anāthamanayāpannaṃ, parihānibhayākulaṃ;

Vātamaṇḍalikakkhittapakkhīva parivattati.

1361.

Iti disvāna sutvā vā, sambhāvetvāna vā puna;

Dukkhāpagamamicchanto, dukkhāpagama patthayaṃ.

1362.

Sukhitesu ca medhāvī, dukkhākāramanussaraṃ;

Pavatteyya dayāpanno, karuṇābhāvanappanaṃ.

1363.

‘‘Aho sattā vimuccantu, dukkhadhammehi sabbathā;

Sādhu samentupāyāsā, sokā ca paridevanā.

1364.

‘‘Khīyantu pāpadhammā ca, passambhentāmayā tathā;

Saṃklesā palibodhā ca, samucchijjantu pāṇinaṃ.

1365.

‘‘Byāpādā ca vihāyantu, vinivattantupaddavā;

Byasanāni vinassantu, vigacchantu vipattiyo.

1366.

‘‘Vihesā ca vighātā ca, khīyantu bhayabheravā;

Paṭikkamantu vissaṭṭhā, sotthiṃ passantu pāṇino’’.

1367.

Iccevamanukampanto, sabbasattepi sabbathā;

Sabbadukkhasamugghātaṃ, patthento karuṇāyati.

1368.

Sokuppattaṃ nivārento, vihiṃsaṃ dūrato haraṃ;

Mettāyamiva pāpeti, karuṇājhānamappanaṃ.

1369.

Karuṇānantaraṃ yogī, bhāveyya muditaṃ tato;

Sattānaṃ sukhitākāramāvajjetvāna yoniso.

1370.

Kathaṃ cirāya brahmāno, mahātejā mahiddhikā;

Pītibhakkhā subhaṭṭhāyī, pamodanti nirāmayā.

1371.

Devakāyā mahābhogā,

Mahesakkhā yasassino;

Accharāparivārehi,

Paricārenti nandane.

1372.

Rājābhisekasampattā, chattacāmarabhūsitā;

Ādhippaccamadhiṭṭhāya, sukhitā rājabhogino.

1373.

Yathopaṭṭhitabhogehi, tadaññepi ca pāṇino;

Yathākāmitanipphannā, modanti sukhapītikā.

1374.

Caturāpāyikā sattā, pāpakammaparikkhayā;

Tato cutābhinandanti, sukhaṭṭhāne patiṭṭhitā.

1375.

Sabbālayasamugghātaṃ, patvā lokuttaraṃ padaṃ;

Paṭipassaddhadarathā, sukhaṃ modantanappakaṃ.

1376.

Iti disvāna sutvā vā, sambhāvetvā punappunaṃ;

Sattānamadhivāsento, sukhākāraṃ pamodati.

1377.

‘‘Aho sādhu aho suṭṭhu,

Modanti vata pāṇino;

Aho suladdhaṃ sattānaṃ,

Samiddhimabhipatthitaṃ.

1378.

‘‘Pasannamukhavaṇṇā ca, paripuṇṇamanorathā;

Pītipāmojjabahulā, ciraṃ jīvantunāmayā.

1379.

‘‘Bhayamaggamatikkantā, dukkhasaṅghāṭanissaṭā;

Khemamaggamanuppattā, pītisampattiphullitā.

1380.

‘‘Samaggā suhitā cete, paṭisandhānapesalā;

Sampattimabhivedenti, kalyāṇaguṇabhūsitā’’.

1381.

Iti sammā pihāyanto, sukhādhigamasampadaṃ;

Sattānamabhirocento, muditāya samaṃ pharaṃ.

1382.

Hitvā palāsābhisaṅgaṃ, issāratiniraṅkato;

Mettāyamiva pāpeti, muditājhānamappanaṃ.

1383.

Muditaṃ pana bhāvetvā, bhāveyyupekkhamuttamaṃ;

Virodhānunayaṃ hitvā, hutvā majjhattamānaso.

1384.

Sabhāvabhūta lokassa,

Lābhālābhaṃ yasāyasaṃ;

Nindāpasaṃsaṃ passanto,

Sukhaṃ dukkhañca kevalaṃ.

1385.

Kathaṃ kammassakatattāyaṃ lokānuparivattati;

Lokadhamme parābhūto, attādheyyavivajjito.

1386.

Kiṃ nāmatthi samatthettha, pavattetuṃ yathāruci;

Kassa vā ruciyā honti, sukhitā vātha dukkhitā.

1387.

Yathāpaccayasambhūtā, sukhadukkhā hi pāṇino;

Na sakkā parivattetuṃ, aññena puna kenaci.

1388.

Micchāmaggamadhiṭṭhāya , vipajjanti ca mānavā;

Sammāmaggaṃ purodhāya, sampajjanti punattanā.

1389.

Tattha kāyavasenete, parivattanti aññathā;

Yathārucitakammantā, paccekavasavattino.

1390.

Niratthakavihesāyaṃ, maññe lokavicāraṇā;

Santametaṃ paṇītañca, yadidaṃ tatrupekkhanaṃ.

1391.

Ahaṃ ko nāma ke cete, kimaṭṭhānabudhantaro;

Paresupari pekkhanto, vihaññāmīti attano.

1392.

Sukhitā hontu vā mā vā, dukkhā muccantu vā na vā;

Samiddhā vā daliddā vā, kā mamettha vicāraṇā.

1393.

Attānaṃ parihārantu, yathākāmaṃ tu pāṇino;

Palibodho papañco vā, byāpādo vā na me tahiṃ.

1394.

Iti saṅkhāyupekkhanto, hitakāmopi pāṇinaṃ;

Apakkhapātupekkhāya, samaṃ pharati yoniso.

1395.

Aññāṇupekkhā nikkhanto, anurodhaṃ virājiya;

Mettāyamiva pāpeti, pañcamajjhānamappanaṃ.

1396.

Appamaññā catasseva-mācikkhi vadataṃ varo;

Mahāpurisadhorayho, hitakāmo mahāmuni.

1397.

Na liṅgavisabhāgamhi, ādikammikayoginā;

Bhāvetabbā matasatte, mettameva na sabbathā.

1398.

Pattabbasampadākāraṃ, dukkhākārañca pāṇisu;

Āvajjaṃ muditākāramanattādhīnataṃ tathā.

1399.

Attani duggate mitte, majjhatteti yathākkamaṃ;

Paṭhamaṃ bhāvanāyogamārabhitvā tato paraṃ.

1400.

Attani mitte majjhatte, veriketi catūsupi;

Karonto sīmasambhedaṃ, sabbattha samamānaso.

1401.

Bhūmikādippabhedehi , paricchijjodhiso tathā;

Aparicchijja vā cetā, bhāvetabbāti bhāsitā.

1402.

Asaṅkhotitasantānā, tāhi bhūtānukampakā;

Viharantuttamā brahmavihārāti tato matā.

1403.

Appamāṇālambaṇattā, tathā suppaṭipattiyā;

Sattesu appamāṇattā, appamaññāti sammatā.

1404.

Asampattahitā sattā, dukkhitā laddhasampadā;

Kammassakāti cintetvā, tato tesu yathākkamaṃ.

1405.

‘‘Sampattīhi samijjhantu,

Dukkhā muccantu pāṇino;

Aho sattā sukhappattā,

Hontu sattā yathā tathā’’.

1406.

Iccābhivuddhimicchanto, dukkhāpagamanaṃ tathā;

Samiddhe anumodanto, upekkhanto ca pīṇite.

1407.

Mātāva dahare putte, gilāne yobbane ṭhite;

Sakiccapasute ceva, catudhā sampavattati.

1408.

Itthaṃ catudhā sattesu, sammā cittapavattanā;

Sabbathāpi catuddhāva, tato vuttā mahesinā.

1409.

Iccetā pana bhāvento, pasannamukhamānaso;

Sukhaṃ supati suttopi, pāpaṃ kiñci na passati.

1410.

Paṭibujjhatanutrāso, jāgarova pamodati;

Cetaso ca samādhānaṃ, khippamevādhigacchati.

1411.

Parissayā pahīyanti, vigacchanti cupaddavā;

Devatāpi ca rakkhanti, amuyhantaṃ anākulaṃ.

1412.

Phullaṃva kamalaṃ kāle, candaṃva vimalaṃ jano;

Sommakomaladhammehi, piyacakkhūhi passati.

1413.

Asaṃhīro asaṃkuppo, sabbāvatthāsu paṇḍito;

Samaṃ pavattitārambho, lokamesonugaṇhati.

1414.

Khaṇamattopacārekā, pavattekamhi puggale;

Appamāṇā phalitveva, vaṇṇayanti mahesino.

1415.

Pageva sabbasattesu, appanāpattabhāvanā;

Catassopi samībhūtā, vasībhūtā nirantaraṃ.

1416.

Puññadhārābhisandantā, paripūrenti paṇḍitaṃ;

Appameyyamahoghova, sāgaraṃ vīcimālinaṃ.

1417.

Appamaññāmayānaṃ hi, puññānaṃ soḷasiṃ kalaṃ;

Sabbopadhikapuññāni, nāgghantīti pakāsitaṃ.

1418.

Avañjhā tassa pabbajjā, yassa hetāsu gāravo;

Sukhumodagyabahulo, tisso sikkhā susikkhati.

1419.

Amoghaṃ raṭṭhapiṇḍañca, bhuñjateso visesato;

Tampi mahapphalaṃ hoti, saddhādeyyaṃ patiṭṭhitaṃ.

1420.

Saddhādikusalā dhammā, pavaḍḍhanti akhaṇḍitā;

Sambuddhicariyānañca, mahattaṃ tassa pākaṭaṃ.

1421.

Akicchapaṭivedhāya, pādakajjhānamuttamaṃ;

Uju cekāyano maggo, brahmalokūpapattiyā.

1422.

Vāsanābhāgiyā cetā, bodhisambhārakūlikā;

Sovaggikā sukhāhārā, lokārakkhā niruttarā.

1423.

Appameyyānisaṃsevaṃ, appameyyaguṇodayā;

Appamaññā tato tāsu, na pamajjeyya paṇḍito.

1424.

Paṭikkūlaṃ panāhāre, bhāvento saññamuttamaṃ;

Kabaḷīkāramāhāra-mannapānādisaṅgahaṃ.

1425.

Asitaṃ khāyitaṃ pītaṃ, sāyitañca rahogato;

Paṭikkūlanti cinteyya, gamanādivasā kathaṃ.

1426.

Tapovanamidaṃ hitvā, ramaṇīyamanākulaṃ;

Āhārahetu gantabbo, gāmo gāmajanākulo.

1427.

Tatthāsuciparikliṭṭhe, dujjanāvārasaṅkare;

Dīnamesayatuttiṭṭhaṃ, gehe gehe tu bhojanaṃ.

1428.

Taṃ kheḷamalasaṃkliṭṭhaṃ, jivhaggaparivattitaṃ;

Dantacuṇṇitasambhinnaṃ, vaṇṇagandhaṃ vilissati.

1429.

Pittasemhaparibyuḷhaṃ, pubbalohitamissitaṃ;

Pavisantaṃ paṭikkūlaṃ, jegucchaṃ dhikkatāsivaṃ.

1430.

Kucchiyaṃ kuṇapākiṇṇe, duggandhaparibhāvite;

Suvānavamathākāraṃ, vantaṃva svānadoṇiyaṃ.

1431.

Tattacandanikāyaṃva , nānākimisamākule;

Tattha bubbuḷakacchannaṃ, kuthitaṃ paripaccati.

1432.

Saṃpaccantaṃ panetañca, sabhāvañca visevitaṃ;

Vaḍḍheti kesalomādiṃ, nānākuṇapasañcayaṃ.

1433.

Vipaccantamathopetamanekopaddavāvahaṃ;

Kuṭṭhagaṇḍakilāsādimahābyādhisatodayaṃ.

1434.

Pūtibhūtañca taṃ pakka-manekadvārasañcitaṃ;

Medapiṇḍaṃva kuthitaṃ, parissavati santataṃ.

1435.

Yena pūtigato kāyo, niccaṃ duggandhavāyiko;

Dhoviyantopi satataṃ, sucibhāvaṃ na gacchati.

1436.

Kucchito soyamāhāro,

Kāyāsucinisevano;

Nissandamalaniṭṭhāno,

Upaklesaphalāvaho.

1437.

Kāmarāgasamuṭṭhānaṃ, rogajātinibandhanaṃ;

Madappamādādhiṭṭhānaṃ, pāpakammamahāpatho.

1438.

Ahitodayamaggoyaṃ, bhayabheravasambhavo;

Byasanāgamanadvāraṃ, apāyāvahitaṃ mukhaṃ.

1439.

Carantattasamattāva, yatthodariyamucchitā;

Kliṭṭhakammāni dummedhā, karontā dukkhabhāgino.

1440.

Tattha cittavirāgāya, kiṃ pakkaphalasannibhe;

Rasassādapiyākāre, ghorādīnavasañcite.

1441.

Bhāventassa paṭikkūla-saññamevaṃ vibhāvino;

Upacārapathaṃ patvā, cittaṃ hoti samāhitaṃ.

1442.

Soyaṃ passambhitāhāra-

Visado so vicakkhaṇo;

Madappamādanikkhanto,

Rasassādanirālayo.

1443.

Limpento viya bhesajja-makkharabbhañjako yathā;

Puttamaṃsaṃva khādanto, āhāraṃ paribhuñjati.

1444.

Ariyavaṃsānupajāto,

Appicchādiguṇodito;

Kāmajālaṃ padāletvā,

Sotthiṃ pappoti paṇḍito.

1445.

Catudhātuvavatthānaṃ, bhāvento pana pañcadhā;

Dhātuyo parigaṇheyya, catassopi sabhāvato.

1446.

Saṅkhepena ca vitthārā, sambhārā ca salakkhaṇā;

Ajjhattañca bahiddhā ca, catudhā vibhaje kathaṃ.

1447.

Yaṃ kiñci kesalomādi, kakkhaḷattaṃ pavuccati;

Ajjhattaṃ pathavīdhātu, bahiddhā tu tatoparā.

1448.

Yūsabhūtanti yaṃ kiñci,

Āpova paripācakaṃ;

Tejo vāyoti gaṇheyya,

Vitthambhakamasesato.

1449.

Vitthāratopi sambhārā, kesalomādi vīsati;

Pathavīdhātu pittādi, dvādasāpoti bhāvaye.

1450.

Tejena yena kāyoyaṃ, santappati jirīyati;

Paridayhati sammā ca, paccanti asitādayo.

1451.

Tadetaṃ catukoṭṭhāsaṃ, kāyasambhavamattano;

Tejodhātūti gaṇheyya, vāyodhātūticāparaṃ.

1452.

Uddhañcādhogamāvātā, kucchikoṭṭhāsayā tathā;

Aṅgamaṅgānusārī ca, chadhānāpānamiccapi.

1453.

Taṃ taṃ lakkhaṇamārabbha, niddhāretvā salakkhaṇaṃ;

Parigaṇheyya sabbattha, catudhā dhātusaṅgahaṃ.

1454.

Iccevaṃ catukoṭṭhāso,

Dhātumatto kaḷevaro;

Niccetano ca nissatto,

Nissāro parabhojano.

1455.

Ritto tuccho ca suñño ca,

Vivitto ca pavajjito;

Attā vā attanīyaṃ vā,

Natthevettha kathañcipi.

1456.

Kevalaṃ cetanāviddho, kāyoyaṃ parivattati;

Kampito yāya yantaṃva, sādhippāyova khāyati.

1457.

Āyu usmā ca viññāṇaṃ, yadā kāyaṃ jahantimaṃ;

Apaviddho tadā seti, niratthaṃva kaliṅgaraṃ.

1458.

Viparītaṃ papañcentā, bahudhā mohapārutā;

Yattha micchāvipallāsaparābhūtā puthujjanā.

1459.

Saṃsāraddhānakantāraṃ, caturāpāyasaṅkaraṃ;

Byasanekāyanopāyaṃ, nātivattanti dujjanā.

1460.

Soyamevaṃ catuddhāti,

Dhātubhedena passato;

Tassopacāriko nāma,

Samatho hoti cetasi.

1461.

Itthaṃ dhātuvavatthānaṃ, katvā tadanusārato;

Upādārūpadhamme ca, nāmadhamme ca sabbathā.

1462.

Bhūmibhūte pariggayha, passanto paccayaṭṭhitiṃ;

Ajjhattañca bahiddhā ca, vipassantodayabbayaṃ.

1463.

Yathābhūtamabhiññāya, nibbindanto virajjati;

Virāgā ca vimuccitvā, pāragūti pavuccati.

1464.

Āruppaṃ pana bhāvento, kammaṭṭhānamanāvilaṃ;

Catukkapañcakajjhānaṃ, patvā kasiṇamaṇḍale.

1465.

Pariciṇṇavasībhūtā, jhānā vuṭṭhāya pañcamā;

Cinteti daṇḍādānādirūpadosamabhiṇhaso.

1466.

Nibbindanto tato rūpe, tadākāre ca gocare;

Tadālambaṇadhamme ca, patthento samatikkamaṃ.

1467.

Pattharitvāna yaṃ kiñci, ākāsakasiṇaṃ vinā;

Ugghāṭeti tamevātha, kasiṇaṃ dhitimā sato.

1468.

Na taṃ manasi karoti, nāvajjati na pekkhati;

Cintābhogavinimutto, kasiṇaṃ pati sabbathā.

1469.

Tadappāyasamaññātamākāsaṃ pati mānasaṃ;

Sādhukaṃ paṭipādeti, yoniso paṭicintayaṃ.

1470.

Tassāvajjanasampannaṃ, upāyapaṭipāditaṃ;

Kasiṇāpagamākāsaṃ, cintanārabbha vattati.

1471.

Itthamantaradhāpetvā, kasiṇaṃ tu tato paraṃ;

Sabbāvantamanantaraṃ, pharatākāsagocaraṃ.

1472.

Tattha vuttanayeneva, bhāventassopacārato;

Paṭhamāruppamappeti, ākāsānantagocare.

1473.

Tato tamhā vasībhūtā, vuṭṭhahitvā vicintayaṃ;

‘‘Āsannarūpāvacarajjhānapaccatthika’’nti taṃ.

1474.

Nikantiṃ pariyādāya, tamhā ākāsagocarā;

Appetuṃ dutiyāruppa-matisantanti gacchati.

1475.

Paṭhamāruppaviññāṇa-manantaṃ pharato tato;

Dutiyāruppamappeti, viññāṇānantagocare.

1476.

Paṭhamāruppaviññāṇa-mabhāvento tato paraṃ;

Appeti tatiyāruppa-mākiñcaññamhi gocare.

1477.

Tato ca tatiyāruppaṃ, ‘‘santameta’’nti passato;

Catutthāruppamappeti, tatiyāruppagocare.

1478.

Gūthamhi maṇḍape laggo, eko tannissitoparo;

Eko bahi anissāya, taṃ taṃ nissāya cāparo.

1479.

Ṭhito catūhi etehi, purisehi yathākkamaṃ;

Samānatāya ñātabbā, catassopi vibhāvinā.

1480.

Iccālambaṇabhedehi , catudhāruppabhāvanā;

Aṅgabhedaṃ panetāsaṃ, na kathenti tathāpi ca.

1481.

Suppaṇītatarā honti, uddhamuddhaṃ yathākkamaṃ;

Cātumahārājikādidibbasampattiyo yathā.

1482.

Āneñjamiti bhāvetvā, samāpattiṃ catubbidhaṃ;

Susamāhitasaṅkappo, sampannācalamānaso.

1483.

Vipassanto yathābhūtaṃ, sacchikatvā phaluttamaṃ;

Ubhatobhāgavimutto, arahāti pavuccati.

1484.

Kammaṭṭhānavidhiṃ ñatvā, cattālīsavidhaṃ tato;

Abhiññāyopi viññeyyā, samathe bhāvanānaye.

1485.

Iddhividhā dibbasotā, cetopariyajānanā;

Pubbenivāsānussati, dibbacakkhu tathāparā.

1486.

Cetosamādhinissaṭṭhā, pañcābhiññā pakāsitā;

Rūpāvacaradhammāva, pañcamajjhānabhūmikā.

1487.

Bahubhāvādidhiṭṭhānaṃ, komārādivikubbanā;

Manomayābhinimmānamiccevaṃ tividhiddhiyo.

1488.

Dibbe ca mānuse sadde,

Tathā dūre ca santike;

Suṇanti yāya sā dibbā,

Sotadhātūti bhāsitā.

1489.

Cetopariyañāṇanti, parapuggalacetaso;

Sarāgavītarāgādiparicchedakamīritaṃ.

1490.

Pubbenivutthakhandhānussaraṇe ñāṇamīritaṃ;

Pubbenivāsānussatiñāṇa nāmena tādinā.

1491.

Cavamāne ca jāyante, satte rūpamarūpakaṃ;

Tathā mānusakaṃ rūpaṃ, thūlaṃ sukhuma santikaṃ.

1492.

Dūre pakāsaṃ channañca, yena passanti yogino;

Cutūpapātañāṇaṃ taṃ, dibbacakkhūti vuccati.

1493.

Anāgataṃsañāṇañca, yathākammupagaṃ tathā;

Tannissitattā gacchanti, dibbacakkhumhi saṅgahaṃ.

1494.

Iti pañcavidhaṃ pattumabhiññaṃ pana paṇḍito;

Katvāna pañcamajjhāne, pañcadhā vasitaṃ cidaṃ.

1495.

Tathā samāhite citte, parisuddhe niraṅgaṇe;

Mudubhūte kammaniye, āneñjamhi patiṭṭhite.

1496.

Abhiññāpādakajjhānā, tato vuṭṭhāya pañcamā;

Abhiññāparikammāya, ninnāmeyyātha mānasaṃ.

1497.

Adhiṭṭheyyādikaṃ taṃ tamāvajjitvā yathārahaṃ;

Parikammaṃ karitvāna, samāpajjeyya pādakaṃ.

1498.

Punadeva ca vuṭṭhāya, parikammaṃ yathā pure;

Karontassa panappeti, abhiññāṇena pañcamaṃ.

1499.

Adhiṭṭhantaṃ vikubbantaṃ, nimminantaṃ yathārahaṃ;

Sadde suṇantaṃ sattānaṃ, parijānañca mānasaṃ.

1500.

Saraṃ pubbenivāsañca, passaṃ sugatiduggatiṃ;

Yathākammaṃ vipākañca, pajānantamanāgataṃ.

1501.

Yathāsambhavamiccevamupāyakusalo muni;

Upanissayasampanno, abhiññamadhigacchati.

1502.

Pattābhiñño mahāyogī, pariyodātamānaso;

Paripakkena ñāṇena, vipassitvā tilakkhaṇaṃ.

1503.

Laddhāsavakkhayaṃ ñāṇaṃ, chadhābhiññamanuttaraṃ;

Mahākhīṇāsavo nāma, chaḷabhiñño pavuccati.

1504.

Cattālīsavidhaṃ panitthamamalocetomalakkhālanaṃ,

Kammaṭṭhānanayaṃ yamāha sugato sammā samādhānakaṃ;

Saṃkhittaṃ kathitaṃ tamettha sakalaṃ sābhiññamettāvatā,

Kattabbā muninettha sādhumatinā sambhāvanā sabbathā.

1505.

Varaguṇagaṇabhūsitānusiṭṭhaṃ,

Iti samathamimaṃ tu bhāvayitvā;

Paramamanupamaṃ bhajanti dhīrā,

Hitasukhamukhamuttamānubuddhaṃ.

Iti nāmarūpaparicchede sesakammaṭṭhānavibhāgo nāma

Dasamo paricchedo.

Niṭṭhito ca nāmarūpaparicchede sabbathāpi

Samathabhāvanāvibhāgo.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app