Pannarasamo paricchedo

15. Rāsisaṅgahakathā

513.

Tettiṃsa ceva dvattiṃsa, ekatiṃsa ca tiṃsa ca;

Ekadvattiṃsahīnā ca, tiṃsa dhammānavajjake.

514.

Dasa dhammā tu sāvajje, chapañcacaturādhikā;

Ekādasa dasa nava, sattadhāhetuke pana.

515.

Itthaṃ cuddasadhā bhinnā, koṭṭhāsā tu sarūpato;

Vibhattā tehi yuttā ca, cittuppādā yathākkamaṃ.

516.

Tikaṭṭhakā pañcavīsa, dasa pañcādhikā nava;

Aṭṭhāraseti sattete, anavajjā tathetare.

517.

Dve cattāro chaḷekaṃ dve,

Pañcātha dasadhāpare;

Sāvajjāhetukā ceti,

Koṭṭhāsā honti cuddasa.

518.

Nava cāpi cha cattāro, catupañcachasattakā;

Nava dve dve tatheko ca, yevāpanakasaṅgahā.

519.

Tehi yuttā panaṭṭhātha, vīsekatiṃsa mānasā;

Dve dve dve tīṇi cekaṃ dve, aṭṭha dasa yathākkamaṃ.

520.

Sattatiṃsakato yāva, ekatiṃsānavajjake;

Tikaṭṭhakādike satta, ṭhitā niyatasaṅgahā.

521.

Pāpesu vīsa cekūna-vīsaṭṭhārasa soḷasa;

Catudhā dvīsu catūsu, catūsu dvīsu caṭṭhitā.

522.

Ekadvipañcadasasu, ca dvidhāhetukesu ca;

Tikadvekādhikā dhammā, dasaṭṭha ca yathākkamaṃ.

523.

Pañcadvekadvibhipañca, koṭṭhāsā niyatā ṭhitā;

Tehi yuttā panaṭṭhātha, vīsa dve dve tikekakā.

524.

Pubbāparadvayāpuññe, kāmapāke ahetuke;

Pañcamānuttarāruppe, natthāniyatasambhavo.

525.

Chattiṃsamānasesveva, labbhantāniyatā na vā;

Tepaññāsāvasesā tu, sabbe niyatayogino.

526.

Niyatāniyate katvā, labbhantobhayathā tathā;

Sarūpayevobhayakā, tividhevaṃ tu saṅgahā.

527.

Ñeyyā vuttānusārena, tehi yuttāva mānasā;

Tato puna vibhāveyya, sabbasaṅgāhikaṃ nayaṃ.

528.

Ekūnatālīsakato, yāvekattiṃsakā ṭhitā;

Navadhā anavajjesu, tehi yuttā ca mānasā.

529.

Dve cattāro dasevātha, tikapañcādhikā dasa;

Tevīsa kamato satta, dve ca pañcadasāpare.

530.

Dve ca dve tikadve dvekā, sāvajjesu ca soḷasa;

Ekūnavīsa vīsātha, vīsekadvitayādhikā.

531.

Ahetuke panaṭṭhātha, dasekadvitayādhikā;

Dasapañca dvikekāti, bhavantekūnavīsati.

532.

Labbhamānānusārena, dhammānaṃ pana saṅgaho;

Sakkā vuttanayeneva, viññātuṃ pana viññunāti.

Iti cetasikavibhāge rāsisaṅgahakathā niṭṭhitā.

Pannarasamo paricchedo.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app