2. Dutiyo paricchedo

Khandhattayasaṅkhepo

73.

Vedanānubhavo tedhā, sukhadukkhamupekkhayā;

Iṭṭhāniṭṭhānubhavanamajjhānubhavalakkhaṇā.

74.

Kāyikaṃ mānasaṃ dukkhaṃ, sukhopekkhā ca vedanā;

Ekaṃ mānasameveti, pañcadhindriyabhedato.

75.

Yathā tathā vā saññāṇaṃ, saññā satinibandhanaṃ;

Chadhā chadvārasambhūtaphassajānaṃ vasena sā.

76.

Saṅkhārā cetanā phasso,

Manakkārāyu saṇṭhiti;

Takko cāro ca vāyāmo,

Pīti chandodhimokkhako.

77.

Saddhā sati hirottappaṃ, cāgo mettā mati puna;

Majjhattatā ca passaddhī, kāyacittavasā duve.

78.

Lahutā mudukammaññapāguññamujutā tathā;

Dayā mudā micchāvācā, kammantājīvasaṃvaro.

79.

Lobho doso ca moho ca, diṭṭhi uddhaccameva ca;

Ahirīkaṃ anottappaṃ, vicikicchitameva ca.

80.

Māno issā ca maccheraṃ, kukkuccaṃ thinamiddhakaṃ;

Iti eteva paññāsa, saṅkhārakkhandhasaññitā.

81.

Byāpāro cetanā phasso, phusanaṃ saraṇaṃ tahiṃ;

Manakkāro pālanāyu, samādhi avisāratā.

82.

Āropanānumajjaṭṭhā, takkacārā panīhanā;

Vīriyaṃ pīnanā pīti, chando tu kattukāmatā.

83.

Adhimokkho nicchayo saddhā,

Pasādo saraṇaṃ sati;

Hirī pāpajigucchā hi,

Ottappaṃ tassa bhīrutā.

84.

Alaggo ca acaṇḍikkaṃ, cāgo mettā mati pana;

Yāthāvabodho majjhattaṃ, samavāhitalakkhaṇaṃ.

85.

Cha yugāni kāyacittadaragāravathaddhatā-

Akammaññattagelaññakuṭilānaṃ vinodanā.

86.

Tānuddhatādithinādidiṭṭhādīnaṃ yathākkamaṃ;

Sesakādiasaddhādimāyādīnaṃ vipakkhino.

87.

Dukkhāpanayanakāmā, dayā modā pamodanā;

Vacīduccaritādīnaṃ, virāmo viratittayaṃ.

88.

Lobho doso ca moho ca,

Gedhacaṇḍamanandhanā;

Kamena diṭṭhi duggāho,

Uddhaccaṃ bhantataṃ mataṃ.

89.

Ahirīkamalajjattaṃ, anottappamatāsatā;

Saṃsayo vicikicchā hi, māno unnatilakkhaṇo.

90.

Parassakasampattīnaṃ ,

Usūyā ca nigūhanā;

Issāmaccherakā tāpo,

Katākatassa socanā.

91.

Thinaṃ cittassa saṅkoco, akammaññattatā pana;

Middhamiccevametesaṃ, lakkhaṇañca naye budho.

92.

Vedanādisamādhantā, satta sabbagasaññitā;

Takkādiadhimokkhantā, cha pakiṇṇakanāmakā.

93.

Saddhādayo viramantā, araṇā pañcavīsati;

Lobhādimiddhakantāni, saraṇāni catuddasa.

94.

Issāmaccherakukkuccadosā kāme dayā mudā;

Kāme rūpe ca sesā cha-cattālīsa tidhātujā.

95.

Chandanicchayamajjhattamanakkārā sauddhavā;

Dayādī pañca mānādī, cha yevāpana soḷasa.

96.

Chandādī pañca niyatā, tatthekādasa netarā;

Ahirīkamanottappaṃ, lokanāsanakaṃ dvayaṃ.

97.

Ete dve mohuddhaccāti, cattāro pāpasabbagā;

Lokapāladukaṃ vuttaṃ, hiriottappanāmakaṃ.

98.

Ārammaṇūpanijjhānā, jhānaṅgā takkacārakā;

Pīti ekaggatā ceti, satta vittittayena ve.

99.

Saddhā sati matekagga-dhiti lokavināsakā;

Pālakā nava cetāni, balāni avikampato.

100.

Ettha saddhādipañcāyu, katvātra catudhā matiṃ;

Vedanāhi dvisattete, indriyānādhipaccato.

101.

Manarūpindriyehete , sabbe indriyanāmakā;

Bāvīsati bhavantāyudvayaṃ katvekasaṅgahaṃ.

102.

Diṭṭhīhekaggatātakkasatīviratiyo pathā;

Aṭṭha niyyānato ādicaturo bhitvāna dvādasa.

103.

Phasso ca cetanā ceva,

Dvevetthāhāraṇattato;

Āhārā manavojāhi,

Bhavanti caturothavā.

104.

Hetu mūlaṭṭhato pāpe,

Lobhādittayamīritaṃ;

Kusalābyākate cāpi,

Alobhādittayaṃ tathā.

105.

Diṭṭhilobhadusā kammapathāpāyassa maggato;

Tabbipakkhā sugatiyā, tayoti cha pathīritā.

106.

Passaddhādiyugāni cha, vaggattā yugaḷāni tu;

Upakārā sati dhī ca, bahūpakārabhāvato.

107.

Oghāharaṇato yogā,

Yojanenābhavaggato;

Savanenāsavā diṭṭhi-

Mohejettha dudhā lubho.

108.

Daḷhaggāhena diṭṭhejā, upādānaṃ tidhā tahiṃ;

Diṭṭhi dosena te ganthā, ganthato diṭṭhiha dvidhā.

109.

Pañcāvaraṇato kāma-kaṅkhādosuddhavaṃ tapo;

Thinamiddhañca mohena, cha vā nīvaraṇānitha.

110.

Katvā tāpuddhavaṃ ekaṃ, thinamiddhañca vuccati;

Kiccassāhārato ceva, vipakkhassa ca lesato.

111.

Diṭṭhejuddhavadosandha-

Kaṅkhāthinuṇṇatī dasa;

Lokanāsayugenete,

Kilesā cittaklesato.

112.

Lobhadosamūhamāna-diṭṭhikaṅkhissamaccharā;

Saṃyojanāni diṭṭhejā, bhitvā bandhanato dudhā.

113.

Tāni mohuddhavaṃmānakaṅkhādosejadiṭṭhiyo;

Dudhādiṭṭhi tidhā lobhaṃ, bhitvā sutte dasīritā.

114.

Diṭṭhilobhamūhamānadosakaṅkhā tahiṃ dudhā;

Katvā lobhamime sattānusayā samudīritā.

115.

Diṭṭhi eva parāmāso, ñeyyo evaṃ samāsato;

Attho saṅkhārakkhandhassa, vutto vuttānusārato.

Iti saccasaṅkhepe khandhattayasaṅkhepo nāma

Dutiyo paricchedo.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app