7. Sattamo paricchedo

Sabbasaṅgahavibhāgo

617.

Catupaññāsa dhammā hi, nāmanāmena bhāsitā;

Aṭṭhārasavidhā vuttā, rūpadhammāti sabbathā.

618.

Abhiññeyyā sabhāvena, dvāsattati samīritā;

Saccikaṭṭhaparamatthā, vatthudhammā salakkhaṇā.

619.

Tesaṃ dāni pavakkhāmi, sabbasaṅgāhikaṃ nayaṃ;

Ābhidhammikabhikkhūnaṃ, hatthasāramanuttaraṃ.

620.

Dukā tikā ca khandhāyatanato dhātusaccato;

Paṭiccasamuppādā ca, paccayā ca samaññato.

621.

Paccayo eva nibbānamapaccayamasaṅkhataṃ;

Asaṅkhāramanuppādaṃ, sassataṃ niccalakkhaṇaṃ.

622.

Paccayā ceva saṅkhārā, saṅkhatā ca tatopare;

Uppādavayadhammā ca, paccayaṭṭhitikā tathā.

623.

Nibbānaṃ rūpadhammā ca, vippayuttāva kevalaṃ;

Ārammaṇā eva nāma, nālambanti hi kiñcipi.

624.

Ekuppādanirodhā ca, ekālambaṇavatthukā;

Saṃsaṭṭhā sampayuttā ca, sahajātā yathārahaṃ.

625.

Aññamaññenupatthaddhā, sabbattha sahavuttino;

Sārammaṇārammaṇā ca, cittacetasikā matā.

626.

Vipassanāya bhūmīti, tattha tebhūmakā matā;

Lokiyā pariyāpannā, vaṭṭadhammā sauttarā.

627.

Sakkāyadhammā sabhayā, tīramorimanāmakaṃ;

Saṃyojaniyā samalā, tathā nīvaraṇīyakā.

628.

Saṃklesikā parāmaṭṭhā, upādānīyasāsavā;

Oghanīyā yoganīyā, ganthanīyāti bhāsitā.

629.

Aññe apariyāpannā, vivaṭṭā cāvipassiyā;

Lokuttarānuttarā ca, nosaṃyojaniyādayo.

630.

Kammajātā upādinnā, nāma vuccanti sāsavā;

Anupādinnakā nāma, tato sesā pavuccare.

631.

Dhammā sappaṭibhāgāti, kusalākusalā matā;

Appaṭibhāgadhammāti, tadaññe paridīpaye.

632.

Saraṇā ca pahātabbā, dvādasākusalā pana;

Tadaññe araṇā nāma, pahātabbā na kehici.

633.

Rūpino rūpadhammā ca, nāmadhammā arūpino;

Evamādippabhedena, dvidhā bhedaṃ vibhāvaye.

634.

Bālā dhammā tapanīyā, kaṇhā ca kaṭukapphalā;

Asevitabbā sāvajjā, dvādasākusalā matā.

635.

Paṇḍitā cātapanīyā, sukkā ca sukhadāyakā;

Sevitabbānavajjā ca, kusalā ekavīsati.

636.

Kriyā vipākā rūpañca, nibbānanti catubbidhā;

Vuttā abyākatā nāma, dhammā tabbiparītato.

637.

Hīnā dhammā parittā ca, kāmāvacarabhūmikā;

Rūpārūpā pavuccanti, majjhimā ca mahaggatā.

638.

Appamāṇā paṇītā ca, dhammā lokuttarā matā;

Saṃkiliṭṭhasaṃklesikā, dvādasākusalā tathā.

639.

Asaṃkiliṭṭhasaṃklesikā, dhammā tebhūmakāpare;

Asaṃkliṭṭhāsaṃklesikā, nava lokuttarā siyuṃ.

640.

Vipākā te pavuccanti, vipākā catubhūmakā;

Vipākadhammā nāmāti, kusalākusalā matā.

641.

Kriyā rūpañca nibbānaṃ, na pākaṃ na tu paccati;

Ācayagāmino dhammā, puññāpuññāva sāsavā.

642.

Vuttāpacayagāmino , kusalānuttarā pana;

Kriyā rūpañca nibbānaṃ, pākā cobhayavajjitā.

643.

Paṭhamānuttaro maggo, dassanaṃ bhāvanāpare;

Tadaññe dvayanimmuttā, sabbepi paramatthato.

644.

Satta lokuttarā heṭṭhā, vuttā sekkhāti tādinā;

Arahattaphalameva, asekkhanti pakāsitaṃ.

645.

Lokiyāpi ca nibbānaṃ, bhāsitobhayavajjitā;

Evamādippakārehi, tividhāti vibhāvaye.

646.

Atītānāgataṃ rūpaṃ, paccuppannamathāparaṃ;

Ajjhattaṃ vā bahiddhā vā, sukhumoḷārikaṃ tathā.

647.

Hīnaṃ paṇītaṃ yaṃ dūre, santike vā tadekato;

Sabbaṃ rūpaṃ samodhāya, rūpakkhandhoti vuccati.

648.

Tatheva vedanākkhandho, nāma yā kāci vedanā;

Saññākkhandhoti saññā ca, rāsibhāvena bhāsitā.

649.

Vaṭṭadhammesu assādaṃ, tadassādopasevanaṃ;

Vinibhujja nidassetuṃ, khandhadvayamudāhaṭaṃ.

650.

Vivādamūlasaṃsāra-kamahetunidassanaṃ;

Sandhāya vedanā saññā, katā nānāti kecana.

651.

Cittasaṃsaṭṭhadhammānaṃ, cetanāmukhato pana;

Saṅkhārakkhandhanāmena, dhammā cetasikā matā.

652.

Sabbabhedaṃ tathā cittaṃ, viññāṇakkhandha sammataṃ;

Bhedābhāvena nibbānaṃ, khandhasaṅgahanissaṭaṃ.

653.

Ālambanīyabhāvena, upādānopakārato;

Pañcupādānakkhandhāti, lokuttaravivajjitā.

654.

Yathā thūlaṃ hitatthāya, pariggāhakayoginaṃ;

Dhammā tebhūmakā eka-bhūmibhāvāya desitā.

655.

Bhājanaṃ bhojanaṃ tassa, byañjanaṃ bhojako tathā;

Bhuñjitā cāti pañcete, upamenti yathākkamaṃ.

656.

Gilānasālā gelaññaṃ, asappāyopasevanā;

Samuṭṭhānaṃ gilānoti, upamenti ca paṇḍitā.

657.

Cārako kāraṇaṃ tattha, aparādho ca kārako;

Aparādhakato coro, iti copamitā puna.

658.

Niccādhipīḷanaṭṭhena , bhārāti paridīpitā;

Klesadukkhamukhenete, khādakā ca nirantaraṃ.

659.

Anatthāvahitā niccamukkhittāsikaverino;

Maccumārābhidheyyattā, vadhakāti ca bhāsitā.

660.

Vimaddāsahanaṃ rūpaṃ, pheṇapiṇḍaṃva dubbalaṃ;

Muhuttaramaṇīyattā, vedanā bubbuḷūpamā.

661.

Marīcikūpamā saññā, vipallāsakabhāvato;

Saṅkhārāpi ca nissārā, kadalikkhandhasādisā.

662.

Nānappakāraṃ cintentaṃ, nānāklesavimohitaṃ;

Palambhatīti viññāṇaṃ, māyāsamamudīritaṃ.

663.

Iccevaṃ pañcupādānakkhandhā khandhā ca kevalaṃ;

Pañcakkhandhāti nāmena, desitāti vibhāvaye.

664.

Ajjhattañca bahiddhā ca, viññāṇuppattikāraṇaṃ;

Dvārālambaṇabhedena, dvedhāyatanamīritaṃ.

665.

Cakkhādajjhattikaṃ tattha, chadvārāyatanaṃ bhave;

Bāhirāyatanaṃ nāma, tathā rūpādigocaraṃ.

666.

Iti vīthippavattānaṃ, dvārālambaṇasaṅgaho;

Āgame abhidhamme tu, sabbathāpi yathārahaṃ.

667.

Tathāhanantarātīto, jāyamānassa pacchato;

Mano sabbopi sabbassa, manassāyatanaṃ bhave.

668.

Tathā pubbaṅgamaṭṭhena, sahajānamarūpinaṃ;

Dvārabhāvena viññāṇaṃ, sabbamāyatanaṃ mataṃ.

669.

Manāyatanamiccevaṃ, pasādāyatanaṃ tathā;

Pañcaviññāṇadhammānaṃ, iti chaddhā vibhāvaye.

670.

Pañcappasādavisayā, pañcāyatanasammatā;

Sesaṃ rūpañca nibbānaṃ, sabbe cetasikāti ca.

671.

Ekūnasaṭṭhidhammānaṃ , dhammāyatanasaṅgaho;

Iti chaddhā pakāsenti, bāhirāyatanaṃ budhā.

672.

Suññagāmova daṭṭhabba-majjhattikamasārato;

Gāmaghātakacorāva, taṃ hanantaṃva bāhiraṃ.

673.

Nāmappavattimuḷhānaṃ, taduppattikakāraṇaṃ;

Dvādasāyatanānīti, vuttamitthaṃ mahesinā.

674.

Samattā bhāvamattena, dhārentīti salakkhaṇaṃ;

Dvārālambataduppanna-pariyāyena bheditā.

675.

Manāyatanametthāha, satta viññāṇadhātuyo;

Ekādasa yathāvuttā, iccaṭṭhārasa dhātuyo.

676.

Antādikā manodhātu, manoviññāṇadhātuyā;

Pavesāpagame dvāra-pariyāyena tiṭṭhati.

677.

Bherītaladaṇḍaghosa-samaṃ chakkaṃ yathākkamaṃ;

Kaṭṭhāraṇipāvakādi-samañca tividhaṃ bhave.

678.

Dukkhaṃ samudayo ceva, nirodho ca tathāparo;

Maggo cāti catuddhāha, saccaṃ saccaparakkamo.

679.

Bhāro ca bhāradānañca, bhāranikkhepanaṃ tathā;

Bhāranikkhepanūpāyo, iccopammaṃ yathākkamaṃ.

680.

Rogo roganidānañca, rogavūpasamo tathā;

Rogabhesajjamicceva-mupamāhi ca dīpitaṃ.

681.

Visarukkho rukkhamūlaṃ, rukkhacchedo tathāparo;

Rukkhacchedakasatthanti, catudhopamitaṃ tathā.

682.

Tīramorimasaṅkhātaṃ, mahogho pārimaṃ tathā;

Tadatikkamupāyoti, upamenti ca taṃ budhā.

683.

Sacchikatvāna paccakkha-miccopammaṃ yathākkamaṃ;

Samācikkhi vimokkhāya, saccaṃ tacchaniyāmato.

684.

Tathā hi dukkhaṃ nābādhaṃ, nāññaṃ dukkhā ca bādhakaṃ;

Bādhakattaniyāmena, dukkhasaccamitīritaṃ.

685.

Taṃ vinā nāññato dukkhaṃ, na hoti na ca taṃ tato;

Dukkhahetuniyāmena, saccamāha visattikaṃ.

686.

Nāññā nibbānato santi, na ca santaṃ na taṃ yato;

Santabhāvaniyāmena, nibbānaṃ saccamuttamaṃ.

687.

Nāññaṃ maggāca niyyānaṃ, aniyyāno na cāpi so;

Tasmā niyyānabhāvena, maggo saccanti sammato.

688.

Iti tacchāvipallāsa-bhūtabhāvo catūsupi;

Saccaṭṭhoti viniddiṭṭho, dukkhādīsvavisesato.

689.

Pīḷanaṭṭho saṅkhataṭṭho, santāpaṭṭho ca bhāsito;

Viparīṇāmaṭṭho cāti, dukkhassevaṃ catubbidhā.

690.

Āyūhanā nidānā ca, saṃyogā palibodhato;

Dukkhassamudayassāpi, catudhatthā pakāsitā.

691.

Nissāraṇā vivekā cā-saṅkhatāmatato tathā;

Atthā dukkhanirodhassa, catudhāva samīritā.

692.

Niyyānato hetuto ca,

Dassanādhipateyyato;

Maggassāpi catuddheva-

Miti soḷasadhā ṭhitā.

693.

Saccikaṭṭhaparamatthaṃ, tacchābhisamayaṭṭhato;

Tathatthamapi saccaṭṭhaṃ, paṭṭhapentettha paṇḍitā.

694.

Tadetaṃ paṭivijjhanti, ariyāva catubbidhaṃ;

Vuttamariyasaccanti, tasmā nāthena taṃ kathaṃ;

695.

Jāti jarā ca maraṇaṃ, soko ca paridevanā;

Dukkhañca domanassañca, upāyāso tathāparo.

696.

Appiyehi ca saṃyogo, vippayogo piyehi ca;

Yampi na labhaticchanto, tampi dukkhamidaṃ mataṃ.

697.

Apāyesupapajjantā, cavantā devalokato;

Manussesu ca jīrantā, nānābyasanapīḷitā.

698.

Socantā paridevantā, vedentā dukkhavedanaṃ;

Domanassehi santattā, upāyāsavighātino.

699.

Aniṭṭhehi akantehi, appiyehi samāyutā;

Saṅkhārehi ca sattehi, nānānatthavidhāyibhi.

700.

Iṭṭhehi piyakantehi, manāpehi viyojitā;

Saṅkhārehi ca sattehi, nānāsampattidāyibhi.

701.

Dukkhāpagamamicchantā , patthayantā sukhāgamaṃ;

Alabbhaneyyadhammesu, pipāsāturamānasā.

702.

Kicchādhipannā kapaṇā, vipphandantā rudammukhā;

Taṇhādāsā parābhūtā, bhavasaṃsārasaṃkaṭe.

703.

Yaṃ tebhūmakanissandaṃ, kaṭukaṃ gāḷhavedanaṃ;

Vedenti saṃsāraphalaṃ, taṃjātādiṃ vinā kuto.

704.

Tasmā jātādibhedehi, bādhamānā bhayāvahā;

Dukkhā ca dukkhavatthu ca, bahudhāpi papañcitā.

705.

Te sabbe pañcupādāna-kkhandhā eva samāsato;

Dukkhādhiṭṭhānabhāvena, dukkhatāya niyāmitā.

706.

Tasmā tebhūmakā dhammā, sabbe taṇhāvivajjitā;

Dukkhasaccanti desesi, desanākusalo muni.

707.

Virāgatejālābhena , taṇhāsnehasinehitaṃ;

Visarukkhova jātādinānānatthaphalodayaṃ.

708.

Nandirāgānubandhena, santānamavakaḍḍhitaṃ;

Punabbhavābhinibbattibhāvena parivattati.

709.

Patiṭṭhitañca tatthetamattasnehānusevanaṃ;

Gocarānunayābaddhaṃ, rāgamucchāsamohitaṃ.

710.

Klesarāsiparikliṭṭhaṃ, byasanopaddavāhataṃ;

Dukkhasallasamāviddhaṃ, vihaññati nirantaraṃ.

711.

Have virāgatejena, vicchinne sati sabbathā;

Kena bandhena santāna-mānessati bhavantaraṃ.

712.

Bhavantaramasampatte, santānamhi vivaṭṭite;

Kimadhiṭṭhāya jātādidukkhadhammā pavattare.

713.

Tasmā mokkhavipakkhena, taṇhādukkhavidhāyinī;

Dukkhasamudayo nāma, saccamiccāha nāyako.

714.

Sabbadukkhavinimuttaṃ, sabbaklesavinissaṭaṃ;

Dukkhanirodhanāmena, saccaṃ vuccati accutaṃ.

715.

Dukkhañca parijānanto, pajahaṃ dukkhasambhavaṃ;

Nibbānaṃ padamārabbha, bhāvanāvīthimosaṭo.

716.

Niyyānaṭṭhaṅgiko maggo, sabbadukkhavimuttiyā;

Dukkhanirodhagāmīti, saccaṃ tasmā tamīritaṃ.

717.

Catusaccavinimuttā, sesā lokuttarā matā;

Maggaṅgasampayuttā ca, phaladhammā ca sabbathā.

718.

Itthaṃ sahetukaṃ dukkhaṃ, sopāyāmatanibbutiṃ;

Paṭipattihitatthāya, vibhāveti vināyako.

719.

Sappāṭihāriyaṃ dhammaṃ, desetvāna anuttaro;

Catudhāriyasaccāni, vibhajīti vibhāvaye.

720.

Tabbhāvabhāvibhāvena , paccayākāralakkhitaṃ;

Tiyaddhaṃ dvādasaṅgañca, vīsatākārasaṅgahaṃ.

721.

Tisandhi catusaṅkhepaṃ, tivaṭṭañca tilakkhaṇaṃ;

Tebhūmakaṃ dvimūlañca, catukkanayamaṇḍitaṃ.

722.

Paccekaṃ catugambhīra-manupubbavavatthitaṃ;

Avijjākūṭasaṅkhātaṃ, bandhāvicchedamaṇḍalaṃ.

723.

Sokādīnatthanissandaṃ, kevalaṃ dukkhapiṇḍitaṃ;

Paṭiccasamuppādoti, bhavacakkaṃ pavuccati.

724.

Paṭividdhāya vijjāya, bhaṅgāvijjāya sabbathā;

Vivaṭṭatānupubbena, hetubhaṅgā yathākathaṃ.

725.

Asmiṃ sati idaṃ hoti, assuppādā idaṃ bhave;

Asatāsmiṃ na taṃ hoti, tassa bhaṅgāva bhijjati.

726.

Etamatthaṃ purakkhatvā, paccayaṭṭhiti dassitā;

Paṭiccasamuppādassa, idappaccayatā naye.

727.

Tathā hi jātiyāpāha, paccayattaṃ mahāmuni;

Jarāmaraṇadhammānaṃ, mattābhedepi vatthuto.

728.

Āhaccapaccayaṭṭhamhi, nedisī paccayaṭṭhiti;

Tattha dhammantarasseva, paccayaṭṭho vibhāvito.

729.

Vuttamācariyenetaṃ, paṭṭhānanayasaṅgahe;

Labbhamānanayaṃ tāva, dassanatthaṃ papañcito.

730.

Ettha tasmānupekkhitvā, āhacca niyamaṃ budho;

Tabbhāvabhāvimattena, paccayatthaṃ vibhāvaye.

731.

Tatthāvijjā ca saṅkhārā, addhātītoti bhāsitā;

Viññāṇaṃ nāmarūpañca, saḷāyatanasaññitaṃ.

732.

Phasso ca vedanā taṇhā, upādānaṃ bhavoti ca;

Paccuppanno bhave addhā, bhave addhā anāgato.

733.

Jāti jarā maraṇanti, dvedhā hoti ca sabbathā;

Kālattayavavatthānaṃ, tiyaddhamiti dīpaye.

734.

Tatthāvijjāti aññāṇaṃ, catusaccesu bhāsitaṃ;

Pubbante cāparante ca, paccayaṭṭhitiyaṃ tathā.

735.

Apuññātisaṅkhāroti, vuttā dvādasa cetanā;

Tathā puññābhisaṅkhāro, kāmarūpesu bhāsito.

736.

Āneñjātisaṅkhāroti, vuttāruppā catubbidhā;

Kāyabbacīmanodvāraṃ, patvā tāyeva cetanā.

737.

Vuttā kāyavacīcittasaṅkhārāti mahesinā;

Saṅkhārāti vibhattevamekūnatiṃsa cetanā.

738.

Ekūnavīsatividhaṃ, paṭisandhikkhaṇe tathā;

Pavatte dvattiṃsavidhaṃ, viññāṇaṃ pākamānasaṃ.

739.

Tividhaṃ vedanā saññā, saṅkhārāti vibheditaṃ;

Nāmarūpaṃ tu duvidhaṃ, bhūtopādāyabhedato.

740.

Saḷāyatanasaṅkhātaṃ, cakkhādajjhattikaṃ mataṃ;

Cakkhusamphassādibhedā, phasso chadhā pakāsito.

741.

Sukhā dukkhā upekkhāti, vedanā tividhā bhave;

Kāme bhave ca vibhave, taṇhāti tividhā matā.

742.

Kāmupādānādibhedā, upādānā catubbidhā;

Kammopapattibhedena, bhavo nāma dvidhā mato.

743.

Attabhāvābhinibbatti, jāti nāma jarā pana;

Purāṇabhāvo maraṇaṃ, pariyosānamīritaṃ.

744.

Dvādasaṅgappabhedena, vibhattevaṃ mahesinā;

Paṭiccasamuppādoti, paccayā eva kevalā.

745.

Paṭicca phalabhāvena, sāpekkhaṃ ṭhitamattani;

Apaccakkhāya saṅgantvā, uppādentīti paccayā.

746.

Avijjāsaṅkhārānaṃ tu, gahaṇe gahitāva te;

Taṇhupādānabhavāpi, iti pañcettha hetuyo.

747.

Taṇhupādānabhavānaṃ, gahaṇe gahitā puna;

Avijjā saṅkhārā cāti, pañcevetthāpi hetuyo.

748.

Viññāṇādisarūpena, dassitaṃ phalapañcakaṃ;

Jātijjarāmaraṇena, tadeva gahitaṃ puna.

749.

Atīte hetavo pañca, idāni phalapañcakaṃ;

Idāni hetavo pañca, āyatiṃ phalapañcakaṃ.

750.

Itthaṃ bhedena saṅgayha, dvādasaṅgaṃ vicakkhaṇā;

Atthāpattivisesena, vīsatākāramīrayuṃ.

751.

Hetuphalaṃ phalahetu, puna hetuphalanti ca;

Tisandhi catusaṅkhepaṃ, tamevāhu vibhāvino.

752.

Avijjātaṇhupādānā, klesavaṭṭanti bhāsitā;

Bhavekadeso saṅkhārā, kammavaṭṭaṃ tatoparaṃ.

753.

Vipākavaṭṭamiccevaṃ, vivaṭṭenāvivaṭṭitaṃ;

Tivaṭṭavaṭṭitaṃ hutvā, vaṭṭametaṃ pavattati.

754.

Aniccañca khayaṭṭhena, dukkhametaṃ bhayaṭṭhato;

Anattāsārakaṭṭhena, vaṭṭamevaṃ tilakkhaṇaṃ.

755.

Saṃsārasseva vuttāyaṃ, paccayānaṃ paramparā;

Paṭiccasamuppādoti, tato tebhūmako mato.

756.

Bandhāvijjāṇḍakosena, vijjādibhedavajjitā;

Vimuttirasamappattā, bhavataṇhāpipāsitā.

757.

Abhisaṅkhārabhāvena, paṭibandhati santati;

Tathābhisaṅkhatā pāka-bhāvāya parivattati.

758.

Vipākā puna kammāni, pākāni puna kammato;

Iccevaṃ pariyāyena, saṃsāroyaṃ pavattati.

759.

Iccāvijjābhavataṇhā, vaṭṭopatthambhakā matā;

Sampayuttānusayitā, tasmā vaṭṭaṃ dvimūlakaṃ.

760.

Paccayapaccayuppanna-santānabhedato pana;

Nānābhūtānamekantaṃ, bījarukkhādayo viya.

761.

Tathāpi tesaṃ dhammānaṃ, vatthulakkhaṇabhedato;

Dīpavaṭṭisikhānaṃva, natthi ekantamekatā.

762.

Hetuhetusamuppannā, īhābhogavivajjitā;

Paccayāya ca paccetu-mabyāpārā tato matā.

763.

Avijjādīnamevātha, sambhave sambhavanti ca;

Saṅkhārādisabhāvāti, ṭhitevaṃdhammatāya te.

764.

Itthamekattanānattā, abyāpāro tathāparo;

Etthevaṃdhammatā ceti, nayā vuttā catubbidhā.

765.

Phalānaṃ paccayuppatti, paccayattho ca hetusu;

Sabhāvapaṭivedho ca, desanā cittatāti ca.

766.

Atthadhammapaṭivedha-desanānaṃ yathākkamaṃ;

Atigambhīrabhāvena, catugambhīramīritaṃ.

767.

Padhānakāraṇattā hi, avijjādiparamparā;

Kamena saṅkhārādīnaṃ, paccayāti vavatthitā.

768.

Tathā hi jātiyā eva, jarāmaraṇasambhavo;

Ajātānaṃ jarā vātha, maraṇaṃ vā kuto bhave.

769.

Sāvopapattisaṅkhātā, jāti kammabhavoditā;

Aṅkuro viya bījamhā, tattha tatthopalabbhati.

770.

Sampayogānusayato, upādānappatiṭṭhitā;

Āyūhanti ca kammāni, ākaḍḍhantopapattikaṃ.

771.

Upādāniyadhammesu , taṇhāsnehapipāsitā;

Daḷhī kubbantupādānaṃ, piyarūpābhinandino.

772.

Vedanīyesu dhammesu, assādamanupassato;

Vedanāpaccayā taṇhā, samuṭṭhāya pavaḍḍhati.

773.

Iṭṭhāniṭṭhañca majjhattaṃ, phusantā pana gocaraṃ;

Vedenti vedanaṃ nāma, nāphusantā kudācanaṃ.

774.

Phusatālambaṇañceso, saḷāyatanasambhave;

Dvārābhāve kuto tassa, samuppatti bhavissati.

775.

Saḷāyatanametañca, nāmarūpūpanissitaṃ;

Chaphassadvārabhāvena, pavattati yathārahaṃ.

776.

Pubbaṅgamādhiṭṭhānena, viññāṇena patiṭṭhahe;

Nāmarūpaṃ upatthaddhaṃ, paṭisandhipavattiyaṃ.

777.

Saṅkhārajanitaṃ hutvā, patiṭṭhāti bhavantare;

Viññāṇaṃ janakābhāve, tassuppatti kathaṃ bhave.

778.

Avijjāyānusayite, paṭivedhavirodhite;

Vaṭṭānugatasantāne, paṭisandhiphalāvahe.

779.

Pākadhammā sabhāvena, pavattanti hi cetanā;

Avijjāpaccayā honti, saṅkhārāti tato matā.

780.

Paṭividdhesu saccesu, paccayānaṃ paramparā;

Vighātīyati sabbāpi, tato vaṭṭaṃ vivaṭṭati.

781.

Iccāvijjāvirodhena, tassā vaṭṭappavattiyā;

Saṅghātanikabhāvena, avijjā kūṭasammatā.

782.

Jarāmaraṇasaṅghāṭa-paṭipīḷitacetasaṃ;

Klesamucchāparetānaṃ, sā cāvijjā pavaḍḍhati.

783.

Iccābaddhamavicchedaṃ, idappaccayamaṇḍalaṃ;

Cakkanemisamāvaṭṭaṃ, kamena parivattati.

784.

Vaṭṭassa dvādasaṅgassa, tassa tebhūmakassa tu;

Dukkhakkhandhassa dassesi, nissandena nidassanaṃ.

785.

Sokañca paridevañca, tathā dukkhañca kāyikaṃ;

Domanassamupāyāsaṃ, nānābyasanasambhavaṃ.

786.

Iccāturamaniccantaṃ, mahopaddavasaṅkulaṃ;

Bahupaklesupassaṭṭhaṃ, dukkhametanti piṇḍitaṃ.

787.

Iccevaṃ pañcupādāna-kkhandhabheditasaṅgaho;

Attabhāvabhavaratho, hatthamuttaṃva yantakaṃ.

788.

Gatiṭṭhitinivāsesu, saṃsaranto nirantaraṃ;

Cakkenetena yātīti, bhavacakkamidaṃ mataṃ.

789.

Avijjāṇḍaṃ padāletvā, paṭivedhappavattiyā;

Paccayappaccayuppannā, supaṭṭhanti sabhāvato.

790.

Aniccā dukkhanattā ca, bhaṅgavanto bhayāvahā;

Sādīnavāti saṅkhāya, vivaṭṭamabhitiṭṭhati.

791.

Tato sānusayā taṇhā, nirujjhati punabbhave;

Santānaratiyābhāvā, na pakkhandati sandhiyaṃ.

792.

Aviruḷhikabhāvena, tattha vaṭṭavirodhite;

Abhisaṅkhārabhāvena, na pavattanti cetanā.

793.

Paṭisandhipavattīpi, na janenti bhavantare;

Iccāvijjānirodhena, niruddhā kammacetanā.

794.

Paccayatthanirodhena, saṅkhārānaṃ nirodhato;

Viññāṇaṃ janakābhāvā, niruddhamiti vuccati.

795.

Viññāṇādinirodhā ca, nāmarūpādikaṃ tathā;

Dukkhakkhandhassimassevaṃ, nirodhoti pavuccati.

796.

Iti vaṭṭavivaṭṭānaṃ, vasā dvedhā vibhāvito;

Paṭiccasamuppādoti, desitoyaṃ mahesinā.

797.

Sabbasaṅkhatadhammānaṃ , sabbe dhammāpi paccayā;

Janakā cevupatthambhā, saṃvibhattā yathārahaṃ.

798.

Āhacca paccayaṭṭhena, catuvīsatidhā ṭhitā;

Hetālambaṇādhipatānantarasamanantarā.

799.

Sahajātaaññamañña-nissayā copanissayo;

Purejātā pacchājātā-sevanā kammameva ca.

800.

Pākāhārindriyajjhāna-maggaṅgasampayuttakā;

Vippayuttatthi natthi ca, vigatāvigatanti ca.

801.

Pañcātītāva kammaṃ tu, vattamānañca īritaṃ;

Sabbathāpi tayo vuttā, vattamānā tatopare.

802.

Chadhā nāmaṃ tu nāmassa, pañcadhā nāmarūpinaṃ;

Ekadhā puna rūpassa, rūpaṃ nāmassa cekadhā.

803.

Paññattināmarūpāni, nāmassa duvidhā dvayaṃ;

Dvayassa navadhā ceti, chabbidhā paccayā kathaṃ.

804.

Niruddhānantarā eva, jāyantānamanantaraṃ;

Nāmadhammāva nāmānaṃ, janakattopakārakā.

805.

Nirantarappavattiyā, anurūpamanantarā;

Anantarapaccayena, paccayoti pakāsitā.

806.

Samanantarabhāvena, tesaṃ te eva paccayā;

Samanantaranāmena, paccayoti pakāsitā.

807.

Atthibhāvāya dhammānaṃ, natthitāyopakārakā;

Natthipaccayanāmena, vuttā te eva tādinā.

808.

Okāsadānabhāvena, vigatāvopakārakā;

Dhammā te eva vuccanti, vigatappaccayoti ca.

809.

Javā paguṇabhāvāya, javānamupakārakā;

Āsevanapaccayoti, niruddhānantarā matā.

810.

Saṃsaṭṭhasahajātānaṃ, sampayogena paccayā;

Sampayuttapaccayoti, nāmā nāmānamīritā.

811.

Icceko vattamāno ca, pañcātītā yathārahaṃ;

Arūpānamarūpā ca, paccayā chabbidhā matā.

812.

Pavatte cittajātānaṃ, kammajānañca sandhiyaṃ;

Rūpānaṃ sahajātāna-marūpānañca tādinā.

813.

Hetubhūtā cha dhammāpi, mūlaṭṭhenopakārakā;

Hetupaccayabhāvena, paccayoti pakāsitā.

814.

Tathā nijjhāyanaṭṭhena, tesamevopakārakā;

Jhānapaccayanāmena, jhānadhammā vibhāvitā.

815.

Tatheva niyyānaṭṭhena, paccayāti pakāsitā;

Maggapaccayanāmena, maggaṅgā ca mahesinā.

816.

Tesameva ca dhammānaṃ, sahajātāti cetanā;

Kammabyāpārābhāvena, vattamānā ca paccayā.

817.

Kaṭattārūpapākānaṃ, nānakkhaṇikacetanā;

Abhisaṅkhārabhāvena, janakappaccayā matā.

818.

Iccevaṃ duvidhā bhedā, vipphāraṭṭhena cetanā;

Kammapaccayanāmena, paccayoti pakāsitā.

819.

Rūpānaṃ sahajātānaṃ, aññamaññamarūpinaṃ;

Paccayā santabhāvena, vipākā samudīritā.

820.

Ekotītopi cattāro, vattamānāti pañcadhā;

Paccayā nāmadhammāva, nāmarūpānamīritā.

821.

Imassa rūpakāyassa, pacchājātopakārako;

Pacchājātapaccayoti, nāmaṃ rūpānamekadhā.

822.

Sattaviññāṇadhātūnaṃ , cha vatthūni pavattiyaṃ;

Pañcaviññāṇavīthiyā, pañcālambā yathākkamaṃ.

823.

Purejātavisesena, nāmānamupakārakā;

Purejātapaccayoti, rūpaṃ nāmassa cekadhā.

824.

Cittacetasikā dhammā, yaṃ yamārabbha jāyare;

Ālambaṇapaccayoti, sabbametaṃ pavuccati.

825.

Yamālambaṃ garuṃ katvā, nāmadhammā pavattare;

Svāyamevālambaṇūpa-nissayoti pakāsito.

826.

Anantarapaccayena, ye dhammā paccayā matā;

Te eva vānantarūpa-nissayoti pakāsito.

827.

Rāgasaddhādayo dhammā, ajjhattamanuvāsitā;

Sattasaṅkhāradhammā ca, bahiddhopanisevitā.

828.

Rāgasaddhādidhammānaṃ, kammaṃ pākānamiccayaṃ;

Pakatūpanissayoti, paṭṭhapesi tathāgato.

829.

Iccevaṃ balavaṭṭhena, nissayenopakārakā;

Upanissayanāmena, paccayoyaṃ tidhā mato.

830.

Rūpārūpaṃ paniccevaṃ, tekālikamakālikā;

Paññatti ceva nāmānaṃ, paccayo duvidho mato.

831.

Ālambādhippatibhūtaṃ, nāmānaṃ garugocaraṃ;

Sahajādhippatīdhammā, sahajānaṃ yathārahaṃ.

832.

Nāmarūpānamicceva-mādhippaccena paccayo;

Adhippatipaccayoti, duvidhā paridīpito.

833.

Sahajā nāmarūpānaṃ, mahābhūtā ca rūpinaṃ;

Paṭisandhikkhaṇe vatthu, nāmānamiti sabbathā.

834.

Sahajātavisesena, dhammānamupakārakā;

Sahajātapaccayoti, tividhevaṃ vibhāvitā.

835.

Arūpino catukkhandhā, mahābhūtā catubbidhā;

Sandhiyaṃ vatthunāmāni, sahajānīti sabbathā.

836.

Upakārapavattā ca, aññamaññassa tādinā;

Aññamaññapaccayoti, vibhattā tividhā matā.

837.

Sattaviññāṇadhātūnaṃ, bhūtopādāyarūpinaṃ;

Sahajātanāmarūpa-dhammānañca yathākkamaṃ.

838.

Vatthu bhūtā catukkhandhā, nissayenopakārakā;

Nissayappaccayo nāma, paccayoti mato tidhā.

839.

Kabaḷīkāro āhāro, rūpakāyassa paccayo;

Arūpino panāhārā, sahajānaṃ yathārahaṃ.

840.

Nāmarūpānamiccevaṃ, yāpanaṭṭhena paccayā;

Āhārapaccayoteva, duvidhevaṃ pakāsito.

841.

Pasādajīvitārūpi-ndriyadhammā yathākkamaṃ;

Pañcaviññāṇupādinna-rūpānaṃ nāmarūpinaṃ.

842.

Sahajātānamicceva-missaraṭṭhena paccayā;

Indriyappaccayoteva, tividhā samudāhaṭo.

843.

Sattaviññāṇadhātūnaṃ, cha vatthūni yathārahaṃ;

Pacchājātā ca kāyassa, cittacetasikā tathā.

844.

Arūpā sahajātānaṃ, rūpānanti matā tidhā;

Vippayuttapaccayoti, vippayogopakārakā.

845.

Sahajātaṃ purejātaṃ, pacchājātañca sabbathā;

Kabaḷīkāro āhāro, rūpajīvitamiccayaṃ.

846.

Atthipaccayasaṅkhāto, paccayo pañcadhā mato;

Vijjamānasabhāvena, paccayaṭṭhā yathārahaṃ.

847.

Te evāvigatā hutvā, vattamānopakārakā;

Avigatapaccayoti, sugatena vavatthitā.

848.

Aṭṭhevaṃ vattamānāni, nāmarūpāni paccayā;

Sabbatthādhippatī cāti, navadhā nāmarūpinaṃ.

849.

Itthamuddiṭṭhaniddiṭṭhā, paṭṭhānanayasaṅgahā;

Kusalākusalādīhi, suvibhattā mahesinā.

850.

Paññattināmarūpānaṃ, vasena tividhā ṭhitā;

Paccayāti pakāsenti, catuvīsati paṇḍitā.

851.

Paññatti paññapīyattā, paññāpetīti ca dvidhā;

Nāmarūpavinimuttā, paññattā tādinā kathaṃ.

852.

Bhūtapariṇāmākāramupādāya tathā tathā;

Bhūmipabbatapāsāṇatiṇarukkhalatādayo.

853.

Sambhārākāramārabbha, sannivesavisesitā;

Yānagāmavanuyyānakaṭasārapaṭādayo.

854.

Kārakavedakākāraṃ, viññattindriyalakkhitaṃ;

Khandhapañcakamāhacca, maccāsurasurādayo.

855.

Candādāvaṭṭanādīhi, disākālādisammuti;

Pārampariyakādīhi, jātigottakulādayo.

856.

Taṃtaṃkriyādibhedehi, paññattā kathinādayo;

Taṃtaṃkalāpāsamphuṭṭhā, kūpākāsaguhādayo.

857.

Taṃ taṃ nimittamārabbha, cintayantassupaṭṭhitā;

Kasiṇādikavohārā, bhāvanāmayagocarā.

858.

Pubbopalabbhābhāvena, kasiṇugghāṭimādayo;

Nirodhā ca samāpatti, visesābhāvalakkhitā.

859.

Iti taṃ tamupādāya, samaññātā tathā tathā;

Saṅkhā samaññā paññatti, vohāroti pakāsitā.

860.

Ālambaṇaṭṭhākārena, santābhāvepi vatthuto;

Cintāvohāranipphannā, atthacchāyāva bhāsinī.

861.

Paññāpīyattāpaññatti, nāmāyamiti bhāsitā;

Upādāya ca paññatti, sā evopanidhāya ca.

862.

Paññatti paññāpanato, paṇḍitehi pakāsitā;

Avijjamānā paññatti, vijjamānātipi dvidhā.

863.

Lokavohārikaṭṭhena, paññattaṃ paramatthato;

Avijjamānametāya, paññāpenti yadā tadā.

864.

Avijjamānapaññatti, vijjamānaṃ yadā puna;

Paññāpenti tadā esā, vijjamānanti vuccati.

865.

Itthaṃ paññattidhammañca, sammatatthavisesato;

Bhāvadhammañca rūpādi-salakkhaṇavisesato.

866.

Paññāpetīti paññatti, nāmāyamiti bhāsitā;

Yā nāmaṃ nāmakammādināmena samudīritā.

867.

Sā evāvijjamānena-vijjamānādibheditā;

Itthisaddo chaḷābhiñño, rājaputto tu bhāsitā.

868.

Kriyānimittatthayoga-ruḷhijātopacārikā;

Sambandhopacayāvatthā, saṇṭhānāpekkhitā tathā.

869.

Devadattotha medhāvī, vedanā candimā tathā;

Khattiyo narasīho ca, bhātā lohitakaṃ yuvā.

870.

Kuṇḍalaṃ dussamiccevamādibheditasaṅgahā;

Sammatatthasabhāvesu, vohārākāralakkhitā.

871.

Sāyaṃ yādicchakānvatthasaṅketakkhaṇasambhavā;

Vohāratthavisesena, ñeyyākārānusārinī.

872.

Vacīghosānusārena, sotaviññāṇavīthiyā;

Pavattānantaruppanna-manodvārassa gocarā.

873.

Atthā yassānusārena, viññāyanti tato paraṃ;

Sammatā ca sabhāvā ca, pubbasaṅketabhāgino.

874.

Yāyaṃ vālambaṇākāravisese paṭidissati;

Vedanādivacīghosaṃ, sabhāvānugacetaso.

875.

Sāyaṃ paññatti viññeyyā, lokasaṅketanimmitā;

Vacīviññattisahito, saddo evāti kecana.

876.

Itthaṃ paññattidhammāti, vuttaṃ paññattikadvayaṃ;

Tathādhivacanā dhammā, niruttīti ca tādinā.

877.

Avisaṃvādakaṭṭhena, lokavohārasādhakaṃ;

Samaññāsaccamiccevaṃ, ācikkhanti vicakkhaṇā.

878.

Satthā yaṃ paramatthamuttamaguṇo nāmañca rūpanti ca,

Dvedhākāsi sabhāvadhammakusalo nibbijjha dhammantaraṃ;

Vohāratthavisesañeyyamaparaṃ byākāsi paññattito,

Āraddhaṃ kamato mayevamakhilaṃ taṃ suṭṭhu niṭṭhāpitaṃ.

879.

Yaṃ dhammaṃ dhammarājā niratikamabhisambodhi maggena buddhā,

Katvā kaṇḍambamūle paramamanupamaṃ pāṭihīraṃ khaṇena;

Pātvākā tattha patvā puravaragaṇamullāpalāvaṇṇaraṃsi,

Tatthādāyatthasāraṃ kathitamaticiraṃ ṭhātu pāṭhānukūlaṃ.

Iti nāmarūpaparicchede sabbasaṅgahavibhāgo nāma

Sattamo paricchedo.

Niṭṭhito ca nāmarūpaparicchede sabbathāpi

Abhidhammaparamatthavibhāgo.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app