11. Ekādasamo paricchedo

Vipassanāvibhāgo

1506.

Dvidhā samuṭṭhānadhurā, tividhā bhūmiyo matā;

Tividhābhinivesā ca, sarīraṃ tu catubbidhaṃ.

1507.

Tividhā bhāvanā tattha, saṅkhāresu yathārahaṃ;

Duvidhākāramārabbha, nijjhāyati tilakkhaṇaṃ.

1508.

Aṭṭhārasākārabhinnā, dasāvatthā vibhāvitā;

Tidhā vibhāgā sādheti, vimokkhattayamuttamaṃ.

1509.

Catusaccapaṭivedhā, sattaṭṭhāriyapuggalā;

Klesahānī yathāyogaṃ, catasso paṭisambhidā.

1510.

Tividhā ca samāpatti, nirodhā ca tathāparā;

Nissandaphalamiccāhu, tassā sāsanakovidā.

1511.

Vipassanābhāvanāya-miti bhāsanti paṇḍitā;

Tamidāni pavakkhāmi, yathānukkamato kathaṃ.

1512.

Bhūmidhamme pariggayha, vicinantassa yogino;

Satiyā samathā vātha, samuṭṭhāti vipassanā.

1513.

Sabhāvapaṭivedhe ca, saddhammapaṭipattiyaṃ;

Paññāsaddhādvayaṃ tassā, dhuramāhu dhurandharā.

1514.

Tebhūmakasabhāvānaṃ, sappaccayapariggaho;

Ñātapariññā nāmāyaṃ, bhūmīti paṭhamā matā.

1515.

Kalāpato sammasanaṃ, udayabbayadassanaṃ;

Pariññātīraṇā nāma, dutiyā bhūmi bhāsitā.

1516.

Pahānapariññā bhūmi, tatiyāhu tatoparaṃ;

Bhaṅgādiñāṇamiccevaṃ, tividhā bhūmiyo matā.

1517.

Khaṇasantatiaddhāna-vasenettha samīritā;

Aniccā dukkhānattāti, tividhābhinivesanā.

1518.

Diṭṭhikaṅkhāvitaraṇā, maggāmaggapaṭippadā;

Visuddhiyo catassopi, sarīranti nidassitā.

1519.

Salakkhaṇavavatthānaṃ, paccayākāranicchayo;

Kummaggaparihāro ca, tilakkhaṇavipassanā.

1520.

Iti lakkhaṇabhinnattā, labbhantekakkhaṇepi ca;

Desitā hetubhūtena, kamenevaṃ visuddhiyo.

1521.

Sīlabbisuddhiādīnaṃ, tathā sāva paramparā;

Cittabbisuddhiādīnamatthāyāti pakāsitā.

1522.

Dissamānasabhāvānaṃ, passanto paccayaṭṭhiti;

Paripanthavimutto hi, paṭipādeti bhāvanaṃ.

1523.

Tathāpi ca visesena, paṭipannassa yogino;

Tattha tattha vibhūtattā, ṭhānato bheditā kathaṃ.

1524.

Rūpapubbaṅgamaṃ vātha, nāmapubbaṅgamaṃ tathā;

Ajjhattaṃ vā bahiddhā vā, yathāpākaṭadhammato.

1525.

Nāmarūpādibhedena, bhūmidhammapariggaho;

Vuttā diṭṭhivisuddhīti, attadiṭṭhippahānato.

1526.

Āhacca paccayuppannā, tathā tabbhāvabhāvino;

Pavattantīti saṅkhāre, passato pana yoniso.

1527.

Paccayaggāhinī paññā, nāmarūpappavattiyā;

Kaṅkhā taranti tāyāti, kaṅkhāvitaraṇā matā.

1528.

Aniccā dukkhānattāti, paccayāyattavuttito;

Saṅkhipitvā kalāpena, sammasīyanti saṅkhatā.

1529.

Uppādavayabhāvopi, lakkhaṇattayasādhako;

Paccayākāramārabbha, lakkhīyati visesato.

1530.

Tasmā sammasanañāṇaṃ, udayabbayadassanaṃ;

Kaṅkhāvitaraṇāyaṃ tu, saṅgayhati visuddhiyaṃ.

1531.

Tattha saṃklesavikkhepaṃ, kummaggaṃ parivajjato;

Maggāmaggavisuddhīti, ñāṇadassanamīritaṃ.

1532.

Tato kathenti akliṭṭhamudayabbayadassanaṃ;

Ādiṃ katvā paṭipadāñāṇadassanasuddhiyaṃ.

1533.

Paccayapaccayuppanne, yathāvatthuvavatthite;

Pahātumīhamānānaṃ, niyyānapaṭipattito.

1534.

Upaklesavisuddho hi, punadevodayabbayaṃ;

Adhiṭṭhahitvā bhaṅgādi-ñāṇehi paṭipajjati.

1535.

Tathā cābhinavuppanne, bhijjamāne vipassato;

Saṃvegakaḍḍhitaṃ ñāṇaṃ, bhaṅgādimanutiṭṭhati.

1536.

Tato pubbe pavattā hi, saṃklesāpāyasambhavā;

Paṭipattivisuddhīti, na saṅgayhati bhāvanā.

1537.

Sampādento paniccetā, catassopi visuddhiyo;

Aniccā dukkhānattāti, bhāveyya tividhā kathaṃ.

1538.

Paccayapaccayuppannā, jātānantarabhedino;

Aniccā ca pabhaṅgū ca, palujjanti cavanti ca.

1539.

Addhuvā ca asārā ca, vibhavā ca vināsino;

Saṅkhatā vipariṇāma-dhammā ittarakālikā.

1540.

Khayadhammā vayadhammā, lahukālappavattino;

Tāvakālikadhammā ca, parittaṭṭhitikā tathā.

1541.

Khaṇattayaparicchinnā, pubbāparavicittakā;

Purakkhatā nirodhassa, sassatā na kudācanaṃ.

1542.

Jāyanti parihānāya, na tu jāyanti vuddhiyā;

Jiyyamānāva tiṭṭhanti, jiṇṇā bhaṅgaparāyaṇā.

1543.

Ahutvāyevuppajjanti, na kutocipi āgatā;

Hutvā antaradhāyanti, na tu katthaci sañcitā.

1544.

Taṃ taṃ paccayasāmaggi-mattalābhāya nissitā;

Nirodhadhammā jāyanti, jātā byanti bhavanti te.

1545.

Yathā nadī pabbateyyā, yathā dīpasikhā tathā;

Sīghasīghaṃ pavattantā, uppajjanti vayanti ca.

1546.

Jātā jātā nirujjhanti, aññe aññe tu jāyare;

Avīci anusambandhā, na jānanti visesato.

1547.

Iti nānappakārena, vipassanto vicakkhaṇo;

Aniccabhāvanaṃ dhīro, paripāceti sādhukaṃ.

1548.

Dukkhā ca dukkhavatthū ca, abhiṇhaparipīḷitā;

Rogā gaṇḍā ca sallā ca, aghato ca upaddavā.

1549.

Bhayopasaggāghamūlā,

Sāsavādīnavītitā;

Aleṇāsaraṇātāṇā,

Vadhakā mārakāmisā.

1550.

Jātidhammā jarābyādhi-

Sokopāyāsabhāgino;

Paridevasabhāvā ca,

Saṃklesā dukkhabhāgino.

1551.

Jegucchā paṭikūlā ca, bībhacchā ca virūpino;

Ajaññā capalā hīnā, duggandhā bālasevitā.

1552.

Sokantarikatāniccaṃ, taṇhāya kaḍḍhitā bhusaṃ;

Kapaṇā duggatā dīnā, vipannā ca vighātino.

1553.

Attalābhaṃ gavesanti, taṃtaṃpaccayanissitā;

Dukkhādhiṭṭhānamaccantaṃ, jātā puna vihaññare.

1554.

Aggikūpe nimuggāva, klesasantāpabhāgino;

Oviddhā viya sattīhi, saṅkhārā niccadukkhitā.

1555.

Jāyamānā ca jiyyantā, miyyantā ca khaṇe khaṇe;

Pasukā viya niccammā, haññanti serikāturā.

1556.

Tilāni tilayanteva, ucchuyanteva ucchuyo;

Udayabbayāvassaṃ te, pīḷayanti abhiṇhaso.

1557.

Manoramanavākārā , vipallāsaparikkhatā;

Iriyāpathasañchannā, nopatiṭṭhanti dukkhato.

1558.

Saṅkhāresu panetesu, vedanāssādarodhino;

Sāva sandulasambaddhā, sammohaparivāritā.

1559.

‘‘Aduṃ dukkhamidaṃ dukkha’’-miti saṃsāracārino;

Dukkhahetumajānantā, sambhamanti aviddasu.

1560.

Sukhākāramapassantā, dukkhabhāranipīḷitā;

Patthenti dukkhamevaññaṃ, bālā byasanabhāgino.

1561.

Cavantā upapajjantā, rukkhasākhaṃva makkaṭo;

Dukkhamekaṃ vimuccanti, tato gaṇhanti cāparaṃ.

1562.

Te dīgharattaṃ socanti, taṇhāsallasamappitā;

Diṭṭhipāsasamupetā, mānatthambhānusāyino.

1563.

Tamākāraṃ paniccevaṃ, vipassanto visārado;

Dukkhānupassanaṃ nāma, paripāceti bhāvanaṃ.

1564.

Dhammaṭṭhitiniyāmā hi, khandhāyatanadhātuyo;

Anattāsassatantā ca, īhābhogavivajjitā.

1565.

Payojanamadhiṭṭhāya, na tu byāpārayanti ca;

Paccayapaccayuppannā, janetuṃ vātha jāyituṃ.

1566.

Tathāpi hetusāmaggi-sambhave sambhavanti te;

Tabbhāvabhāvibhāvena, aññamaññapavattitā.

1567.

Ajāyituṃ na sakkonti, sati paccayasambhave;

Paccayānamalābhe tu, na jāyanti kudācanaṃ.

1568.

Na kiñcettha apekkhitvā, samaggā honti paccayā;

Na janetuṃ na sakkonti, samaggā ca kudācanaṃ.

1569.

Yathāpaccayalābhena , pavattanti yathā tathā;

Rakkhitā vā vidhātā vā, natthi assāmikā tathā.

1570.

‘‘Ahaṃ mama’’nti gaṇhantā, pariṇāmenti aññathā;

Vissasantā harantete, parābhūtā palambhino.

1571.

Rittā tucchā ca suññā ca, vivittā sāravajjitā;

Salakkhaṇaparicchinnā, dhammā natthettha puggalo.

1572.

Jāyamānā ca jiyyantā, miyyamānā ca saṅkhatā;

Vivasā parivattanti, vaso tesaṃ na katthaci.

1573.

Na tesu kassacisseraṃ, na tesañcatthi katthaci;

Na cattanīti saṅkhārā, ādhipaccavivajjitā.

1574.

Kadalīpattavaṭṭīva, aññamaññapatiṭṭhitā;

Sahajātagghanībhūtā, nopaṭṭhanti anattato.

1575.

Arūpanissitaṃ rūpaṃ, arūpaṃ rūpanissitaṃ;

Jaccandhapīṭhasappīva, aññamaññavavatthitaṃ.

1576.

Yantasuttena yantaṃva, kāyayantaṃ pavattati;

Nāmāvakaḍḍhitaṃ tattha, natthi attā sayaṃvasī.

1577.

Cetovipphāranipphannā, vāyodhātusamuṭṭhitā;

Iriyāpathaviññattivikārā pālakā matā.

1578.

Oviddhavedanāsallavikārapariṇāmato;

Bālānaṃ cittanipphannā, attāti parikappanā.

1579.

Suddhasaṅkhārapuñjoyaṃ, nettha sattopalabbhati;

Taṃ taṃ paccayamāgamma, dukkhakkhandhova jāyati.

1580.

Evamādippakārehi, vipassanto anattato;

Anattabhāvanaṃ nāma, bhāvetīti pavuccati.

1581.

Bhāvento tividhampetaṃ, nijjhāyati tilakkhaṇaṃ;

Nimittañca pavattañca, samārabbha yathākkamaṃ.

1582.

Attalābhanimittañca , taṃtaṃpaccayanissitā;

Tabbhāvabhāvibhāvena, lakkhīyanti nimittato.

1583.

Jāyamānā ca jiyyantā, miyyamānā ca saṅkhatā;

Taṃ taṃ bhāvamatikkamma, pavattanti khaṇe khaṇe.

1584.

Hetunissayanākāro, nimittanti tato mato;

Pavattaṃ vattanākāro, khaṇasantatiaddhato.

1585.

Apubbābhinavuppatti, uppādoti pakāsito;

Pubbāpariyasandhānaṃ, paṭisandhīti bhāsitā.

1586.

Āyūhantīti vuccanti, tadatthaṃ pana vāvaṭā;

Iccādipariyāyehi, bahvākārāpi saṅkhatā.

1587.

Nimitte ca pavatte ca, vatthuto yanti saṅgahaṃ;

Taṃ dvayākāramārabbha, patiṭṭhāti tilakkhaṇaṃ.

1588.

Paccayādhīnadhammānaṃ, uppādavayalakkhitā;

Aniccatānimittaṭṭhā, pavattesu na pākaṭā.

1589.

Pubbāparavicittānamasamatthānamattani;

Sannissayena nipphanno, bhāvadubbalyasādhako.

1590.

Hetusaṅkhātabhāvo hi, saṅkhārānamaniccatā;

Pavattamānā dasseti, taṃ sabhāvaṃ panattano.

1591.

Niccā dhuvā ce saṅkhārā, kasmā pekkhanti paccaye;

Ahutvā yadi nissāya, jātā kā tattha niccatā;

1592.

Attalābhaṃ labhitvāna, hetusāmaggilābhato;

Yāpessanti tamaññatra, kathaṃ nāmattadubbalā.

1593.

Paccaye anapekkhitvā, yadi natthi samatthatā;

Attalābhūpalābhāya, kiṃ samatthānupālane;

1594.

Janakā paccayānañhi, tadāyūhanato paraṃ;

Parihāritumāraddhā, jiyā khittasaro yathā.

1595.

Accīva vaṭṭinikkhantā, meghamuttāva vijjutā;

Paccayuddhaṭavissaṭṭhā, dhammā bhaṅgaparāyaṇā.

1596.

Tasmā nimittamākāraṃ, passanto sa vipassako;

‘‘Vinassanti avassa’’nti, saddahanto vimuccati.

1597.

Aniccato tathā hevaṃ, vipassantassa yogino;

Saddhāvimokkha bāhulyaṃ, bhavatīti pakāsitaṃ.

1598.

Iti saṅkhāradhammesu, nimittākāranicchitaṃ;

Aniccalakkhaṇaṃ dhīro, nijjhāyati niyāmato.

1599.

Bādhakattabhayākārā, pavatte dukkhitā viya;

Pavattamānā pīḷenti, saṅkhārā ca bhayāvahā.

1600.

Uppādābhinavākāraṃ, atikkamma tato paraṃ;

Jarājaccaritā hutvā, bhañjamānā kathaṃ sukhā.

1601.

Tasmā pavattamākāraṃ, nijjhāyanto nirantaraṃ;

Saṅkhāre dukkhato disvā, hitvāna paṇidhiṃ tahiṃ.

1602.

Tadāyūhananissaṅgo, passaddhadaratho sukhī;

Samādhibahulo yogī, vūpasantoti vuccati.

1603.

Byāpāravasitākāraṃ, saṅkhārānaṃ vipassato;

Nimitte ca pavatte ca, upaṭṭhāti anattato.

1604.

Anattādhīnanipphannā, vasātītappavattino;

Bhāvadubbalyanissārā, kathamattā bhavissare.

1605.

Tamevaṃ paṭivijjhanto, maññatānattalakkhaṇaṃ;

Vipassanārasassādī, saṃvegabahulo bhave.

1606.

Iccāhacca pavattānaṃ, lakkhaṇānaṃ sabhāvato;

Vavatthito tattha tattha, taṃtaṃlakkhaṇanicchayo.

1607.

Tathāpipākaṭaṭṭhāne , hetubhūte ca yoniso;

Vavatthapeti saṅkhāya, lakkhaṇāni vicakkhaṇo.

1608.

Uppādavayabhāvena, dissamānā hi saṅkhatā;

Pubbāparavivekena, dassenti tadaniccataṃ.

1609.

Tathā ca vipariṇāmaṃ, vipassanto visārado;

Nimittaphalanipphannaṃ, tamatthamadhimuccati.

1610.

Dukkhappavattihetuttā, nimittamapi paṇḍito;

Bhayāvahaniyāmena, bādhakanteva passati.

1611.

Tathā hi paccayārabbha, saṅkhārā nissayanti ce;

Tatovassaṃ bhavissanti, mahabbhayasamohitā.

1612.

Nirodhadhammā jāyanti, sallaviddhāva dukkhitā;

Jarāturā vipajjantā, bhijjantāva vighātino.

1613.

Tenevāniccato diṭṭhā, dukkhabhāvena khāyare;

Saṅkhatattā sabhāvo hi, dukkhāya parivattati.

1614.

Aniccā puna saṅkhārā, dukkhāti ca vavatthitā;

Anattattaniyāmena, nidassenti salakkhaṇaṃ.

1615.

Kathaṃ attaparādhīnā, paccayuppannabhaṅgurā;

Vipattiniyatā vātha, bādhamānā bhayāvahā.

1616.

Āhaccākārabhedena, tividhā hi vipassanā;

Aniccā dukkhānattāti, ayamettha vinicchayo.

1617.

Tidhābhūtā paniccetā, pahānākārabheditā;

Mahāvipassanā nāma, aṭṭhārasavidhā kathaṃ.

1618.

Hetusāmagginipphannamaniccanti tilakkhaṇaṃ;

Aniccataṃ vipassanto, niccasaññaṃ vimuñcati.

1619.

Aniccatāyādhiṭṭhānanimittaṃ pana passato;

Animitte vimuccantī, animittānupassanā.

1620.

Nirujjhamānadhammānaṃ, byantibhāvaṃ vipassato;

Samudayaṃ pajahantī, nirodhāanupassanā.

1621.

Sithilā jātu nissārā, dubbalā lahughātino;

Khayadhammāti saṅkhāya, ghanasaññaṃ vimuñcati.

1622.

Attalābhamatikkamma, vayantīti vicintayaṃ;

Jahatāyūhanaṃ tattha, putte sūtipajā viya.

1623.

Anavattitabhāvānaṃ, aññathattaṃ vipassato;

Vikārapariṇāmesu, dhuvasaññā virajjati.

1624.

Ālambañca tadālamba-ñāṇabhaṅgañca bhāvayaṃ;

Sārādānābhinivesaṃ, adhipaññāya muccati.

1625.

Iccāniccānimittā ca, nirodhā ca khayā vayā;

Viparīṇāmādhisaññā, dhammānupassanāti ca.

1626.

Sattānupassanābhedamaniccākāradassanaṃ;

Niccasaññādibhaṅgāya, paridīpenti paṇḍitā.

1627.

Taṃ tamākāramārabbha, tathā bāhulyavuttito;

Taṃlakkhaṇānugatā ca, bhedā tasseva sattadhā.

1628.

Sukhasaññaṃ nissajjantī, vuttā dukkhānupassanā;

Nibbinnā nibbidāñāṇaṃ, virāgā rāgavajjitā.

1629.

Jātāppaṇihitā nāma, muñcantī paṇidhiṃ tathā;

Nirālayābhinivesā, ādīnavānupassanā.

1630.

Pañcānupassanābhedaṃ , tadidaṃ dukkhadassanaṃ;

Sukhasaññādibhaṅgāya, pavattanti pakāsitaṃ.

1631.

Anattato vipassanto, attasaññā vimuccati;

Jahatattābhinivesaṃ, jhāyanto puna suññato.

1632.

Dvayānupassanābhedamanattākāradassanaṃ;

Attasaññābhinivesaṃ, vimokkhāya vibhāvituṃ.

1633.

Paṭinissaggato disvā, saṅkhāresu tilakkhaṇaṃ;

Jahanto saṅkhatādānaṃ, pakkhandati asaṅkhate.

1634.

Yathābhūtena ñāṇena, vipassanto vimuccati;

Sammohābhinivesamhā, avipallatthadassano.

1635.

Mohatābhogavimuttā, paṭisaṅkhānupassanā;

Jahantappaṭisaṅkhaṃ tu, paṭisaṅkhāya lakkhaṇaṃ.

1636.

Diṭṭhisaṅkhātadosattā, vibhāvento vivaṭṭato;

Saṃyogābhinivesamhā, paṭilīno vimuccati.

1637.

Muccītukamyatāñāṇaṃ, paṭinissaggasammataṃ;

Yathā bhūtaṃ tathā ñāṇaṃ, paccayākāranissitaṃ.

1638.

Saṅkhārupekkhāñāṇaṃ tu, paṭisaṅkhānupassanā;

Vuṭṭhānagāminī nāma, vivaṭṭanti pavuccati.

1639.

Catassopi paniccetā, ādānādippabhañjitā;

Lakkhaṇattayamāhacca, pavattanti yathā tathā.

1640.

Nimittamārabbha tathā pavattaṃ,

Tilakkhaṇaṃ jhāyati yāya yogī;

Tamitthamaṭṭhārasabhedabhinnaṃ,

Vipassanābhāvanamāhu dhīrā.

1641.

Vipassanānayamimamuttamaṃ subhaṃ,

Nidassitaṃ jinavacanānusārato;

Vibhāvayaṃ manasi hitāvahaṃ paraṃ,

Nirāmayaṃ padamanupāpuṇissati.

Iti nāmarūpaparicchede vipassanāvibhāgo nāma

Ekādasamo paricchedo.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app