Vīsatimo paricchedo

20. Kalāpakathā

754.

Iti vuttappakārena, sabbaṃ rūpampi piṇḍitaṃ;

Sahavuttiniyāmena, ekavīsavidhaṃ kathaṃ.

755.

Kammaṃ cittotukāhārasamuṭṭhānā yathākkamaṃ;

Nava cha caturo dve ca, kalāpā ekavīsati.

756.

Jīvitañcāvinibbhoga-rūpāni ca yathākkamaṃ;

Cakkhādikehi yojetvā, dasakā aṭṭha dīpitā.

757.

Cakkhusotaghānajivhādasakā ca catubbidhā;

Kāyitthipumbhāvavatthudasakā ca tathāpare.

758.

Jīvitenāvinibbhogarūpāni navakanti ca;

Navete kammajā nāma, kalāpā samudīritā.

759.

Avinibbhogarūpāni, suddhaṭṭhakamathāparaṃ;

Kāyaviññattinavakaṃ, kāyaviññattiyā saha.

760.

Vacīviññattidasakaṃ, saddena sahavuttito;

Lahutādekādasakaṃ, tiṇṇannaṃ saha sambhavā.

761.

Kāyaviññattilahutādīhi dvādasakaṃ bhave;

Vacīviññattilahutādīhi terasakaṃ tathā.

762.

Iti cittasamuṭṭhānā, kalāpā cha pakāsitā;

Rūpākāravikārampi, saṅgahetvā yathārahaṃ.

763.

Suddhaṭṭhakaṃ tu paṭhamaṃ, saddena navakaṃ bhave;

Lahutādekādasakaṃ, lahutādīhi tīhipi.

764.

Saddena lahutādīhi, tathā dvādasakanti ca;

Kalāpā utusambhūtā, catudhāva pakittitā.

765.

Suddhaṭṭhakañca paṭhamaṃ, āhārajamathāparaṃ;

Lahutādekādasakaṃ, iti dve ojajā matā.

766.

Kalāpānaṃ paricchedalakkhaṇattā vicakkhaṇā;

Na kalāpaṅgamiccāhu, ākāsaṃ lakkhaṇāni ca.

767.

Tattha cekūnanavuti, tesaṭṭhi ca yathākkamaṃ;

Tālīsekūnavīsā ca, kalāpaṅgāni tāni ca.

768.

Lakkhaṇākāsarūpāni, kalāpesu tahiṃ tahiṃ;

Pañca pañceti rūpāni, tisataṃ soḷasādhikaṃ.

769.

Agahītaggahaṇena, aṭṭhavīsavidhānipi;

Rūpakoṭṭhāsanāmena, pañcavīsati bhāvaye.

770.

Bhūtattayaṃ tu phoṭṭhabbaṃ, katvāpacayasantatiṃ;

Jātimekañca katvā vā, vinātha hadayaṃ tahiṃ.

771.

Dhammasaṅgaṇiyaṃ hetaṃ, rūpakaṇḍe sarūpato;

Vatthurūpaṃ na niddiṭṭhaṃ, paṭṭhāne desitaṃ tu taṃ.

772.

Dve saddanavakā ceva,

Tayo suddhaṭṭhakāpi ca;

Dve dve cittotusambhūtā,

Eko āhārajoti ca.

773.

Tesamuṭṭhānikā pañca, kammajāni naveti ca;

Rūparūpavasenete, kalāpā cuddaseritā.

774.

Dasakesveva saṅgayha, jīvitanavakaṃ tahiṃ;

Bhāvaddasakamekaṃ vā, katvā vatthuṃ vinā tathā.

775.

Saddā cittotujā dveva, tesamuṭṭhānikā tayo;

Suddhaṭṭhakā ca satteva, kammajā dasakāni ca.

776.

Channavūtividhaṃ tattha, rūpaṃ bhāsanti paṇḍitā;

Agahītaggahaṇena, aṭṭhārasavidhaṃ bhave.

777.

Tesameva kalāpānaṃ, sattakacchakkapañcakā;

Catukkā ca tikadvikā, ekakā ca yathārahaṃ.

778.

Dve satta nava cha tayo, tayopi ca yathākkamaṃ;

Cattāroti catuttiṃsa, sahavuttikarāsayo.

779.

Cakkhusotaghānajivhā-kāyavatthuvasā siyuṃ;

Itthipumbhāvadasakasahitā sattakā dvidhā.

780.

Cakkhusotaghānahīnā, paccekaṃ dve sabhāvakā;

Abhāvato bhāvahīno, itthaṃ chakkāpi sattadhā.

781.

Cakkhusotavihīnā ca,

Cakkhughānavihīnakā;

Sotaghānavihīnā ca,

Sabhāvā dve tayo tayo.

782.

Cakkhādekekato hīnā,

Tividhāpi abhāvato;

Iccevaṃ pañcakā nāma,

Navakā rāsayo siyuṃ.

783.

Cakkhādittayahīnāva, ekato dve sabhāvakā;

Cakkhādittayato dvīhi, tayo hīnā abhāvakā.

784.

Rūpaloke cakkhusota-vatthujīvitanavakā;

Cattārova kalāpāti, catukkā cha yathārahaṃ.

785.

Jivhākāyavatthuvasā ,

Abhāvo dve sabhāvakā;

Kāyabhāvavatthuvasā,

Iti honti tayo tikā.

786.

Kāyavatthuvaseneko, dve ca cittotusambhavā;

Saddanavakaṭṭhakāti, dukā ca tividhā siyuṃ.

787.

Jīvitanavakañcekaṃ, tesamuṭṭhānikāni ca;

Suddhaṭṭhakāni tīṇīti, cattāro ekakā siyuṃ.

788.

Catuttiṃsa paniccete, sandhiyañca pavattiyaṃ;

Rūparūpakalāpānaṃ, rāsayo honti sambhavā.

789.

Sattati saṭṭhimiccevamādinā ca yathārahaṃ;

Kalāparāsirūpāni, tattha tattha vibhāvaye.

790.

Soḷasa pañcadasetiādibhedavasāpi ca;

Agahītaggahaṇena, tattha tattha viniddise.

791.

Catucattālīsasataṃ, kalāpā honti piṇḍitā;

Chabbīsa tattha rūpāni, sahassañca catussataṃ.

792.

Iccāpāyacatukke ca, kāme sugatisattake;

Rūpe ca pañcadasake, asaññāpāyabhūmiyaṃ.

793.

Catukoṭṭhāsikesveva, sattavīsavidhesupi;

Jātiṭṭhānesu sattānaṃ, sandhiyañca pavattiyaṃ.

794.

Indriyabaddhasantāne, tathānindriyakamhi ca;

Bahisaṅkhārasantāne, matakāye ca sambhavā.

795.

Labbhamānakalāpā ca, kalāpānañca rāsayo;

Tattha vitthārasaṅkhepā, rūpānaṃ gaṇanāpi ca.

796.

Ettha rūpā avuttā hi, yathāvuttānusārato;

Vitthāretvāna viññeyyā, sabbathāpi ca viññunāti.

Iti rūpavibhāge kalāpakathā niṭṭhitā.

Vīsatimo paricchedo.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app